Occurrences

Baudhāyanadharmasūtra
Jaiminigṛhyasūtra
Avadānaśataka
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 34.1 nauśilāphalakakuñjaraprāsādakaṭeṣu cakravatsu cādoṣaṃ sahāsanam //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 24.0 ketoḥ kuñjaram iti //
Avadānaśataka
AvŚat, 1, 5.11 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 2, 6.11 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 3, 9.11 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 4, 7.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 6, 7.11 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 7, 8.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 8, 5.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 9, 7.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 10, 6.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 17, 6.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 20, 2.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 22, 2.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 23, 4.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 62.0 vṛndārakanāgakuñjaraiḥ pūjyamānam //
Lalitavistara
LalVis, 6, 52.11 svapnāntaragatā ca bodhisattvamātā māyādevī mahānāgakuñjaramavakrāntaṃ saṃjānīte sma //
Mahābhārata
MBh, 1, 16, 23.1 dadāha kuñjarāṃścaiva siṃhāṃścaiva viniḥsṛtān /
MBh, 1, 26, 26.3 tāvubhau bhakṣayitvā tu sa tārkṣyaḥ kūrmakuñjarau //
MBh, 1, 31, 15.1 kuñjaraḥ kuraraścaiva tathā nāgaḥ prabhākaraḥ /
MBh, 1, 68, 9.52 niḥsṛtān kuñjarān nityaṃ bāhubhyāṃ sampramathya vai /
MBh, 1, 69, 5.3 pāṃsupātena hṛṣyanti kuñjarā madaśālinaḥ //
MBh, 1, 105, 17.2 goratnānyaśvaratnāni ratharatnāni kuñjarān //
MBh, 1, 124, 31.2 bṛṃhantau vāśitāhetoḥ samadāviva kuñjarau //
MBh, 1, 128, 4.8 tato rathapadātyoghāḥ kuñjarāḥ sādibhiḥ saha /
MBh, 1, 128, 4.55 ahanat kuñjarānīkaṃ gadayā kālarūpadhṛk /
MBh, 1, 141, 8.3 kuñjarasyeva pādena viniṣpiṣṭaṃ balīyasaḥ //
MBh, 1, 202, 20.1 prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau /
MBh, 2, 48, 20.1 dattvaikaiko daśaśatān kuñjarān kavacāvṛtān /
MBh, 2, 48, 25.2 kuñjarāṇāṃ sahasre dve mattānāṃ samupāhṛte //
MBh, 3, 27, 15.1 kuñjarasyeva saṃgrāme 'parigṛhyāṅkuśagraham /
MBh, 3, 40, 38.1 aham enaṃ dhanuṣkoṭyā śūlāgreṇeva kuñjaram /
MBh, 3, 61, 123.1 kuñjaradvīpimahiṣaśārdūlarkṣamṛgān api /
MBh, 3, 146, 15.2 mṛgarāḍ iva saṃkruddhaḥ prabhinna iva kuñjaraḥ //
MBh, 3, 146, 58.1 siṃhanādabhayatrastaiḥ kuñjarair api bhārata /
MBh, 3, 155, 78.1 caturviṣāṇāḥ padmābhāḥ kuñjarāḥ sakareṇavaḥ /
MBh, 3, 240, 25.2 evam uktvā pariṣvajya daityās taṃ rājakuñjaram /
MBh, 3, 243, 15.1 tam abravīt tadā karṇaḥ śṛṇu me rājakuñjara /
MBh, 3, 249, 10.1 aṅgārakaḥ kuñjaraguptakaśca śatruṃjayaḥ saṃjayasupravṛddhau /
MBh, 3, 266, 15.2 idam āha vacaḥ prīto lakṣmaṇaṃ narakuñjaram //
MBh, 3, 271, 7.2 śālena jaghnivān mūrdhni balena kapikuñjaraḥ //
MBh, 4, 35, 9.1 taṃ sā vrajantaṃ tvaritaṃ prabhinnam iva kuñjaram /
MBh, 4, 38, 3.1 bhāraṃ vāpi guruṃ hartuṃ kuñjaraṃ vā pramarditum /
MBh, 4, 41, 11.2 kuñjarāṇāṃ ca nadatāṃ vyūḍhānīkeṣu tiṣṭhatām //
MBh, 4, 41, 13.3 kuñjarāṇāṃ ca ninadā vyūḍhānīkeṣu tiṣṭhatām //
MBh, 4, 43, 12.2 ardayiṣyāmyahaṃ pārtham ulkābhir iva kuñjaram //
MBh, 4, 44, 13.1 athavā kuñjaraṃ mattam eka eva caran vane /
MBh, 4, 65, 11.1 enaṃ daśa sahasrāṇi kuñjarāṇāṃ tarasvinām /
