Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 29.1 dvitīyena tu sūtreṇa kriyāṃ vā karaṇaṃ ca vā /
TĀ, 1, 99.1 saṃkocipaśujanabhiye yāsāṃ ravaṇaṃ svakaraṇadevīnām /
TĀ, 1, 170.1 uccārakaraṇadhyānavarṇasthānaprakalpanaiḥ /
TĀ, 1, 292.1 karaṇaṃ varṇatattvaṃ cetyāṇave tu nirūpyate /
TĀ, 1, 316.1 parīkṣācāryakaraṇaṃ tadvrataṃ haraṇaṃ mateḥ /
TĀ, 4, 80.1 karaṇasya vicitratvādvicitrāmeva tāṃ chidam /
TĀ, 4, 81.2 itthameva mitau vācyaṃ karaṇasya svakaṃ vapuḥ //
TĀ, 4, 125.1 sā ca mātari vijñāne māne karaṇagocare /
TĀ, 4, 126.2 karaṇe grahaṇākārā yataḥ śrīyogasaṃcare //
TĀ, 4, 159.1 itthaṃ bhogye 'pi saṃbhukte sati tatkaraṇānyapi /
TĀ, 4, 161.1 ahaṃkārastu karaṇamabhimānaikasādhanam /
TĀ, 4, 162.1 yathāhi khaḍgapāśādeḥ karaṇasya vibhedinaḥ /
TĀ, 4, 164.2 karaṇatvātprayātyeva kartari pralayaṃ sphuṭam //
TĀ, 5, 128.1 ityuccāravidhiḥ proktaḥ karaṇaṃ pravivicyate /
TĀ, 5, 129.2 karaṇaṃ saptadhā prāhurabhyāsaṃ bodhapūrvakam //
TĀ, 5, 130.1 tadvyāptipūrvamākṣepe karaṇaṃ svapratiṣṭhatā /
TĀ, 5, 130.2 guruvaktrācca boddhavyaṃ karaṇaṃ yadyapi sphuṭam //
TĀ, 5, 155.2 uccārakaraṇadhyānavarṇairebhiḥ pradarśitaḥ //
TĀ, 5, 157.1 dhyāne tadapi coccāre karaṇe so 'pi taddhvanau /
TĀ, 8, 221.1 tato vāgādikarmākṣayuktaṃ karaṇamaṇḍalam /
TĀ, 8, 234.1 lokānāmakṣāṇi ca viṣayaparicchittikaraṇāni /
TĀ, 8, 265.1 karaṇānyaṇimādiguṇāḥ kāryāṇi pratyayaprapañcaśca /
TĀ, 8, 275.2 mūḍhavivṛttavilīnaiḥ karaṇaiḥ kecittu vikaraṇakāḥ //
TĀ, 8, 287.1 kāryaṃ heturduḥkhaṃ sukhaṃ ca vijñānasādhyakaraṇāni /
TĀ, 8, 402.1 samanā karaṇaṃ tasya hetukartur maheśituḥ /
TĀ, 8, 404.1 sa vyāpinaṃ prerayati svaśaktyā karaṇena tu /
TĀ, 11, 16.2 meyatve sthūlasūkṣmatvānmānatve karaṇatvataḥ //
TĀ, 11, 18.1 kāryatvakaraṇatvādivibhāgagalane sati /
TĀ, 16, 77.2 svātmanaḥ karaṇaṃ mantrānmūrtiṃ cānujighṛkṣayā //
TĀ, 17, 82.2 dvyātmakaṃ vā kṣipetpūrṇāṃ praśāntakaraṇena tu //
TĀ, 17, 85.1 tena saṃtarpayetsamyak praśāntakaraṇena tu /
TĀ, 20, 4.2 bījaṃ nirbījatāmeti svasūtikaraṇākṣamam //
TĀ, 21, 27.2 karaṇapavanairnāḍīcakraistathaiva samāgatairnijanijarasād ekībhāvyaṃ svajālavaśīkṛtaiḥ //