Occurrences

Arthaśāstra
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣiparāśara
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Haribhaktivilāsa
Paraśurāmakalpasūtra
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 17, 10.1 kiṃśukakusumbhakuṅkumānāṃ puṣpam //
Amarakośa
AKośa, 2, 388.2 dvitīyaṃ ca turīyaṃ ca na striyāmatha kuṅkumam //
Amaruśataka
AmaruŚ, 1, 54.2 ete te kuṅkumāktastanakalaśabharāsphālanād ucchalantaḥ pītvā śītkārivaktraṃ śiśuharidṛśāṃ haimanā vānti vātāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 11.2 kuṅkumena sadarpeṇa pradigdho 'gurudhūpitaḥ //
AHS, Sū., 3, 15.2 haranti śītam uṣṇāṅgyo dhūpakuṅkumayauvanaiḥ //
AHS, Sū., 3, 20.1 snāto 'nuliptaḥ karpūracandanāgurukuṅkumaiḥ /
AHS, Sū., 15, 43.2 śuktir vyāghranakho 'marāhvam aguruḥ śrīvāsakaḥ kuṅkumaṃ caṇḍāgugguludevadhūpakhapurāḥ puṃnāganāgāhvayam /
AHS, Sū., 21, 15.1 śallakī kuṅkumaṃ māṣā yavāḥ kundurukas tilāḥ /
AHS, Cikitsitasthāna, 1, 137.1 vīryoṣṇairuṣṇasaṃsparśais tagarāgurukuṅkumaiḥ /
AHS, Cikitsitasthāna, 7, 18.1 ghanaścāgurujo dhūpaḥ paṅkaścāgurukuṅkumaḥ /
AHS, Cikitsitasthāna, 11, 7.1 vṛṣakaṃ trapusairvārulaṭvābījāni kuṅkumam /
AHS, Cikitsitasthāna, 21, 77.2 spṛkkākuṅkumaśaileyajātīkaṭuphalāmbubhiḥ //
AHS, Utt., 5, 19.1 trikaṭukadalakuṅkumagranthikakṣārasiṃhīniśādārusiddhārthayugmāmbuśakrāhvayaiḥ /
AHS, Utt., 11, 12.1 sphaṭikaḥ kuṅkumaṃ śaṅkho madhukaṃ madhunāñjanam /
AHS, Utt., 13, 23.1 māṃsītrijātakāyaḥkuṅkumanīlotpalābhayātutthaiḥ /
AHS, Utt., 13, 82.2 guḍaḥ pheno 'ñjanaṃ kṛṣṇā maricaṃ kuṅkumād rajaḥ //
AHS, Utt., 22, 84.2 candanajoṅgakakuṅkumaparipelavavālakośīraiḥ //
AHS, Utt., 24, 7.2 śarkarākuṅkumaśṛtaṃ ghṛtaṃ pittāsṛganvaye //
AHS, Utt., 27, 38.2 agurukuṅkumacandanaśārivāsaralasarjarasāmaradārubhiḥ //
AHS, Utt., 32, 27.1 kuṅkumośīrakālīyalākṣāyaṣṭyāhvacandanam /
AHS, Utt., 32, 29.1 lākṣāpattaṅgamañjiṣṭhāyaṣṭīmadhukakuṅkumaiḥ /
AHS, Utt., 32, 31.1 mañjiṣṭhā śabarodbhavastubarikā lākṣā haridrādvayaṃ nepālī haritālakuṅkumagadā gorocanā gairikam /
AHS, Utt., 35, 25.2 śrīveṣṭakaṃ sarjarasaḥ śatāhvā kuṅkumaṃ balā //
AHS, Utt., 37, 74.2 natalodhravacākaṭvīpāṭhailāpattrakuṅkumaiḥ //
AHS, Utt., 38, 18.1 śirīṣarajanīvakrakuṅkumāmṛtavallibhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 13.1 athāṣṭābhiḥ śaśāṅkābhaiḥ kuṅkumasthāsakāṅkitaiḥ /
BKŚS, 16, 51.1 kuṅkumaṃ kretum āyātaḥ kaścid vāṇijam abravīt /
BKŚS, 19, 35.2 iyam eva tatas tanvī kṣiptakuṅkumagauratā //