MBh, 5, 50, 20.1 javena vājino 'tyeti balenātyeti kuñjarān /
MBh, 5, 50, 30.2 pratīpān patato mattān kuñjarān pratigarjataḥ //
MBh, 5, 57, 24.1 yadā drakṣyasi bhīmena kuñjarān vinipātitān /
MBh, 5, 64, 14.2 nayāmi vaḥ svāśvapadātikuñjarān diśaṃ pitṝṇām aśivāṃ śitaiḥ śaraiḥ //
MBh, 5, 91, 5.1 paryastāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām /
MBh, 5, 124, 12.1 abhivādayamānaṃ tvāṃ śirasā rājakuñjaraḥ /
MBh, 5, 168, 11.2 yotsyante samare tāta saṃrabdhā iva kuñjarāḥ //
MBh, 6, 1, 7.2 niraśvapuruṣā cāsīd rathakuñjaravarjitā //
MBh, 6, 18, 15.1 anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām /
MBh, 6, 19, 24.2 bṛhadbhiḥ kuñjarair mattaiścaladbhir acalair iva //
MBh, 6, 22, 22.2 kuñjarāṇāṃ ca nadatāṃ sainyānāṃ ca prahṛṣyatām //
MBh, 6, 42, 4.2 bherīmṛdaṅgamurajā hayakuñjaranisvanāḥ //
MBh, 6, 58, 31.2 anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām /
MBh, 6, 58, 46.1 ekaprahārābhihatān bhīmasenena kuñjarān /
MBh, 6, 58, 60.2 svānyanīkāni mṛdnantaḥ prādravan kuñjarāstava //
MBh, 6, 59, 7.1 udīrṇāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām /
MBh, 6, 59, 13.2 pramardayan gajān sarvānnaḍvalānīva kuñjaraḥ //
MBh, 6, 60, 37.1 bhagadattaḥ prabhinnena kuñjareṇa viśāṃ pate /
MBh, 6, 66, 14.1 krośanti kuñjarāstatra śaravarṣapratāpitāḥ /
MBh, 6, 66, 16.1 aśvānāṃ kuñjarāṇāṃ ca rathānāṃ cātivartatām /
MBh, 6, 71, 24.1 sārathiṃ ca rathī rājan kuñjarāṃśca mahāraṇe /
MBh, 6, 79, 41.1 pāṇḍavīṃ samare senāṃ saṃmamarda sakuñjaraḥ /
MBh, 6, 87, 10.2 kuñjarair daśasāhasrair vaṅgānām adhipaḥ svayam //
MBh, 6, 88, 4.1 sa tair viddhaḥ sravan raktaṃ prabhinna iva kuñjaraḥ /
MBh, 6, 88, 6.2 kuñjaraṃ girisaṃkāśaṃ rākṣasaṃ pratyacodayat //
MBh, 6, 88, 7.3 rathaṃ ca vārayāmāsa kuñjareṇa sutasya te //
MBh, 6, 89, 15.1 kuñjaraiśca sadā mattaiḥ ṣaṭsahasraiḥ prahāribhiḥ /
MBh, 6, 91, 32.1 kuñjareṇa prabhinnena saptadhā sravatā madam /
MBh, 6, 91, 40.2 tam ekaṃ kuñjaraṃ kruddhāḥ samantāt paryavārayan //
MBh, 6, 97, 38.2 pāṇḍavapriyakāmārthaṃ śārdūla iva kuñjaram //
MBh, 6, 102, 18.2 nimagnāḥ paralokāya savājirathakuñjarāḥ //
MBh, 6, 102, 29.1 tad gokulam ivodbhrāntam udbhrāntarathakuñjaram /
MBh, 6, 105, 32.1 hatvā daśa sahasrāṇi kuñjarāṇāṃ tarasvinām /
MBh, 6, 111, 41.2 kuñjarāḥ kuñjarāñ jaghnuḥ padātīṃśca padātayaḥ //
MBh, 6, 111, 41.2 kuñjarāḥ kuñjarāñ jaghnuḥ padātīṃśca padātayaḥ //
MBh, 6, 112, 74.2 saṃgrāme bhīṣmam āsādya savājirathakuñjarāḥ /
MBh, 7, 13, 61.2 sasārābhimukhaḥ śūraḥ śārdūla iva kuñjaram //
MBh, 7, 14, 8.2 sasārābhimukhastūrṇaṃ śārdūla iva kuñjaram //
MBh, 7, 20, 40.1 tato droṇaḥ satyasaṃdhaḥ prabhinna iva kuñjaraḥ /
MBh, 7, 21, 4.1 jṛmbhamāṇam iva vyāghraṃ prabhinnam iva kuñjaram /
MBh, 7, 21, 14.2 ete 'nye maṇḍalībhūtāḥ pāvakeneva kuñjarāḥ //
MBh, 7, 25, 5.2 abhinat kuñjarānīkam acireṇaiva māriṣa //
MBh, 7, 25, 19.2 prāgjyotiṣastato bhīmaṃ kuñjareṇa samādravat //
MBh, 7, 25, 22.2 hā hā vinihato bhīmaḥ kuñjareṇeti māriṣa //
MBh, 7, 25, 27.2 tathā vṛddhasya caritaṃ kuñjareṇa viśāṃ pate //
MBh, 7, 25, 33.1 sa kuñjarastho rathibhiḥ śuśubhe sarvato vṛtaḥ /
MBh, 7, 25, 50.1 sa kuñjarastho visṛjann iṣūn ariṣu pārthivaḥ /
MBh, 7, 29, 39.1 na ca dvitīyaṃ vyasṛjat kuñjarāśvanareṣu saḥ /
MBh, 7, 31, 12.2 kuñjarāṇāṃ ca saṃghātair yuddham āsīt sudāruṇam //
