Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Pāraskaragṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kātyāyanasmṛti
Kāśikāvṛtti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāratamañjarī
Maṇimāhātmya
Mṛgendratantra
Mṛgendraṭīkā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rājamārtaṇḍa
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Mugdhāvabodhinī
Rasakāmadhenu
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Gautamadharmasūtra
GautDhS, 2, 9, 32.1 dharmatantrapīḍāyām tasyākaraṇe doṣo doṣaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 50.0 piṇḍakaraṇe prathamaḥ pitṝṇāṃ pretaḥ syāt putravāṃścet //
Arthaśāstra
ArthaŚ, 2, 10, 43.1 nisṛṣṭisthāpanā kāryakaraṇe vacane tathā /
ArthaŚ, 2, 14, 3.1 kāryasyānyathākaraṇe vetananāśas taddviguṇaśca daṇḍaḥ //
ArthaŚ, 4, 1, 7.1 kāryasyānyathākaraṇe vetananāśastaddviguṇaśca daṇḍaḥ //
ArthaŚ, 4, 1, 57.1 marmavadhavaiguṇyakaraṇe daṇḍapāruṣyaṃ vidyāt //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 25.0 upān mantrakaraṇe //
Aṣṭādhyāyī, 2, 1, 32.0 kartṛkaraṇe kṛtā bahulam //
Aṣṭādhyāyī, 2, 3, 33.0 karaṇe ca stokālpakṛcchrakatipayasya asattvavacanasya //
Aṣṭādhyāyī, 2, 3, 51.0 jño 'vidarthasya karaṇe //
Aṣṭādhyāyī, 2, 3, 63.0 yajeś ca karaṇe //
Aṣṭādhyāyī, 3, 1, 17.0 śabdavairakalahābhrakaṇvameghebhyaḥ karaṇe //
Aṣṭādhyāyī, 3, 2, 56.0 āḍhyasubhagasthūlapalitanagnāndhapriyeṣu cvyartheṣv acvau kṛñaḥ karaṇe khyun //
Aṣṭādhyāyī, 3, 2, 85.0 karaṇe yajaḥ //
Aṣṭādhyāyī, 3, 2, 182.0 dāmnīśasayuyujastutudasisicamihapatadaśanahaḥ karaṇe //
Aṣṭādhyāyī, 3, 3, 82.0 karaṇe 'yovidruṣu //
Aṣṭādhyāyī, 3, 4, 37.0 karaṇe hanaḥ //
Buddhacarita
BCar, 12, 94.1 mṛtyujanmāntakaraṇe syādupāyo 'yamityatha /
BCar, 12, 107.2 āhārakaraṇe dhīraḥ kṛtvāmitamatirmatim //
Carakasaṃhitā
Ca, Sū., 4, 22.2 eko 'pi hyanekāṃ saṃjñāṃ labhate kāryāntarāṇi kurvan tadyathā puruṣo bahūnāṃ karmaṇāṃ karaṇe samartho bhavati sa yadyat karma karoti tasya tasya karmaṇaḥ kartṛkaraṇakāryasamprayuktaṃ tattadgauṇaṃ nāmaviśeṣaṃ prāpnoti tadvadauṣadhadravyamapi draṣṭavyam /
Ca, Sū., 4, 22.3 yadi caikameva kiṃcid dravyam āsādayāmastathāguṇayuktaṃ yat sarvakarmaṇāṃ karaṇe samarthaṃ syāt kastato 'nyadicchedupadhārayitumupadeṣṭuṃ vā śiṣyebhya iti //
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Lalitavistara
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 79, 6.1 aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvanaiḥ /
MBh, 3, 241, 37.1 halasya karaṇe cāpi vyādiṣṭāḥ sarvaśilpinaḥ /
MBh, 12, 137, 48.1 nāhaṃ pramāṇaṃ naiva tvam anyonyakaraṇe śubhe /
MBh, 12, 169, 4.1 so 'bravīt pitaraṃ putraḥ svādhyāyakaraṇe ratam /
MBh, 12, 266, 3.1 karaṇe ghaṭasya yā buddhir ghaṭotpattau na sānagha /
MBh, 12, 267, 20.2 gamanendriyaṃ tathā pādau karmaṇaḥ karaṇe karau //
MBh, 12, 353, 8.2 asannadhīr anākāṅkṣī dharmārthakaraṇe nṛpa //
MBh, 13, 131, 37.2 yantritaḥ kāryakaraṇe ṣaḍbhāgakṛtalakṣaṇaḥ //
Rāmāyaṇa
Rām, Bā, 13, 40.2 ratāḥ svādhyāyakaraṇe vayaṃ nityaṃ hi bhūmipa /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 1.3 sarvārthānarthakaraṇe viśvasyāsyaikakāraṇam /
Daśakumāracarita
DKCar, 1, 2, 8.4 itaḥprabhṛti vigalitakalmaṣasyāsya puṇyakarmakaraṇe rucirudeṣyati /
DKCar, 1, 4, 19.6 tadenamupāyamaṅgīkṛtya vigatasādhvasalajjā bhavajjanakajananīsahodarāṇāṃ purata āvayoḥ premātiśayamākhyāya sarvathāsmatpariṇayakaraṇe tānanunayeḥ /
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
Kātyāyanasmṛti
KātySmṛ, 1, 95.1 pāruṣye kūṭakaraṇe nṛpadrohe tathaiva ca /
KātySmṛ, 1, 129.1 rāgādīnāṃ yad ekena kopitaḥ karaṇe vadet /
KātySmṛ, 1, 469.2 nisṛṣṭāḥ kṛtyakaraṇe guruṇā yadi gacchatā //
KātySmṛ, 1, 945.1 vigrahe 'tha jaye lābhe karaṇe kūṭadevinām /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.10 kartṛkaraṇe kṛtā bahulam iti tvayakā kṛtam mayakā kṛtam //
Liṅgapurāṇa
LiPur, 1, 70, 85.1 saṃsiddhaḥ kāryakaraṇe rudraścāgre hyavartata /
Matsyapurāṇa
MPur, 33, 6.1 aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvane /
Nāradasmṛti
NāSmṛ, 1, 1, 11.2 caritraṃ pustakaraṇe rājājñāyāṃ tu śāsanam //
NāSmṛ, 1, 2, 18.1 rāgādīnāṃ yad ekena kopitaḥ karaṇe vadet /
Nāṭyaśāstra
NāṭŚ, 4, 57.2 prāyeṇa karaṇe kāryo vāmo vakṣaḥsthitaḥ karaḥ //
NāṭŚ, 4, 97.1 nūpuraśca tathā pādaḥ karaṇe nūpure nyaset /
NāṭŚ, 4, 112.1 ākṣiptau ca karau kāryau krāntake karaṇe dvijāḥ /
NāṭŚ, 4, 122.1 recitau ca tathā hastau vivṛtte karaṇe dvijāḥ /
NāṭŚ, 4, 146.1 baddhā cārī tathā caiva nitambe karaṇe bhavet /
NāṭŚ, 4, 155.1 talāgrasaṃsthitaḥ pādo janite karaṇe bhavet /
NāṭŚ, 4, 163.1 vakṣaḥsthaśca karo vāmo viṣkambhe karaṇe bhavet /
NāṭŚ, 4, 171.2 prāyeṇa karaṇe kāryo vāmo vakṣaḥsthitaḥ karaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 19.0 ḍukṛñ karaṇe draṣṭavyaḥ //
PABh zu PāśupSūtra, 1, 26, 5.0 ṛte 'pi kāryakaraṇe jñātā kartā ca bhavati //
PABh zu PāśupSūtra, 3, 24, 6.0 āha rūpakaraṇe karaṇeṣvasyāpratighāta iti kva siddham //
PABh zu PāśupSūtra, 5, 25, 23.0 ḍukṛñ karaṇe //
Suśrutasaṃhitā
Su, Utt., 64, 84.1 visṛṣṭe viṇmūtre viśadakaraṇe dehe ca sulaghau /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 15.2, 1.17 yathā kulālo ghaṭasya karaṇe samartho ghaṭam eva karoti na paṭaṃ rathaṃ vā /
SKBh zu SāṃKār, 56.2, 1.2 prakṛtikṛtau prakṛtikaraṇe prakṛtikriyāyām /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.15 asataḥ karaṇe tu na nidarśanaṃ kiṃcid asti no khalvabhivyajyamānam utpadyamānaṃ vā kvacid asad dṛṣṭam /
Viṣṇupurāṇa
ViPur, 6, 2, 21.1 asamyakkaraṇe doṣas teṣāṃ sarveṣu vastuṣu /
Viṣṇusmṛti
ViSmṛ, 54, 10.1 anudakamūtrapurīṣakaraṇe sacailaṃ snānaṃ mahāvyāhṛtihomaśca //
Yājñavalkyasmṛti
YāSmṛ, 2, 246.2 ajātau jātikaraṇe vikreyāṣṭaguṇo damaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 2.0 yeṣāṃ divā snehanam uktaṃ teṣāṃ niśi karaṇe vātakaphajā rogāḥ syuḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 3.0 yeṣāṃ niśi snehanamuktaṃ teṣāṃ divā karaṇe pittarogāḥ syuḥ //
Bhāratamañjarī
BhāMañj, 6, 154.1 prakṛtiḥ karaṇe heturbhoktā tu puruṣaḥ smṛtaḥ /
Maṇimāhātmya
MaṇiMāh, 1, 37.3 satyaṃ kāñcanavittalābhakaraṇe sṛṣṭo mayāsau maṇiḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 6.2 sāṃnidhyakaraṇe 'py asmin vihitaḥ kālpiko vidhiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 7.0 tasya ca bhagavata etat karaṇe kiṃ kāraṇam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 1.0 acetanam api pradhānaṃ buddhimat kartṛpreraṇaṃ vinā svātantryeṇa kathaṃ kāryakaraṇe pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 9.0 tatkāryakaraṇe ca na prayojanaṃ prāk pradarśitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
Rasamañjarī
RMañj, 1, 36.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
Rasaratnākara
RRĀ, Ras.kh., 3, 221.2 dehasya dārḍhyakaraṇe guṭikāprayogāḥ proktāḥ paraṃ śivakarāḥ satataṃ susiddhyai //
RRĀ, Ras.kh., 6, 86.1 karṣārdhāṃ gulikāṃ vilehyamathavā kṛtvā sadā sevayet peyā kṣīrasitānu vīryakaraṇe stambhe'pyalaṃ kāminām /
RRĀ, V.kh., 2, 54.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
Rasendracintāmaṇi
RCint, 8, 238.1 karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 294.2, 6.0 iti hīrakānnapathakaraṇe tṛtīyo vidhiḥ //
RAdhyṬ zu RAdhy, 426.2, 4.0 drutikaraṇe'bhrakasyaita eva trayo bhedāḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 51.1, 8.0 saṅgakaraṇe punarviṣayabhoge nipatati //
RājMār zu YS, 3, 51.1, 9.0 smayakaraṇe kṛtakṛtyam ātmānaṃ manyamāno na samādhāv utsahate //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 25.2, 1.0 rasaṃ madhurādiṣaḍvidham vipākaḥ kartā apohati kāryakaraṇe kuṇṭhayati //
Tantrasāra
TantraS, 18, 1.0 svabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto 'pi //
Tantrāloka
TĀ, 4, 126.2 karaṇe grahaṇākārā yataḥ śrīyogasaṃcare //
TĀ, 5, 157.1 dhyāne tadapi coccāre karaṇe so 'pi taddhvanau /
Ānandakanda
ĀK, 1, 16, 29.1 puṃsāṃ śukravivṛddhidārḍhyakaraṇe kṣīrānupānaṃ hitaṃ śālmalyaṅghrijalānupānam athavāpyanyacca yacchukralam /
ĀK, 2, 6, 4.2 ruṅnāśe rūpyakaraṇe tadvaṅgaṃ śreṣṭhamucyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 23.0 granthakaraṇe ca gurvanumatipratipādanena granthasyopādeyatā pradarśitā bhavati //
ĀVDīp zu Ca, Sū., 28, 32.2, 5.0 vilambante kadācid iti kadācidvyādhikaraṇe vilambaṃ kurvanti //
ĀVDīp zu Ca, Śār., 1, 45.2, 2.0 yebhya iti karaṇa evāpādānavivakṣayā pañcamī //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 77.2, 4.0 idameva cāsyāniṣṭayonigamane svātantryaṃ yad aniṣṭayonigamanahetvadharmakaraṇe svātantryam adharmakaraṇārabdhasvakarmaṇaivāyam anicchannapi nīyata ityaniṣṭayonigamanaṃ bhavati svātantryaṃ ca yathoktaṃ bhavati //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 7.0 sauhityameṣāmiti karaṇe ṣaṣṭhī //
Śyainikaśāstra
Śyainikaśāstra, 6, 43.2 parāsukaraṇe dakṣo vājī vīrarasāyate //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 13.1, 4.0 sambhedite 'pi varāṅge kāpiśāyanaprāśanena atisaṃkocaṃ prāptasya yoṣāyāḥ varāṅgasya vivarakaraṇe udañjau mahatī vyathā prādurbhūyate iti bhāvaḥ //
Mugdhāvabodhinī
MuA zu RHT, 5, 40.2, 1.0 nirnāgakaraṇe vidhānamāha kṛtvetyādi //
MuA zu RHT, 6, 13.2, 2.0 evaṃ uktaprakāreṇa punargarbhadrāve nipuṇaḥ rasodare abhradhātvādīnāṃ drutikaraṇe pravīṇaḥ pumān kalāṃśena grāsaṃ yojayet //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
Rasakāmadhenu
RKDh, 1, 1, 103.1 tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe /
Uḍḍāmareśvaratantra
UḍḍT, 2, 30.3 prasthitānāṃ ca karaṇe mantreṇānena mantravit //
UḍḍT, 9, 3.3 atha kathayāmy oṣadhīkaraṇe karaṇakāraṇāni /