BKŚS, 19, 163.2 manoharaḥ puraṃ prāpat kuṅkumāliptacatvaram //
BKŚS, 20, 82.1 aṅgaiḥ kusumasindūrakuṅkumālaktakojjvalaiḥ /
BKŚS, 20, 121.2 apaśyaṃ kuṅkumābhe 'pi svakare varṇasaṃkaram //
Daśakumāracarita
DKCar, 2, 8, 157.0 hṛṣṭena cāmunābhyupete viṃśatiṃ varāṃśukānām pañcaviṃśatiṃ kāñcanakuṅkumapalānām prābhṛtīkṛtyāptamukhena taiḥ sāmantaiḥ saṃmantrya tānapi svamatāvasthāpayat //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 8, 34.2 hṛtasya śeṣān iva kuṅkumasya tān vikatthanīyān dadhur anyathā striyaḥ //
Kir, 8, 42.2 nitāntagauryo hṛtakuṅkumeṣv alaṃ na lebhire tāḥ parabhāgam ūrmiṣu //
Kir, 9, 6.1 kāntadūtya iva kuṅkumatāmrāḥ sāyamaṇḍalam abhi tvarayantyaḥ /
Kir, 9, 23.1 dīpayann atha nabhaḥ kiraṇaughaiḥ kuṅkumāruṇapayodharagauraḥ /
Kāmasūtra
KāSū, 3, 3, 3.13 kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam /
KāSū, 5, 4, 7.3 vāsasi ca kuṅkumāṅkam añjaliṃ nidadhyāt /
Liṅgapurāṇa
LiPur, 1, 12, 11.1 raktakuṅkumaliptāṅgā raktabhasmānulepanāḥ /
LiPur, 1, 71, 126.1 aṅkitaṃ kuṅkumādyaiś ca vṛttaṃ bhasitanirmitam /
LiPur, 1, 92, 29.1 candrāṃśujālaśabalais tilakair manojñaiḥ sindūrakuṅkumakusumbhanibhair aśokaiḥ /
LiPur, 2, 23, 8.2 ūrdhvaṃ vaktraṃ sitaṃ dhyāyetpūrvaṃ kuṅkumasannibham //
Matsyapurāṇa
MPur, 60, 9.1 vikāravacca gokṣīraṃ kusumbhaṃ kuṅkumaṃ tathā /
MPur, 60, 38.2 kubjakaṃ karavīraṃ ca bāṇamamlānakuṅkumam //
MPur, 62, 16.2 pattrairdvādaśabhiryuktaṃ kuṅkumena sakarṇikam //
MPur, 62, 21.1 sindūrakuṅkumasnānamatīveṣṭatamaṃ yataḥ /
MPur, 62, 23.2 kundakuṅkumapuṣpaistu devīṃ māghe tu pūjayet /
MPur, 63, 3.2 gandhodakena tu punarlepayetkuṅkumena tu /
MPur, 64, 16.1 gandhodakaṃ puṣpavāri candanaṃ kuṅkumodakam /
MPur, 72, 30.1 abhyarcyābhilikhetpadmaṃ kuṅkumenāṣṭapattrakam /
MPur, 72, 30.2 kuṅkumasyāpyabhāve tu raktacandanamiṣyate //
MPur, 77, 3.1 sthaṇḍile padmamālikhya kuṅkumena sakarṇikam /
MPur, 81, 28.1 utpalaṃ karavīraṃ ca bāṇamamlānakuṅkumam /
MPur, 93, 143.2 candanāguruṇā tadvat kuṅkumenābhiṣiñcitāḥ //
MPur, 116, 14.1 tām apsarovinirmuktaṃ vahantīṃ kuṅkumaṃ śubham /
MPur, 118, 17.1 ādityamustakaiḥ kumbhaiḥ kuṅkumaiḥ kāmavallabhaiḥ /
MPur, 120, 21.1 kṛttamālyaṃ vilulitaṃ saṃkrāntakucakuṅkumam /
MPur, 148, 100.2 kṛtābhirāgojjvalakuṅkumāṅkure kapolalīlālikadambasaṃkule //
MPur, 154, 229.2 yakṣakuṅkumakiñjalkapuñjapiṅgajaṭāsaṭam //
Suśrutasaṃhitā
Su, Sū., 28, 13.1 kuṅkumadhyāmakaṅkuṣṭhasavarṇāḥ pittakopataḥ /