MBh, 7, 31, 13.1 apatat kuñjarād anyo hayād anyastvavākśirāḥ /
MBh, 7, 31, 14.2 śiraḥ pradhvaṃsayāmāsa vakṣasyākramya kuñjaraḥ //
MBh, 7, 31, 17.1 kāṃsyāyasatanutrāṇān narāśvarathakuñjarān /
MBh, 7, 31, 73.1 tato hatā nararathavājikuñjarair anekaśo dviparathavājipattayaḥ /
MBh, 7, 38, 28.1 duḥśāsanastu saṃkruddhaḥ prabhinna iva kuñjaraḥ /
MBh, 7, 41, 7.2 vārddhakṣatrir upāsedhat pravaṇād iva kuñjarān //
MBh, 7, 44, 29.1 rathinaḥ kuñjarān aśvān padātīṃścāvamarditān /
MBh, 7, 45, 22.1 tatastat kuñjarānīkaṃ vyadhamaddhṛṣṭam ārjuniḥ /
MBh, 7, 47, 8.1 mārttikāvatakaṃ bhojaṃ tataḥ kuñjaraketanam /
MBh, 7, 48, 8.2 kekayānāṃ rathān sapta hatvā ca daśa kuñjarān /
MBh, 7, 48, 14.1 kṣobhayitvā camūṃ sarvāṃ nalinīm iva kuñjaraḥ /
MBh, 7, 48, 49.1 śarīrasaṃghāṭavahā asṛgjalā rathoḍupā kuñjaraśailasaṃkaṭā /
MBh, 7, 68, 32.1 duryodhanasamādiṣṭāḥ kuñjaraiḥ parvatopamaiḥ /
MBh, 7, 72, 10.1 kuñjarāśvanarān saṃkhye pātayantaḥ patatribhiḥ /
MBh, 7, 78, 31.1 te rathair bahusāhasraiḥ kalpitaiḥ kuñjarair hayaiḥ /
MBh, 7, 84, 10.2 sarvato vyakiran bāṇair ulkābhir iva kuñjaram //
MBh, 7, 87, 16.1 yad etat kuñjarānīkaṃ sāhasram anupaśyasi /
MBh, 7, 90, 37.2 vidarśayan balaṃ śūraḥ śārdūla iva kuñjaram //
MBh, 7, 91, 12.2 sumahat kuñjarānīkaṃ yasya rukmaratho mukham //
MBh, 7, 91, 48.1 rudhireṇāvasiktāṅgo jalasaṃdhasya kuñjaraḥ /
MBh, 7, 96, 20.2 jaghāna triśatān aśvān kuñjarāṃśca catuḥśatān //
MBh, 7, 97, 24.1 girirūpadharāś cāpi patitāḥ kuñjarottamāḥ /
MBh, 7, 97, 43.2 kuñjarāḥ saṃnyavartanta yuyudhānarathaṃ prati //
MBh, 7, 104, 4.1 rathaṃ rathena yo hanyāt kuñjaraṃ kuñjareṇa ca /
MBh, 7, 104, 4.1 rathaṃ rathena yo hanyāt kuñjaraṃ kuñjareṇa ca /
MBh, 7, 108, 16.3 parasparavadhaprepsvor vane kuñjarayor iva //
MBh, 7, 114, 64.2 udyamya kuñjaraṃ pārthastasthau parapuraṃjayaḥ //
MBh, 7, 114, 65.1 tam asya viśikhaiḥ karṇo vyadhamat kuñjaraṃ punaḥ /
MBh, 7, 115, 7.2 ekaḥ praviṣṭaḥ saṃkruddho nalinīm iva kuñjaraḥ //
MBh, 7, 117, 31.2 yūthapau vāśitāhetoḥ prayuddhāviva kuñjarau //
MBh, 7, 129, 13.2 kuñjarāśvamanuṣyāṇāṃ prāṇāntakaraṇī tadā //
MBh, 7, 130, 39.2 vṛkodaraṃ sarathapadātikuñjarā yuyutsavo bhṛśam abhiparyavārayan //
MBh, 7, 137, 14.2 adṛśyetāṃ raṇe kruddhāvulkābhir iva kuñjarau //
MBh, 7, 141, 1.3 āpatantam apāsedhat prapānād iva kuñjaram //
MBh, 7, 149, 26.3 punaḥ kuñjaraśārdūlau punaḥ svarbhānubhāskarau //
MBh, 7, 151, 8.1 tam ahaṃ sagaṇaṃ rājan savājirathakuñjaram /
MBh, 7, 152, 30.2 śāsanād rākṣasendrasya nijaghnū rathakuñjarān //
MBh, 7, 154, 2.1 tasya taṃ tumulaṃ śabdaṃ śrutvā kuñjarakampanam /
MBh, 7, 154, 38.2 bhinnā hayāḥ kuñjarāścāvabhagnāḥ saṃcūrṇitāścaiva rathāḥ śilābhiḥ //
MBh, 7, 162, 4.1 rathair hayā hayair nāgāḥ pādātāścāpi kuñjaraiḥ /
MBh, 7, 162, 6.1 śaṅkhabherīmṛdaṅgānāṃ kuñjarāṇāṃ ca garjatām /
MBh, 7, 164, 82.1 kuñjarāṇāṃ ca patatāṃ hayaughānāṃ ca bhārata /
MBh, 7, 164, 106.2 avyaktam abravīd rājan hataḥ kuñjara ityuta //
MBh, 7, 165, 115.2 aśvatthāmānam āhedaṃ hataḥ kuñjara ityuta /
MBh, 7, 167, 19.1 hayānāṃ heṣatāṃ śabdaḥ kuñjarāṇāṃ ca bṛṃhatām /
MBh, 7, 167, 23.1 prahṛṣṭalomakūpāḥ sma saṃvignarathakuñjarāḥ /
MBh, 7, 167, 35.2 ācārya ukto bhavatā hataḥ kuñjara ityuta //
MBh, 7, 171, 55.1 taṃ mattam iva siṃhena rājan kuñjaram arditam /
MBh, 8, 5, 108.2 yasya bāhvor balaṃ tulyaṃ kuñjarāṇāṃ śataṃ śatam //
MBh, 8, 7, 39.1 ubhe sene mahāsattve prahṛṣṭanarakuñjare /
MBh, 8, 8, 39.2 vivyādhābhidrutaṃ bāṇair bhīmasenaṃ sakuñjaram //
MBh, 8, 14, 2.1 pārthabāṇahatā rājan narāśvarathakuñjarāḥ /
MBh, 8, 15, 6.1 tad udīrṇarathāśvaṃ ca pattipravarakuñjaram /
MBh, 8, 16, 13.1 jyātalatradhanuḥśabdāḥ kuñjarāṇāṃ ca bṛṃhitam /
MBh, 8, 17, 28.1 evaṃ hatvā tava gajāṃs te pāṇḍunarakuñjarāḥ /
MBh, 8, 17, 102.1 tatra tatra ca saṃbhrāntā vicerur mattakuñjarāḥ /
MBh, 8, 21, 6.1 prahatanararathāśvakuñjaraṃ pratibhayadarśanam ulbaṇaṃ tadā /
MBh, 8, 26, 40.2 samajvalad bhārata pāvakābho vaikartano 'sau rathakuñjaro vṛṣaḥ //
MBh, 8, 27, 9.1 anyaṃ tasmai varaṃ dadyāṃ kuñjarāṇāṃ śatāni ṣaṭ /
MBh, 8, 27, 15.2 siṃhanādaḥ savāditraḥ kuñjarāṇāṃ ca nisvanaḥ //
MBh, 8, 27, 51.2 yathā sṛgālaḥ siṃhaś ca yathā ca śaśakuñjarau //
MBh, 8, 34, 35.2 madotkaṭaṃ vane dṛptam ulkābhir iva kuñjaram //
MBh, 8, 43, 25.2 śarair vidhvaṃsayati vai nalinīm iva kuñjaraḥ //
MBh, 8, 49, 74.2 yaḥ kuñjarāṇām adhikaṃ sahasraṃ hatvānadat tumulaṃ siṃhanādam //
MBh, 8, 49, 76.1 varāsinā vājirathāśvakuñjarāṃs tathā rathāṅgair dhanuṣā ca hanty arīn /
MBh, 8, 56, 40.2 rathaiś ca kuñjaraiś caiva na prājñāyata kiṃcana //
MBh, 8, 57, 54.2 dhanaṃjayas tasya śaraiś ca dāritā hatāś ca petur naravājikuñjarāḥ //
MBh, 8, 58, 24.1 te tam abhyardayan bāṇair ulkābhir iva kuñjaram /
MBh, 8, 59, 16.1 kuñjarāś ca hatā rājan prādravaṃs te samantataḥ /
MBh, 9, 3, 24.2 dhanaṃjayam apaśyāma nalinīm iva kuñjaram //
MBh, 9, 6, 39.3 suṣvāpa rajanīṃ tāṃ tu viśalya iva kuñjaraḥ //
MBh, 9, 7, 12.2 samuddhūtārṇavākāram uddhūtarathakuñjaram //
MBh, 9, 7, 39.1 rathānāṃ ṣaṭsahasrāṇi ṣaṭsahasrāśca kuñjarāḥ /
MBh, 9, 16, 4.1 tāṃstān anyānmaheṣvāsān sāśvān sarathakuñjarān /
MBh, 9, 16, 4.2 kuñjarān kuñjarārohān aśvān aśvaprayāyinaḥ /
MBh, 9, 16, 4.2 kuñjarān kuñjarārohān aśvān aśvaprayāyinaḥ /
MBh, 9, 17, 23.1 yāmaḥ sarve 'tra sambhūya savājirathakuñjarāḥ /
MBh, 9, 20, 12.2 abhijaghnatur anyonyaṃ prahṛṣṭāviva kuñjarau //
MBh, 9, 22, 35.1 gacchantu kuñjarāḥ sarve vājinaśca saha tvayā /
MBh, 9, 22, 58.2 rathān eva rathā yāntu kuñjarāḥ kuñjarān api //
MBh, 9, 22, 58.2 rathān eva rathā yāntu kuñjarāḥ kuñjarān api //
MBh, 9, 23, 59.1 te dahyamānāḥ pārthena pāvakeneva kuñjarāḥ /
MBh, 9, 24, 26.1 taiḥ samantāt parivṛtaḥ kuñjaraiḥ parvatopamaiḥ /
MBh, 9, 24, 30.2 dhāvamānān apaśyāma kuñjarān parvatopamān //
MBh, 9, 24, 31.1 pradhāvya kuñjarāste tu bhīmasenagadāhatāḥ /
MBh, 9, 24, 35.1 dṛṣṭvā ca pāṇḍavān sarvān kuñjaraiḥ parivāritān /
MBh, 9, 24, 35.3 putraḥ pāñcālarājasya jighāṃsuḥ kuñjarān yayau //
MBh, 9, 25, 6.2 bhīmasenam apāsedhan pravaṇād iva kuñjaram //
MBh, 9, 25, 32.2 jaghāna kuñjarānīkaṃ punaḥ saptaśataṃ yudhi //
MBh, 9, 28, 7.1 kuñjarāṃśca hayāṃścaiva pādātāṃśca paraṃtapa /
MBh, 9, 28, 32.1 subalasya hate putre savājirathakuñjare /
MBh, 9, 30, 48.1 hatabāndhavabhūyiṣṭhā hatāśvā hatakuñjarā /
MBh, 9, 32, 52.1 bṛṃhanti kuñjarāstatra hayā heṣanti cāsakṛt /
MBh, 9, 34, 16.2 kuñjarāṃśca rathāṃścaiva kharoṣṭraṃ vāhanāni ca /
MBh, 9, 40, 28.2 vājinaḥ kuñjarāṃścaiva rathāṃścāśvatarīyutān //
MBh, 9, 54, 16.2 saṃyuge ca prakāśete saṃrabdhāviva kuñjarau //
MBh, 9, 54, 36.2 sadaśvāviva heṣantau bṛṃhantāviva kuñjarau //
MBh, 9, 55, 44.1 bṛṃhanti kuñjarāstatra hayā heṣanti cāsakṛt /
