Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 5, 13.1 tatra bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiryak cheda uktaḥ //
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 15, 11.1 purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye vastitodo 'lpamūtratā ca atrāpi svayonivardhanadravyāṇi pratīkāraḥ /
Su, Sū., 15, 12.3 garbhakṣaye garbhāspandanam anunnatakukṣitā ca tatra prāptavastikālāyāḥ kṣīravastiprayogo medyānnopayogaś ceti //
Su, Sū., 15, 15.1 purīṣamāṭopaṃ kukṣau śūlaṃ ca mūtraṃ mūtravṛddhiṃ muhurmuhuḥ pravṛttiṃ vastitodam ādhmānaṃ ca svedastvaco daurgandhyaṃ kaṇḍūṃ ca //
Su, Sū., 18, 24.1 tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ca śithila iti //
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Sū., 27, 9.1 chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṅkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa hastenaivāpahartuṃ prayateta //
Su, Sū., 29, 10.2 sroto'varodhahṛdgaṇḍamūrdhoraḥkukṣipāṇayaḥ //
Su, Sū., 45, 177.2 chardyarocakahṛtkukṣitodaśūlapramardanī //
Su, Sū., 46, 245.1 hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān /
Su, Nid., 3, 15.1 hṛtpīḍā sakthisadanaṃ kukṣiśūlaṃ ca vepathuḥ /
Su, Nid., 3, 17.1 daurbalyaṃ sadanaṃ kārśyaṃ kukṣiśūlamarocakam /
Su, Nid., 8, 13.2 garbho vyāpadyate kukṣau vyādhibhiśca prapīḍitaḥ //
Su, Nid., 8, 14.1 bastamāravipannāyāḥ kukṣiḥ praspandate yadi /
Su, Nid., 9, 17.2 gude bastimukhe nābhyāṃ kukṣau vaṅkṣaṇayostathā //
Su, Nid., 9, 20.2 nābhyāṃ hikkā tathāṭopaḥ kukṣau mārutakopanam //
Su, Nid., 9, 27.2 raktajaṃ vidradhiṃ kuryāt kukṣau makkallasaṃjñitam //
Su, Śār., 2, 37.1 bīje 'ntarvāyunā bhinne dvau jīvau kukṣimāgatau /
Su, Śār., 2, 48.2 ārtavaṃ vāyurādāya kukṣau garbhaṃ karoti hi //
Su, Śār., 3, 7.3 narakāmāṃ priyakathāṃ srastakukṣyakṣimūrdhajām //
Su, Śār., 10, 6.1 jāte hi śithile kukṣau mukte hṛdayabandhane /
Su, Śār., 10, 54.2 yadyādhatte pumān garbhaṃ kukṣisthaḥ sa vipadyate //
Su, Śār., 10, 57.3 vātābhipanna eva śuṣyati garbhaḥ sa mātuḥ kukṣiṃ na pūrayati mandaṃ spandate ca taṃ bṛṃhaṇīyaiḥ payobhir māṃsarasaiścopacaret /
Su, Cik., 30, 39.1 guhābhir bhīmarūpābhiḥ siṃhonnāditakukṣibhiḥ /
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 24.2 hṛtkukṣyaśuddhiḥ paridāhakaṇḍūviṇmūtrasaṅgāśca na sadvirikte /
Su, Cik., 38, 76.1 vātāsṛkśarkarāṣṭhīlākukṣiśūlodarārucīḥ /
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Utt., 40, 8.2 hṛnnābhipāyūdarakukṣitodagātrāvasādānilasaṃnirodhāḥ //
Su, Utt., 42, 10.1 hṛtkukṣiśūlaṃ mukhakaṇṭhaśoṣo vāyor nirodho viṣamāgnitā ca /
Su, Utt., 42, 117.2 ruṇaddhi mārutaṃ śleṣmā kukṣipārśvavyavasthitaḥ //
Su, Utt., 42, 123.2 prakupyati yadā kukṣau vahnimākramya mārutaḥ //
Su, Utt., 42, 135.1 nābhyāṃ vaṅkṣaṇapārśveṣu kukṣau meḍhrāntramardakaḥ /
Su, Utt., 42, 137.2 dakṣiṇaṃ yadi vā vāmaṃ kukṣimādāya jāyate //
Su, Utt., 47, 60.2 dhārāgṛhe pragalitodakadurdinābhe klāntaḥ śayīta salilānilaśītakukṣau //
Su, Utt., 56, 7.1 kukṣirānahyate 'tyarthaṃ pratāmyati vikūjati /
Su, Utt., 56, 7.2 niruddho mārutaścāpi kukṣau viparidhāvati //
Su, Utt., 56, 8.1 vātavarconirodhaśca kukṣau yasya bhṛśaṃ bhavet /
Su, Utt., 58, 10.1 mūtrasaṅgo bhavettena bastikukṣinipīḍitaḥ /
Su, Utt., 59, 13.1 hṛtpīḍā vepathuḥ śūlaṃ kukṣau vahniḥ sudurbalaḥ /
Su, Utt., 64, 84.3 tathānnaśraddhāyāṃ klamaparigame kukṣau ca śithile /