Su, Sū., 38, 24.1 elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyakaśrīveṣṭakacocacorakavālukaguggulusarjarasaturuṣkakundurukāgaruspṛkkośīrabhadradārukuṅkumāni puṃnāgakeśaraṃ ceti //
Su, Sū., 46, 287.2 śleṣmapittaviṣaghnaṃ tu nāgaṃ tadvacca kuṅkumam //
Su, Cik., 4, 24.2 kuṅkumāgurupatrāṇi kuṣṭhailātagarāṇi ca //
Su, Ka., 6, 22.2 gugguluṃ kuṅkumaṃ bimbīṃ sarpākṣīṃ gandhanākulīm //
Su, Ka., 7, 33.2 śirīṣarajanīkuṣṭhakuṅkumair amṛtāyutaiḥ //
Su, Ka., 8, 49.1 kuṅkumaṃ tagaraṃ śigru padmakaṃ rajanīdvayam /
Su, Utt., 12, 13.1 candanaṃ kumudaṃ patraṃ śilājatu sakuṅkumam /
Su, Utt., 39, 248.1 rāsnākuṅkumamañjiṣṭhāmāgadhīnāgarais tathā /
Su, Utt., 39, 279.1 kuṅkumāgurudigdhāṅgyo ghanatuṅgapayodharāḥ /
Su, Utt., 55, 25.1 duḥsparśāsvarasaṃ vāpi kaṣāyaṃ kuṅkumasya ca /
Su, Utt., 58, 31.1 pibet kuṅkumakarṣaṃ vā madhūdakasamāyutam /
Viṣṇusmṛti
ViSmṛ, 66, 2.1 candanamṛgamadadārukarpūrakuṅkumajātīphalavarjam anulepanaṃ na dadyāt //
ViSmṛ, 66, 9.1 raktam api kuṅkumaṃ jalajaṃ ca dadyāt //
ViSmṛ, 79, 11.1 candanakuṅkumakarpūrāgarupadmakānyanulepanārthe //
Śatakatraya
ŚTr, 2, 9.1 kuṅkumapaṅkakalaṅkitadehā gaurapayodharakampitahārā /
ŚTr, 2, 23.1 mālatī śirasi jṛmbhaṇaṃ mukhe candanaṃ vapuṣi kuṅkumāvilam /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 9.1 payodharaiḥ kuṅkumarāgapiñjaraiḥ sukhopasevyairnavayauvanoṣmabhiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 5.2 tanvaṃśukaiḥ kuṅkumarāgagaurair alaṃkriyante stanamaṇḍalāni //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 14.1 priyaṅgukālīyakakuṅkumāktaṃ staneṣu gaureṣu vilāsinībhiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 179.2 śuktivyāghrinakho 'marāhvamaguruḥ śrīvāsakaḥ kuṅkumaṃ caṇḍāgugguladevadhūpakhapurāḥ puṃnāganāgāhvayam //
AṣṭNigh, 1, 188.2 kāśmīraṃ kuṅkumaṃ raktaṃ vāhlīkaṃ ghusṛṇaṃ varam //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 7.2 na vārayāmāsa nṛpaḥ snuṣāyāḥ svāsrair harantyāḥ kucakuṅkumāni //
BhāgPur, 4, 6, 26.1 yayos tatsnānavibhraṣṭanavakuṅkumapiñjaram /
BhāgPur, 4, 26, 25.2 paśye stanāvapi śucopahatau sujātau bimbādharaṃ vigatakuṅkumapaṅkarāgam //
BhāgPur, 8, 8, 19.1 stanadvayaṃ cātikṛśodarī samaṃ nirantaraṃ candanakuṅkumokṣitam /
BhāgPur, 10, 5, 10.1 navakuṅkumakiñjalkamukhapaṅkajabhūtayaḥ /
Bhāratamañjarī
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 11.1 kuṅkumaṃ rudhiraṃ raktamasṛgasraṃ ca pītakam /
DhanvNigh, Candanādivarga, 12.1 kuṅkumaṃ kaṭukaṃ tiktamuṣṇaṃ śleṣmasamīrajit /
Garuḍapurāṇa