MBh, 9, 56, 58.2 udbhinnarudhiro rājan prabhinna iva kuñjaraḥ //
MBh, 9, 57, 26.1 tayoḥ praharatostulyaṃ mattakuñjarayor iva /
MBh, 9, 60, 11.1 kuñjareṇeva mattena vīra saṃgrāmamūrdhani /
MBh, 10, 8, 65.2 narāśvakuñjarān pāśair baddhvā ghoraiḥ pratasthuṣīm /
MBh, 11, 5, 20.2 kūpādhastācca nāgena vīnāhe kuñjareṇa ca //
MBh, 11, 6, 9.2 ṣaḍvaktraḥ kuñjaro rājan sa tu saṃvatsaraḥ smṛtaḥ /
MBh, 11, 18, 25.2 vāṅnārācaistudaṃstīkṣṇair ulkābhir iva kuñjaram //
MBh, 12, 27, 16.1 kuñjaraṃ cāntaraṃ kṛtvā mithyopacaritaṃ mayā /
MBh, 12, 27, 17.2 aśvatthāmā hata iti kuñjare vinipātite /
MBh, 12, 56, 37.2 adharmyo hi mṛdū rājā kṣamāvān iva kuñjaraḥ //
MBh, 12, 99, 15.2 ṛtvijaḥ kuñjarāstatra vājino 'dhvaryavastathā /
MBh, 12, 99, 23.2 kuñjarāṇāṃ hayānāṃ ca varmiṇāṃ ca samuccayaḥ /
MBh, 12, 99, 25.1 iḍopahūtaṃ krośanti kuñjarā aṅkuśeritāḥ /
MBh, 12, 101, 47.2 bherīmṛdaṅgapaṇavānnādayeyuśca kuñjarān //
MBh, 12, 117, 24.1 taṃ dṛṣṭvā kuñjaraṃ mattam āyāntaṃ madagarvitam /
MBh, 12, 117, 25.1 tato 'nayat kuñjaratāṃ taṃ vyāghram ṛṣisattamaḥ /
MBh, 12, 174, 5.1 vyālakuñjaradurgeṣu sarpacorabhayeṣu ca /
MBh, 12, 308, 149.1 hato deśaḥ puraṃ dagdhaṃ pradhānaḥ kuñjaro mṛtaḥ /
MBh, 13, 14, 35.1 dhārāninādair vihagapraṇādaiḥ śubhaistathā bṛṃhitaiḥ kuñjarāṇām /
MBh, 13, 105, 10.2 na me vikrośato rājan hartum arhasi kuñjaram //
MBh, 13, 110, 67.3 vased yugasahasraṃ ca khaḍgakuñjaravāhanaḥ //
MBh, 13, 119, 12.1 vahanti mām atibalāḥ kuñjarā hemamālinaḥ /
MBh, 14, 43, 1.3 kuñjaro vāhanānāṃ ca siṃhaścāraṇyavāsinām //
MBh, 15, 29, 19.1 niryātayata me senāṃ prabhūtarathakuñjarām /
MBh, 16, 5, 14.1 karkoṭako vāsukistakṣakaśca pṛthuśravā varuṇaḥ kuñjaraśca /
MBh, 16, 8, 35.1 kuñjaraiśca gajārohā yayuḥ śailanibhaistathā /
Manusmṛti
ManuS, 3, 274.2 pāyasaṃ madhusarpirbhyāṃ prākchāye kuñjarasya ca //
Rāmāyaṇa
Rām, Bā, 52, 17.2 dadāmi kuñjarāṇāṃ te sahasrāṇi caturdaśa //
Rām, Ay, 2, 25.1 saṃgrāmāt punar āgamya kuñjareṇa rathena vā /
Rām, Ay, 16, 26.2 nānāratnasamākīrṇāṃ savājirathakuñjarām //
Rām, Ay, 17, 1.1 rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ /
Rām, Ay, 32, 5.1 nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu /
Rām, Ay, 33, 3.2 rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam //
Rām, Ay, 35, 25.2 yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare //
Rām, Ay, 48, 35.1 tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ /
Rām, Ay, 48, 36.2 mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ suramyam āsādya samāvasāśramam //
Rām, Ay, 52, 2.2 viniḥśvasantaṃ dhyāyantam asvastham iva kuñjaram //
Rām, Ay, 52, 5.1 yaṃ yāntam anuyānti sma padātirathakuñjarāḥ /
Rām, Ay, 80, 25.1 jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau /
Rām, Ay, 85, 60.1 kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ /
Rām, Ay, 90, 24.1 śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā /
Rām, Ay, 93, 10.1 idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām /
Rām, Ay, 94, 43.1 kaccin nāgavanaṃ guptaṃ kuñjarāṇāṃ ca tṛpyasi /
Rām, Ay, 95, 10.2 kūlaghātapariśrāntaṃ prasuptam iva kuñjaram //
Rām, Ay, 98, 12.1 tavānuyāne kākutstha mattā nardantu kuñjarāḥ /
Rām, Ār, 26, 10.2 babhūvātīva balinoḥ siṃhakuñjarayor iva //
Rām, Ār, 44, 29.1 madānvitānāṃ ghorāṇāṃ kuñjarāṇāṃ tarasvinām /
Rām, Ār, 59, 12.2 paṅkam āsādya vipulaṃ sīdantam iva kuñjaram /
Rām, Ār, 67, 22.1 kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ /
Rām, Ār, 68, 18.1 sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ /
Rām, Ki, 20, 2.2 iṣuṇābhihataṃ dṛṣṭvā vālinaṃ kuñjaropamam //
Rām, Ki, 30, 18.2 jagṛhuḥ kuñjaraprakhyā vānarāḥ parvatāntare //
Rām, Ki, 30, 23.2 girikuñjarameghābhā nagaryā niryayus tadā //
Rām, Ki, 36, 5.1 añjanāmbudasaṃkāśāḥ kuñjarapratimaujasaḥ /
Rām, Ki, 40, 34.1 tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ /
Rām, Ki, 63, 7.2 romaharṣakaraṃ dṛṣṭvā viṣeduḥ kapikuñjarāḥ //
Rām, Ki, 65, 9.2 duhitā vānarendrasya kuñjarasya mahātmanaḥ //
Rām, Su, 1, 35.1 padbhyāṃ dṛḍham avasthānaṃ kṛtvā sa kapikuñjaraḥ /
Rām, Su, 1, 61.2 dṛśyate sānubandhā ca tathā sa kapikuñjaraḥ //
Rām, Su, 1, 104.2 teṣāṃ mukhyatamaṃ manye tvām ahaṃ kapikuñjara //
Rām, Su, 1, 106.2 putrastasyaiva vegena sadṛśaḥ kapikuñjara //
Rām, Su, 1, 159.1 siṃhakuñjaraśārdūlapatagoragavāhanaiḥ /
Rām, Su, 2, 13.2 udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ //
Rām, Su, 2, 30.1 tataḥ sa cintayāmāsa muhūrtaṃ kapikuñjaraḥ /
Rām, Su, 3, 2.1 niśi laṅkāṃ mahāsattvo viveśa kapikuñjaraḥ /
Rām, Su, 4, 4.2 vīro yathā garvitakuñjarasthaś candro 'pi babhrāja tathāmbarasthaḥ //
Rām, Su, 5, 3.2 samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ //
Rām, Su, 8, 26.2 gāṅge mahati toyānte prasuptamiva kuñjaram //
Rām, Su, 11, 34.2 krīḍām anubhaviṣyanti sametya kapikuñjarāḥ //
Rām, Su, 11, 48.2 nādhyagacchat tadā pāraṃ śokasya kapikuñjaraḥ //
Rām, Su, 16, 22.1 avekṣamāṇaśca tato dadarśa kapikuñjaraḥ /
Rām, Su, 29, 2.1 rājā daśaratho nāma rathakuñjaravājinām /
Rām, Su, 44, 35.2 jaghāna hanumān vīro rākṣasau kapikuñjaraḥ //
Rām, Su, 49, 4.1 rājā daśaratho nāma rathakuñjaravājimān /
Rām, Su, 49, 30.1 kāmaṃ khalvaham apyekaḥ savājirathakuñjarām /
Rām, Su, 51, 15.2 parigṛhya yayur hṛṣṭā rākṣasāḥ kapikuñjaram //
Rām, Su, 51, 34.1 bhūyaḥ sa cintayāmāsa muhūrtaṃ kapikuñjaraḥ /
Rām, Su, 55, 30.1 kecid ucchritalāṅgūlāḥ prahṛṣṭāḥ kapikuñjarāḥ /
Rām, Su, 58, 16.1 etāveva hi saṃkruddhau savājirathakuñjarām /
Rām, Su, 60, 20.2 gṛhītvābhyāgaman kruddhā yatra te kapikuñjarāḥ //
Rām, Su, 60, 26.2 mumoha sahasā vīro muhūrtaṃ kapikuñjaraḥ //
Rām, Yu, 4, 36.1 tasya dāśaratheḥ pārśve śūrāste kapikuñjarāḥ /
Rām, Yu, 8, 16.3 sāṅgadaṃ ca hanūmantaṃ rāmaṃ ca raṇakuñjaram //
Rām, Yu, 19, 9.1 yaṃ tu paśyasi tiṣṭhantaṃ prabhinnam iva kuñjaram /
Rām, Yu, 31, 19.2 jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ //
Rām, Yu, 33, 44.1 nihataiḥ kuñjarair mattaistathā vānararākṣasaiḥ /
Rām, Yu, 34, 8.1 kuñjarān kuñjarārohān patākādhvajino rathān /
Rām, Yu, 34, 8.1 kuñjarān kuñjarārohān patākādhvajino rathān /
Rām, Yu, 46, 37.2 sthitau kṣatajadigdhāṅgau prabhinnāviva kuñjarau //
Rām, Yu, 47, 4.2 sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ //
Rām, Yu, 48, 64.2 kumāro nihataścākṣaḥ sānuyātraḥ sakuñjaraḥ //
Rām, Yu, 49, 35.2 śaśāsa vānarānīkaṃ yathāvat kapikuñjaraḥ //
Rām, Yu, 54, 8.2 nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ /
Rām, Yu, 58, 8.1 sa vavarṣa tato vṛkṣāñ śilāśca kapikuñjaraḥ /
Rām, Yu, 63, 18.2 bhruvor vivyādha bāṇābhyām ulkābhyām iva kuñjaram //
Rām, Yu, 68, 8.1 hanūmān puratasteṣāṃ jagāma kapikuñjaraḥ /
Rām, Yu, 81, 28.2 aṣṭādaśasahasrāṇi kuñjarāṇāṃ tarasvinām //
Rām, Yu, 85, 27.1 lagnam utkarṣataḥ khaḍgaṃ khaḍgena kapikuñjaraḥ /
Rām, Yu, 113, 25.1 sa gatvā dūram adhvānaṃ tvaritaḥ kapikuñjaraḥ /
Rām, Yu, 114, 12.2 nikhāte prakṣipanti sma nadantam iva kuñjaram //
Rām, Yu, 115, 27.1 rathakuñjaravājibhyaste 'vatīrya mahīṃ gatāḥ /
Rām, Yu, 116, 28.1 tataḥ śatruṃjayaṃ nāma kuñjaraṃ parvatopamam /
Rām, Utt, 7, 11.2 mṛgarāja ivāraṇye samadān iva kuñjarān //
Rām, Utt, 7, 12.1 na śekur aśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan /
Rām, Utt, 7, 45.1 siṃhārditānām iva kuñjarāṇāṃ niśācarāṇāṃ saha kuñjarāṇām /
Rām, Utt, 7, 45.1 siṃhārditānām iva kuñjarāṇāṃ niśācarāṇāṃ saha kuñjarāṇām /
Rām, Utt, 32, 3.2 kareṇūnāṃ sahasrasya madhyastha iva kuñjaraḥ //
Rām, Utt, 32, 16.2 samadānāṃ kareṇūnāṃ sahasreṇeva kuñjaram //
Rām, Utt, 32, 28.3 vāśitāmadhyagaṃ mattaṃ śārdūla iva kuñjaram //
Rām, Utt, 32, 58.1 śṛṅgair maharṣabhau yadvad dantāgrair iva kuñjarau /
Amarakośa
AKośa, 2, 501.1 mataṅgajo gajo nāgaḥ kuñjaro vāraṇaḥ karī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 32.1 athālpakair eva dinaiḥ surūpaḥ strīṣv akṣayaḥ kuñjaratulyavīryaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 16.1 uddhṛtaḥ śokapaṅkāt tvaṃ balibhir dvijakuñjaraiḥ /
BKŚS, 3, 105.1 sabhāryākariṇīyūthaḥ sa vidyādharakuñjaraḥ /
BKŚS, 6, 33.2 bhoḥ sādhu sādhu narakuñjara sādhu mantrin ity ujjhitāsanam abhāṣata nirvyavastham //
BKŚS, 8, 41.1 atha nātham araṇyānyā dviṣantaṃ vājikuñjarān /
BKŚS, 10, 60.1 āsīc ca mama dīrghāyur ayaṃ bhavatu kuñjaraḥ /
BKŚS, 15, 75.1 atha tena vihasyoktaṃ sādhu kṣatriyakuñjara /
BKŚS, 17, 104.2 śrūyatāṃ śreṣṭhino vākyaṃ bho nāgarakakuñjarāḥ //
BKŚS, 18, 258.2 āraṇyakair araṇyānyo bhajyante yatra kuñjaraiḥ //
BKŚS, 19, 9.2 niḥsthāmnaḥ kuñjarasyeva vidhānaṃ vinaśiṣyataḥ //
BKŚS, 20, 418.1 atha vindhyācalacchāyāṃ guñjadvānarakuñjarām /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 2, 1, 65.1 niśamyaivaṃ sa pumānupoḍhaharṣo nirgatya kṛtāñjalir ākramya saṃjñāsaṃkucitaṃ kuñjaragātram asaktam adhyarukṣat //
DKCar, 2, 4, 15.0 atha mayopetya sarabhasamākruṣṭo ruṣṭaśca yantā hanta mṛto 'si kuñjarāpasada iti niśitena vāraṇena vāraṇaṃ muhurmuhurabhighnanniryāṇabhāge kathamapi madabhimukhamakarot //
Divyāvadāna
Divyāv, 4, 20.2 dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ //
Divyāv, 11, 43.2 dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ //
Divyāv, 12, 345.3 dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ //
Divyāv, 19, 72.3 dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kumārasaṃbhava
KumSaṃ, 1, 7.1 nyastākṣarā dhāturasena yatra bhūrjatvacaḥ kuñjarabinduśoṇāḥ /
Liṅgapurāṇa
LiPur, 1, 40, 52.2 anukarṣan sa vai senāṃ savājirathakuñjarām //
Matsyapurāṇa
MPur, 100, 9.1 yasminpraviṣṭamapi koṭiśataṃ nṛpāṇāṃ sāmātyakuñjararathaughajanāvṛtānām /
MPur, 135, 68.1 mahājalāgnyādisakuñjaroragair harīndravyāghrarkṣatarakṣurākṣasaiḥ /
MPur, 135, 72.1 yathā vanaṃ darpitakuñjarādhipā yathā nabhaḥ sāmbudharaṃ divākaraḥ /
MPur, 148, 42.2 mahiṣaḥ kuñjaro meghaḥ kālanemirnimistathā //
MPur, 148, 51.1 meṣasya dvīpibhirbhīmaiḥ kuñjaraiḥ kālaneminaḥ /
MPur, 148, 101.1 sthitastadairāvatanāmakuñjare mahābalaścitravibhūṣaṇāmbaraḥ /
MPur, 153, 62.2 sa hato mudgareṇātha śakrakuñjara āhave //
