Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Āpastambaśrautasūtra
Ṛgveda
Amarakośa
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Rasakāmadhenu
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 4, 35, 5.1 ye kīlālais tarpayanti ye ghṛtena ye vā vayo medasā saṃsṛjanti /
AVP, 4, 36, 5.1 ye kīlālais tarpayatho ye ghṛtena yābhyāṃ narte kiṃcana śaknuvanti /
Atharvaveda (Śaunaka)
AVŚ, 4, 11, 10.2 śrameṇānaḍvān kīlālaṃ kīnāśaś cābhi gacchataḥ //
AVŚ, 4, 26, 6.1 ye kīlālena tarpayatho ye ghṛtena yābhyām ṛte na kiṃcana śaknuvanti /
AVŚ, 4, 27, 5.1 ye kīlālena tarpayanti ye ghṛtena ye vā vayo medasā saṃsṛjanti /
AVŚ, 6, 69, 1.2 surāyāṃ sicyamānāyāṃ kīlāle madhu tan mayi //
AVŚ, 10, 6, 25.2 sa māyaṃ maṇir āgaman madhor ghṛtasya dhārayā kīlālena maṇiḥ saha //
AVŚ, 12, 1, 59.1 śantivā surabhiḥ syonā kīlālodhnī payasvatī /
Baudhāyanadharmasūtra
BaudhDhS, 2, 10, 4.1 ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam /
Bhāradvājagṛhyasūtra
BhārGS, 2, 13, 5.3 ūrjaṃ vahantīḥ kṣīram udakaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ nadīr imā udanvatīr vetasvinīḥ sutīrthyā amuṣmin loka upa vaḥ kṣarantu /
Jaiminigṛhyasūtra
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
Jaiminīyabrāhmaṇa
JB, 2, 155, 20.0 kīlālaṃ ha smāsmai nadyo vahanti //
Kauśikasūtra
KauśS, 2, 3, 16.0 kīlālamiśraṃ kṣatriyaṃ kīlālam itarān //
KauśS, 2, 3, 16.0 kīlālamiśraṃ kṣatriyaṃ kīlālam itarān //
KauśS, 3, 1, 22.0 nāvyayoḥ sāṃvaidye paścād agner bhūmiparilekhe kīlālaṃ mukhenāśnāti //
KauśS, 3, 5, 6.0 yat kṣetraṃ kāmayate tasmin kīlālaṃ dadhimadhumiśram //
KauśS, 8, 3, 21.4 irām asmā odanaṃ pinvamānā kīlālaṃ ghṛtaṃ madam annabhāgam /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 12, 17.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasaḥ //
MS, 3, 11, 3, 10.2 kīlālam aśvibhyāṃ madhu duhe dhenuḥ sarasvatī //
MS, 3, 11, 4, 13.2 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 34.1 ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam /
Āpastambadharmasūtra
ĀpDhS, 1, 17, 25.0 tathā kīlālauṣadhīnāṃ ca //
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 6.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasa iti yuktān abhimantryodasthād gojid dhanajid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
ĀpŚS, 19, 3, 3.1 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaya iti hutāṃ hūyamānāṃ vā yajamāno 'numantrayate //
Ṛgveda
ṚV, 10, 91, 14.2 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye //
Amarakośa
AKośa, 1, 262.1 payaḥ kīlālamamṛtaṃ jīvanaṃ bhuvanaṃ vanam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 323.2 payaḥ kīlālamamṛtaṃ jīvanaṃ bhuvanaṃ vanam //
Bhāratamañjarī
BhāMañj, 1, 794.1 tataḥ kīlālakallolavivaladgalagarjitam /
BhāMañj, 1, 853.2 samullalāsa kīlālakulyā kallolamālinī //
BhāMañj, 7, 717.2 āyātsollolakīlālakulyā kallolamālinī //
BhāMañj, 9, 11.1 keśaśevālajambālaśeṣakīlālapicchile /
Rasendracintāmaṇi
RCint, 2, 18.2 kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ //
RCint, 3, 151.2 kīlālāyaḥkṛto yogaḥ khaṭikālavaṇādhikaḥ //
Rasārṇava
RArṇ, 6, 81.2 snukkīlālarasaṃ stanyaṃ kāntapāṣāṇameva ca //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 1.2 āpaḥ kavāruṇakabandhajalāni nīrakīlālavārikamalāni viṣārṇasī ca //
RājNigh, Manuṣyādivargaḥ, 97.1 raktāsraṃ rudhiraṃ tvagjaṃ kīlālakṣatajāni tu /
Rasakāmadhenu
RKDh, 1, 1, 225.9 kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 5, 3.1 ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam /