Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 2, 3, 10.1 aṅgulisaṃpuṭena piṇḍīkṛtya nirdaśanam oṣṭhapuṭenāvapīḍayed ityavapīḍitakaṃ pañcamam api karaṇam //
KāSū, 2, 3, 30.3 karaṇena ca tenaiva cumbite praticumbitam //
KāSū, 2, 4, 12.1 taiḥ suniyamitair hanudeśe stanayor adhare vā laghukaraṇam anudgatalekhaṃ sparśamātrajananād romāñcakaram ante saṃnipātavardhamānaśabdam ācchuritakam //
KāSū, 2, 8, 12.11 rāgāvasānikaṃ vyākhyātaṃ karaṇaṃ saṃpuṭam iti //
KāSū, 2, 10, 23.3 tatropaviśyāśrukaraṇam iti /
KāSū, 3, 3, 2.1 tayā saha puṣpāvacayaṃ grathanaṃ gṛhakaṃ duhitṛkākrīḍāyojanaṃ bhaktapānakaraṇam iti kurvīta /
KāSū, 4, 1, 25.1 nāyakasya vratam upavāsaṃ ca svayam api karaṇenānuvarteta /
KāSū, 4, 1, 32.1 bhojanāvaśiṣṭād gorasād ghṛtakaraṇam tathā tailaguḍayoḥ /
KāSū, 4, 1, 35.2 śvaśrūśvaśuraparicaryā tatpāratantryam anuttaravāditā parimitāpracaṇḍālāpakaraṇam anuccair hāsaḥ /
KāSū, 4, 1, 40.1 gurujanānujñātānāṃ karaṇam upavāsānām /
KāSū, 6, 2, 6.10 devatopahārāṇāṃ karaṇam /
KāSū, 6, 5, 24.1 devakulataḍāgārāmāṇām karaṇam sthalīnām agnicaityānāṃ nibandhanam gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebhyo dānam devatānāṃ pūjopahārapravartanam tadvyayasahiṣṇor vā dhanasya parigrahaṇam ityuttamagaṇikānāṃ lābhātiśayaḥ //
KāSū, 6, 5, 25.1 sārvāṅgiko 'laṃkārayogo gṛhasyodārasya karaṇam /