GarPur, 1, 42, 10.1 rañjayetkuṅkumādyaistu kuryādrandhaiḥ pavitrakam /
GarPur, 1, 43, 19.1 carcitaṃ kuṅkumenaiva haridrācandanena vā /
GarPur, 1, 169, 29.1 drākṣāmadhūkakharjūraṃ kuṅkumaṃ vātaraktajit /
Kālikāpurāṇa
KālPur, 54, 29.1 karpūraṃ kuṅkumaṃ kūrcaṃ mṛganābhiṃ sugandhikam /
Kṛṣiparāśara
KṛṣiPar, 1, 100.1 kuṅkumaiścandanaiścāpi kṛtvā cāṅge vilepanam /
Narmamālā
KṣNarm, 2, 42.1 bhābhūto kuṅkumārdrau ....rainaisaddṛśau ....musimusi lakṣaṇau phenaparvau /
KṣNarm, 2, 105.2 kuṅkumāṅkitakarṇāgraḥ kācarākṣo mahāhanuḥ //
KṣNarm, 2, 116.1 likhitvā kuṅkumenāśu svalpasambhāracīrikām /
KṣNarm, 3, 6.1 dhūpakuṅkumakarpūrakautukauṣadhicandanam /
Rasamañjarī
RMañj, 9, 23.1 kapīndriyaṃ śaśī sūtaṃ kuṅkumaṃ kanakaṃ madhu /
Rasaprakāśasudhākara
RPSudh, 8, 31.1 jātīpattrī devapuṣpaṃ ca śuṇṭhī kaṅkollaṃ cec caṃdanaṃ kuṃkumaṃ ca /
RPSudh, 11, 30.1 kuṅkumābhaṃ suvarṇaṃ hi jāyate nātra saṃśayaḥ /
RPSudh, 12, 2.2 kuṃkumaṃ kesaraṃ caiva jātīpatraṃ śatāvarī //
RPSudh, 13, 2.1 jāvitrikābdhiśoṣaṃ ca karabhāgurukuṃkumam /
RPSudh, 13, 6.2 kuṅkumaṃ svarṇabījaṃ ca dhūrtaparṇaṃ prasūnakam //
Rasaratnasamuccaya
RRS, 3, 153.2 evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //
RRS, 5, 15.3 jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ //
Rasaratnākara
RRĀ, Ras.kh., 7, 10.1 dagdhamaṅkollamūlaṃ tu karpūraṃ kuṅkumaṃ tathā /
RRĀ, V.kh., 2, 12.2 mañjiṣṭhā kuṅkumaṃ lākṣā dāḍimaṃ raktacandanam //
RRĀ, V.kh., 4, 56.1 jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet /
RRĀ, V.kh., 4, 61.1 śilāgandhakakarpūrakuṅkumaṃ mardayetsamam /
RRĀ, V.kh., 4, 88.2 evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātkuṅkumaprabhaḥ //
RRĀ, V.kh., 4, 94.1 pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi /
RRĀ, V.kh., 4, 98.1 kuṅkumaṃ gandhakaṃ sūtaṃ mañjiṣṭhā tatsamaṃ samam /
RRĀ, V.kh., 5, 12.2 liptvā liptvā puṭaiḥ pacyādyāvat kuṅkumasaṃnibham //
RRĀ, V.kh., 6, 11.2 rasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam //
RRĀ, V.kh., 6, 77.1 yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet /
RRĀ, V.kh., 6, 100.1 yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan /
RRĀ, V.kh., 6, 118.1 pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham /
RRĀ, V.kh., 6, 124.1 mriyate kuṅkumābhaṃ tannāgaṃ daśapuṭaiḥ kramāt /
RRĀ, V.kh., 7, 61.1 yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet /
RRĀ, V.kh., 7, 100.1 rañjayecchatavārāṇi bhavetkuṃkumasannibham /
RRĀ, V.kh., 9, 27.2 yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet //
RRĀ, V.kh., 9, 39.2 yāvatkuṃkumavarṇaṃ syāttāvadvāraṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 9, 107.2 daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham //
RRĀ, V.kh., 14, 51.1 kuṃkumasurasenaiva tadvatpuṭacatuṣṭayam /
RRĀ, V.kh., 15, 68.2 baddharāgastadā sūto jāyate kuṃkumaprabhaḥ //
RRĀ, V.kh., 18, 158.3 jāyate kuṃkumābhastu rasendro balavattaraḥ //
RRĀ, V.kh., 19, 13.1 piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam /
RRĀ, V.kh., 19, 116.2 gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet //
RRĀ, V.kh., 19, 118.3 tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ //
RRĀ, V.kh., 19, 119.2 piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ //
RRĀ, V.kh., 19, 120.1 kramāt taraguṇaṃ kuryātkastūrī śaśikuṅkumam /
RRĀ, V.kh., 19, 125.2 prati niṣkadvayaṃ cūrṇya kastūrī kuṃkumaṃ tathā //
Rasendracintāmaṇi
RCint, 1, 23.1 candanāgurukarpūrakuṅkumāntargato rasaḥ /
RCint, 3, 216.2 kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau //
Rasendracūḍāmaṇi
RCūM, 14, 17.2 jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ //
RCūM, 14, 20.1 kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane /
Rasārṇava
RArṇ, 1, 39.1 candanāgurukarpūrakuṅkumāntargato rasaḥ /
RArṇ, 5, 39.1 mañjiṣṭhā kuṅkumaṃ lākṣā khadiraścāsanaṃ tathā /
RArṇ, 7, 52.2 sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //
RArṇ, 7, 100.2 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham //
RArṇ, 14, 64.2 rañjayet saptavārāṇi bhavet kuṅkumasaṃnibham //
RArṇ, 14, 74.2 rañjayet tat prayatnena yāvat kuṅkumasaṃnibham //
RArṇ, 16, 45.2 rañjayet sarvalohāni yāvat kuṅkumasaṃnibham //
RArṇ, 16, 46.2 rañjayet saha hemnā tu bhavet kuṅkumasannibham //
RArṇ, 16, 61.3 pācayenmṛnmaye pātre bhavet kuṅkumasannibham //
RArṇ, 17, 33.2 kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet //
RArṇ, 17, 69.1 pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham /
RArṇ, 17, 75.1 mayūragrīvatutthaṃ ca kuṅkumaṃ rasakaṃ tathā /
RArṇ, 17, 117.1 kaṅguṇītailamañjiṣṭhāharidrādvayakuṅkumam /
RArṇ, 17, 121.2 pācayedanujāmlena yāvat kuṅkumasaṃnibham //
RArṇ, 17, 125.2 puṭanācchvetakanakaṃ kurute kuṅkumaprabham //
RArṇ, 18, 128.2 kuṅkumālepanaṃ varjyaṃ varjayennaṭanaṃ kṣitau //
RArṇ, 18, 134.1 tilakaṃ kuṅkumaṃ gandhaṃ kastūryā ca manoharam /
RArṇ, 18, 200.1 sugandhalepatāmbūlakastūrīkuṅkumāguru /
Rājanighaṇṭu
