Occurrences

Vārāhagṛhyasūtra
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa

Vārāhagṛhyasūtra
VārGS, 2, 2.1 reto mūtramiti cyāvanībhyāṃ dakṣiṇaṃ kukṣim abhimṛśet /
VārGS, 16, 6.1 athāsyā dakṣiṇaṃ kukṣim abhimṛśet /
Avadānaśataka
AvŚat, 3, 3.14 anyatamaś ca sattvo 'nyatamasmāt sattvanikāyāc cyutvā tasyāḥ prajāpatyāḥ kukṣim avakrāntaḥ /
AvŚat, 3, 3.23 saced dārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati /
AvŚat, 3, 3.24 saced dārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati /
AvŚat, 3, 3.27 yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti /
Carakasaṃhitā
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 18, 32.1 yasya vātaḥ prakupitaḥ kukṣimāśritya tiṣṭhati /
Ca, Nid., 3, 14.1 sa prakupito yonimukhamanupraviśyārtavamuparuṇaddhi māsi māsi tadārtavamuparudhyamānaṃ kukṣimabhivardhayati /
Lalitavistara
LalVis, 3, 2.1 iti hi bhikṣavo dvādaśabhirvarṣairbodhisattvo mātuḥ kukṣimavakramiṣyatīti //
LalVis, 3, 11.2 ito dvādaśavatsare bodhisattvo mātuḥ kukṣimavakramiṣyati //
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 6, 49.1 yāmeva ca rātriṃ bodhisattvo mātuḥ kukṣimavakrāntastāmeva rātrimadha āpaskandhamupādāya aṣṭaṣaṣṭiyojanaśatasahasrāṇi mahāpṛthivīṃ bhittvā yāvad brahmalokaṃ padmamabhyudgatamabhūt /
Mahābhārata
MBh, 1, 26, 18.1 taṃ parvatamahākukṣim āviśya manasā khagaḥ /
MBh, 1, 71, 49.2 guroḥ sakāśāt samavāpya vidyāṃ bhittvā kukṣiṃ nirvicakrāma vipraḥ /
MBh, 1, 168, 24.2 sātha devyaśmanā kukṣiṃ nirbibheda tadā svakam //
MBh, 3, 165, 10.2 samudrakukṣim āśritya durge prativasantyuta //
MBh, 3, 186, 92.1 tataḥ praviṣṭas tatkukṣiṃ sahasā manujādhipa /
Rāmāyaṇa
Rām, Ki, 41, 6.1 puṃnāgagahanaṃ kukṣiṃ bahuloddālakākulam /
Rām, Yu, 4, 17.2 ṛkṣarājo mahāsattvaḥ kukṣiṃ rakṣantu te trayaḥ //
Saundarānanda
SaundĀ, 1, 43.2 harmyamālāparikṣiptaṃ kukṣiṃ himagireriva //
SaundĀ, 6, 8.2 sopānakukṣiṃ prasasāra harṣād bhraṣṭaṃ dukūlāntam acintayantī //
Saṅghabhedavastu
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
SBhedaV, 1, 204.3 ikṣvākuvaṃśe praviveśa kukṣim sandhyābhrarājīm iva bālasūryaḥ //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
SBhedaV, 1, 206.3 tathopamaṃ kukṣim ivākraman muniścirād ghanaṃ sūrya ivābhyupāgataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 21.1 srastākṣikukṣiṃ puṃskāmāṃ vidyād ṛtumatīṃ striyam /
AHS, Nidānasthāna, 11, 51.1 kukṣiṃ karoti tadgarbhaliṅgam āviṣkaroti ca /
AHS, Nidānasthāna, 12, 3.1 ādhmāpya kukṣim udaram aṣṭadhā tacca bhidyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 45.2 vidārya dakṣiṇaṃ kukṣim etasyāḥ praviśaty asau //
Divyāvadāna
Divyāv, 1, 15.0 anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṃsārādanarthikaḥ sarvabhavagativyupapattiparāṅmukho 'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ //
Divyāv, 1, 22.0 saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati //
Divyāv, 1, 23.0 saceddārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati //
Divyāv, 1, 26.0 yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyati //
Divyāv, 3, 50.0 jñātaya ūcur yasminneva divase 'yaṃ dārako mātuḥ kukṣimavakrāntaḥ tasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 8, 100.0 atha anyatama udārapuṇyamaheśākhyaḥ sattvo 'nyatamasmāt praṇītāddevanikāyāccyutvā tasyāḥ prajāpatyāḥ kukṣimavakrāntaḥ //
Divyāv, 8, 103.0 saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati //
Divyāv, 8, 104.0 saceddārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati //
Divyāv, 8, 106.0 yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyati //
Divyāv, 13, 27.1 naimittikā vicāryaikamatenāhur gṛhapate ya eṣa tava patnyāḥ kukṣimavakrāntaḥ asyaiṣa prabhāvaḥ //
Divyāv, 17, 66.1 yasmin samaye bodhisattvastuṣitād devanikāyāccyutvā mātuḥ kukṣimavakrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 19, 40.1 sa tasyā vāmakukṣiṃ marditumārabdhaḥ //
Divyāv, 19, 41.1 sa garbho dakṣiṇaṃ kukṣiṃ gataḥ //
Divyāv, 19, 42.1 subhadro dakṣiṇakukṣiṃ marditumārabdhaḥ //
Divyāv, 19, 43.1 sa vāmaṃ kukṣiṃ gataḥ //
Harivaṃśa
HV, 3, 106.2 nidrām āhārayāmāsa tasyāḥ kukṣiṃ praviśya ha /
Matsyapurāṇa
MPur, 25, 56.1 putro bhūtvā niṣkramasvodarānme bhittvā kukṣiṃ jīvaya māṃ ca tāta /
MPur, 25, 57.2 guroḥ sakāśātsamavāpya vidyāṃ bhittvā kukṣiṃ nirvicakrāma vipraḥ /
MPur, 63, 9.1 rambhāyai vāmakukṣiṃ ca viśokāyai namaḥ kaṭim /
MPur, 119, 24.1 na kṣiṇoti yathā kaṇṭhaṃ kukṣiṃ nāpūrayatyapi /
MPur, 158, 48.1 vipāṭya devyāśca tato dakṣiṇāṃ kukṣimudgataḥ /
MPur, 167, 25.2 tathaiva sa muniḥ kukṣiṃ punareva praveśitaḥ //
MPur, 167, 26.1 sampraviṣṭaḥ punaḥ kukṣiṃ mārkaṇḍeyo'tivismayaḥ /
MPur, 167, 66.2 tato bhagavataḥ kukṣiṃ praviṣṭo munisattamaḥ //
Suśrutasaṃhitā
Su, Śār., 2, 37.1 bīje 'ntarvāyunā bhinne dvau jīvau kukṣimāgatau /
Su, Śār., 10, 57.3 vātābhipanna eva śuṣyati garbhaḥ sa mātuḥ kukṣiṃ na pūrayati mandaṃ spandate ca taṃ bṛṃhaṇīyaiḥ payobhir māṃsarasaiścopacaret /
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Utt., 42, 137.2 dakṣiṇaṃ yadi vā vāmaṃ kukṣimādāya jāyate //
Viṣṇupurāṇa
ViPur, 1, 21, 37.2 nidrām āhārayāmāsa tasyāḥ kukṣiṃ praviśya saḥ //
ViPur, 4, 2, 31.1 prāptasamayaśca dakṣiṇakukṣim avanīpater nirbhidya niścakrāma sa cāsau rājā mamāra //
Bhāgavatapurāṇa
BhāgPur, 10, 1, 6.2 jugopa kukṣiṃ gata āttacakro mātuśca me yaḥ śaraṇaṃ gatāyāḥ //
Bhāratamañjarī
BhāMañj, 1, 294.2 tūrṇaṃ nirbhidya tatkukṣiṃ nirgatastamajīvayat //
Garuḍapurāṇa
GarPur, 1, 161, 3.2 ādhmāpya kukṣimudaramaṣṭadhā te ca bhedataḥ //
Hitopadeśa
Hitop, 4, 66.6 atha citrakarṇo 'pi jātaviśvāsas tathaivātmadehadānam āha tatas tadvacanāt tena vyāghreṇāsau kukṣiṃ vidārya vyāpāditaḥ /