RājNigh, 12, 2.2 saralaḥ kuṅkume kaṅguḥ kastūrī rocanā tathā //
RājNigh, 12, 39.1 jñeyaṃ kuṅkumam agnisekharam asṛk kāśmīrajaṃ pītakaṃ kāśmīraṃ rudhiraṃ varaṃ ca piśunaṃ raktaṃ śaṭhaṃ śoṇitam /
RājNigh, 12, 40.1 kuṅkumaṃ surabhi tiktakaṭūṣṇaṃ kāsavātakaphakaṇṭharujāghnam /
RājNigh, Śālyādivarga, 38.2 raktāṅgulaṃ sukāraṃ ca kuṅkumaṃ samavarṇajā //
RājNigh, Miśrakādivarga, 6.1 candanaṃ kuṅkumaṃ vāri trayametad varārdhakam /
RājNigh, Miśrakādivarga, 6.2 tribhāgakuṅkumopetaṃ taduktaṃ cādyapuṣpakam //
RājNigh, Miśrakādivarga, 22.1 kuṅkumāgurukuraṅganābhikācandracandanasamāṃśasambhṛtam /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 20.1 guñjāyāṃ rājikāyāṃ ca piśunaṃ cāpi kuṅkume /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 25.1 kuṅkume rāmaṭhe bāhlir balāyāmodanī bhavet /
Tantrāloka
TĀ, 8, 249.2 vāmādyekaśivāntāste kuṅkumābhāḥ sutejasaḥ //
Ānandakanda
ĀK, 1, 2, 151.1 pīnastanataṭodbhāsihārakuṅkumamaṇḍitām /
ĀK, 1, 2, 213.2 kuṃkumāgarukastūrīkarpūrāntargataṃ rasam //
ĀK, 1, 6, 88.2 gandhasāraṃ kuṅkumaṃ ca mṛganābhiṃ vilepayet //
ĀK, 1, 7, 52.1 nikarṣachedadāheṣu kuṅkumaśvetaśoṇitam /
ĀK, 1, 15, 268.2 kuṅkumāktena sūtreṇa tāṃ vallīṃ pariveṣṭayet //
ĀK, 1, 15, 269.2 raktamālyāmbaradharaḥ kuṅkumāgarucarcitaḥ //
ĀK, 1, 15, 417.1 karpūracandanamṛganābhitakkolakuṅkumam /
ĀK, 1, 16, 26.1 cāturjātakacoracandanajaladrākṣātugāreṇukaṃ kastūrītagarendukuṅkumajaṭākuṣṭhāśvagandhābdakam /
ĀK, 1, 16, 43.2 candanāgarukarpūrakastūrīkuṅkumaṃ tathā //
ĀK, 1, 16, 48.2 tasmin mṛgāṇḍaṃ kastūrīṃ karpūraṃ kuṅkumaṃ kṣipet //
ĀK, 1, 19, 61.1 vāsasī paridhāyaiva kastūryā kuṅkumena ca /
ĀK, 1, 19, 69.2 kastūrī kuṅkumaṃ candraṃ lavaṅgaṃ jātikāphalam //
ĀK, 1, 19, 78.1 kastūrīkuṅkumahimaiścandanairlepayet tanum /
ĀK, 1, 19, 98.2 candanāgarukastūrīkuṅkumaiśca sugandhibhiḥ //
ĀK, 1, 19, 153.1 kastūrīṃ kuṅkumaṃ cāru bhajetkālāgarudravam /
ĀK, 1, 23, 655.1 rañjayetsaptavārāṇi bhavetkuṅkumasannibhaḥ /
ĀK, 2, 2, 11.2 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham //
Āryāsaptaśatī
Āsapt, 1, 11.1 śyāmaṃ śrīkucakuṅkumapiñjaritam uro muradviṣo jayati /
Āsapt, 2, 383.1 priyayā kuṅkumapiñjarapāṇidvayayojanāṅkitaṃ vāsaḥ /
Āsapt, 2, 427.1 mṛgamadanidānam aṭavī kuṅkumam api kṛṣakavāṭikā vahati /
Āsapt, 2, 613.2 dhavalanakhāṅkaṃ nijavapur akuṅkumārdraṃ na darśayati //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 2.0 saṃkocaṃ kuṅkumaṃ saṃkocāguruṇoḥ samālabhanārthaṃ vallabhā yāsu niśāsu tās tathā //
Abhinavacintāmaṇi
ACint, 1, 111.1 karpūrāditrikaṃ prāhuḥ karpūramadakuṅkumam //
ACint, 1, 118.1 kuṅkumam surabhi tiktaṃ kaṭūṣṇakāsapittakaphakaṇṭharujāghnam /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 74.1 kuṅkumaṃ ghusṛṇaṃ raktaṃ kāśmīraṃ pītakaṃ varam /
BhPr, 6, Karpūrādivarga, 75.1 kāśmīradeśaje kṣetre kuṅkumaṃ yadbhaveddhi tat /
BhPr, 6, Karpūrādivarga, 76.1 vāhlīkadeśasaṃjātaṃ kuṅkumaṃ pāṇḍuraṃ smṛtam /
BhPr, 6, Karpūrādivarga, 77.1 kuṅkumaṃ pārasīkaṃ tanmadhugandhi tadīritam /
BhPr, 6, Karpūrādivarga, 78.1 kuṅkumaṃ kaṭukaṃ snigdhaṃ śirorugvraṇajantujit /
BhPr, 6, 8, 8.1 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /
BhPr, 7, 3, 1.1 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /
BhPr, 7, 3, 189.1 taddevakusumacandanakastūrīkuṅkumair yuktam /
Haribhaktivilāsa
HBhVil, 2, 68.2 uśīraṃ kuṅkumaṃ kuṣṭhaṃ bālakaṃ cāgurur murā /
HBhVil, 2, 69.1 kaiścic candanakarpūrāgurukuṅkumarocanāḥ /
HBhVil, 4, 42.1 raktakuṅkumasindūragairikādisamudbhavam /
HBhVil, 4, 77.2 kusumbhakuṅkumāraktās tathā lākṣārasena ca /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 37.1 trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī //
Paraśurāmakalpasūtra, 3, 9.1 purataḥ pañcaśakticatuḥśrīkaṇṭhamelanarūpaṃ bhūsadanatrayavalitrayabhūpapatradikpatrabhuvanāradruhiṇāravidhikoṇadikkoṇatrikoṇabinducakramayaṃ mahācakrarājaṃ sindūrakuṅkumalikhitaṃ cāmīkarakaladhautapañcaloharatnasphaṭikādyutkīrṇaṃ vā niveśya //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 52.2, 12.2 suvarṇaṃ divyatejaḥ syāt kuṅkumād atiricyate //
Rasasaṃketakalikā
RSK, 4, 55.2 nimbukasya rasopetaṃ kuṅkumālepanaṃ hitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.4 oṃ majjanmātaṅgagaṇḍacyutamadamadirāmodamattālimālaṃ snānaiḥ siddhāṅganānāṃ kucayugavigalat kuṅkumāsaṅgapiṅgam /
SkPur (Rkh), Revākhaṇḍa, 26, 136.1 sugandhikusumairdhūpaistathā karpūrakuṅkumaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 148.1 pauṣe tu kuṅkumaṃ deyaṃ māghe pātraṃ tilair bhṛtam /
SkPur (Rkh), Revākhaṇḍa, 26, 153.1 pūjopahārairvipulaiḥ kuṅkumena punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 156.1 kuṅkumena viliptāṅgau bahupuṣpaiśca pūjitau /
SkPur (Rkh), Revākhaṇḍa, 51, 39.1 pañcāmṛtaiḥ pañcagavyair yakṣakardamakuṅkumaiḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 76.2 kuṅkumena viliptāṅgāvagrajanmahayāvapi //
SkPur (Rkh), Revākhaṇḍa, 106, 14.1 kaṇṭhasūtrakasindūraiḥ kuṅkumena vilepayet /
SkPur (Rkh), Revākhaṇḍa, 198, 103.2 tṛṇarājendulavaṇaṃ kuṅkumaṃ tu tathāṣṭamam //
SkPur (Rkh), Revākhaṇḍa, 209, 153.1 kuṅkumaiśca sakarpūrairgandhaiśca vividhaistathā /
Uḍḍāmareśvaratantra
UḍḍT, 1, 63.2 kuṅkumaṃ bhadramustaṃ ca tagaraṃ kṛṣṇam eva ca //
UḍḍT, 5, 6.2 kuṅkumaṃ śatapuṣpaṃ ca priyaṅgu rocanaṃ tataḥ //
UḍḍT, 5, 11.2 kevalaṃ śaśinā yuktaṃ kuṅkumaṃ lepayed bhage //
UḍḍT, 7, 7.6 japāraktotpalaraktakaravīraraktacandanakuṅkumena gavyagomayena sapādahastabhūmiṃ saṃlipya tanmadhye caturasraṃ kārayet /
UḍḍT, 7, 7.7 raktacandanakuṅkumābhyāṃ tanmadhye vartulaṃ vitastimātraṃ bhānuṃ pūjayet /
UḍḍT, 8, 13.3 śuklapakṣe 'pi sarpāṇāṃ dīyate te sarpā api vaśyā bhavanti śrīmahābhairavasya vaco yathā kuṅkumena saha dīyate tadā vai gajo vaśībhavati /
UḍḍT, 8, 13.4 rocanayā kuṅkumena saha yadā tilakaṃ kriyate tadā sā strī pṛṣṭhalagnā bhramati /
UḍḍT, 8, 13.13 etac cūrṇaṃ śvetakaṅkolīmūlaṃ lakṣmaṇācūrṇaṃ ca samaṃ kṛtvā kuṅkumakvāthena sahartusamaye sadā bhakṣaṇārthaṃ dīyate tadā tasyāḥ śarīraśuddhir bhavati /
UḍḍT, 9, 3.14 puṣyarkṣe hastarkṣe vā strīpuṣpeṇa saha gorocanakaśmīrakuṅkumaśvetacandanaraktacandanakastūrīkarpūrahastimadena sahābhimantrya tilakaṃ kuryāt tadā strī kāmabāṇavimohitā vihvalā bhavati /
UḍḍT, 9, 21.3 gorocanaṃ vaṃśalocanaṃ matsyapittaṃ kaśmīrakuṅkumakesarasvayambhūkusumasvavīryaśrīkhaṇḍaraktacandanakastūrīkarpūrakākajaṅghāmūlāni samabhāgāni kṛtvā kūpataḍāganadījalena mardayitvā kumārikāpārśvakāṃ guṭikāṃ kṛtvā chāyāṃ guṭikāṃ kārayet /
UḍḍT, 9, 40.2 iha kaśmīrakuṅkumena bhūrjapattre strīsadṛśīṃ pratimāṃ vilikhyāvāhanādikaṃ kṛtvā gandhapuṣpadhūpadīpādikaṃ dattvā tāmbūlāni nivedya sahasraṃ pratyahaṃ japet /
UḍḍT, 9, 75.2 kuṅkumena samālikhya bhūrje devīṃ sulakṣaṇām /
UḍḍT, 11, 8.1 dvādaśāraṃ likhec cakraṃ kuṅkumena samanvitam /
UḍḍT, 12, 27.2 raktavastrāvṛto nityaṃ tathā kuṅkumajāṅgale //
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 15, 2.3 tathā ṭaṅkanaharidrābhyāṃ kṛte lepe kuṅkumakāntir bhavati //
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
UḍḍT, 15, 11.1 puṣyanakṣatre kuṅkumāvartitena bāṇena dūrastham api lakṣyaṃ bālo 'pi vidhyate /
Yogaratnākara
YRā, Dh., 7.1 dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /
YRā, Dh., 256.2 tāṃ yantre sikatākhyake talabile paktvārkayāmaṃ himaṃ bhittvā kuṅkumapiñjaraṃ rasavaraṃ bhasmādaded vaidyarāṭ //
YRā, Dh., 273.1 lavaṅgaṃ kuṅkumaṃ patrī hiṅgulaṃ karahāṭikā /
YRā, Dh., 276.2 lavaṅgaṃ kuṅkumaṃ caiva daradena ca saṃyutaḥ //