MPur, 153, 112.2 babhūva kuñjaro bhīmo mahāśailasamākṛtiḥ //
MPur, 153, 120.1 tato'sya viviśurvaktraṃ samahārathakuñjarā /
MPur, 163, 79.1 kuñjaraḥ parvataḥ śrīmānyatrāgastyagṛhaṃ śubham /
Nāradasmṛti
NāSmṛ, 2, 11, 27.1 gauḥ prasūtā daśāhāt ca mahokṣājāvikuñjarāḥ /
Suśrutasaṃhitā
Su, Sū., 6, 23.1 darpitā dhvāṅkṣakhaḍgāhvamahiṣorabhrakuñjarāḥ /
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Cik., 29, 16.2 kuñjarāṇāṃ sahasrasya balaṃ samadhigacchati //
Su, Cik., 37, 76.1 sa kuñjarabalo 'śvasya javaistulyo 'maraprabhaḥ /
Su, Ka., 1, 62.1 asvāsthyaṃ kuñjarādīnāṃ lālāsrāvo 'kṣiraktatā /
Sūryasiddhānta
SūrSiddh, 2, 19.2 pañcāṣṭaviṣayākṣīṇi kuñjarāśvinagāśvinaḥ //
SūrSiddh, 2, 24.1 khartuvedā navādryarthā diṅnāgās tryarthakuñjarāḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 40.2 caityo devatarurdevāvāse karibhakuñjarau //
Viṣṇupurāṇa
ViPur, 2, 13, 93.1 pumān strī gaurayaṃ vājī kuñjaro vihagastaruḥ /
ViPur, 2, 16, 13.1 uparyahaṃ yathā rājā tvamadhaḥ kuñjaro yathā /
ViPur, 5, 20, 21.2 provācoccaistvayā mallasamājadvāri kuñjaraḥ //
Viṣṇusmṛti
ViSmṛ, 71, 28.1 na cālānabhraṣṭaṃ kuñjaram //
ViSmṛ, 78, 53.2 kārttikaṃ sakalaṃ māsaṃ prākchāye kuñjarasya ca //
Yājñavalkyasmṛti
YāSmṛ, 2, 273.1 bandigrāhāṃs tathā vājikuñjarāṇāṃ ca hāriṇaḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 1.1 sasīkarāmbhodharamattakuñjarastaḍitpatāko 'śaniśabdamardalaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 321.1 kuñjaraḥ śatapattraśca kaṇṭakāḍhyaśca kubjakaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 19, 21.1 bahubhir yakṣarakṣobhiḥ pattyaśvarathakuñjaraiḥ /
BhāgPur, 3, 21, 44.1 tathaiva hariṇaiḥ kroḍaiḥ śvāvidgavayakuñjaraiḥ /
BhāgPur, 4, 6, 30.1 vanakuñjarasaṃghṛṣṭaharicandanavāyunā /
Bhāratamañjarī
BhāMañj, 1, 127.2 anekayojanāyāsau sthitau kuñjarakacchapau //
BhāMañj, 1, 188.2 bhujagāḥ sarpasatrāgnau nipetuḥ kuñjaropamāḥ //
BhāMañj, 1, 647.1 tataḥ kadācidgaṅgāyāṃ grāhaḥ kuñjarasaṃnibhaḥ /
BhāMañj, 1, 1017.2 rājendrakuñjaraghaṭāturaṅgarathasaṃkulam //
BhāMañj, 1, 1262.2 ujjahāra balādvīro grāhaṃ kuñjarasaṃnibham //
BhāMañj, 5, 78.1 durmado 'sau mahākopo nahuṣo rājakuñjaraḥ /
BhāMañj, 5, 192.2 śrīmān suyodhano mattaḥ kuñjarendra ivāviśat //
BhāMañj, 5, 210.1 drakṣyanti me rathe dṛptaṃ kuravaḥ kapikuñjaram /
BhāMañj, 5, 234.1 bhuvi santi gajā naiva hayāśca vanakuñjarāḥ /
BhāMañj, 5, 315.1 śyāmakuñjarakapolasaṃmilallolabhṛṅgavalayāndhakāritam /
BhāMañj, 5, 370.1 purā dambhodbhavo nāma madāndho rājakuñjaraḥ /
BhāMañj, 5, 671.2 tvaṅgattuṅgaturaṅgakuñjaraghaṭāvyālolitakṣmātaṭīghṛṣṭavyākulaśeṣamastakamaṇijvālānibhair āyudhaiḥ //
BhāMañj, 6, 29.1 vajrasūcīmukhākhyābhyāṃ vyūhābhyāṃ rājakuñjaraiḥ /
BhāMañj, 6, 187.1 saṃtrāsasaṃkucitaniścalakarṇatāladikkuñjarākalitakampitasarvalokam /
BhāMañj, 6, 206.1 atrāntare giriprāṃśumāruhya madakuñjaram /
BhāMañj, 6, 207.1 sa kuñjarendraḥ śalyasya pādena caturo hayān /
BhāMañj, 6, 231.2 pātayankuñjarāṃścakre niḥsaṃcārāṃ vasuṃdharām //
BhāMañj, 6, 233.1 nihatya kuñjarānīkaṃ kaliṅgānāṃ prahāriṇām /
BhāMañj, 6, 303.1 nihate kuñjarānīke bhīmena bhayadāyinā /
BhāMañj, 6, 313.1 tasya nirbhidyamānasya kuñjarendrasya garjataḥ /
BhāMañj, 6, 338.2 vimukhaiḥ kuñjarānīkaistau tūrṇaṃ paryavārayan //
BhāMañj, 6, 392.1 visrastacāpakavace bhagnasyandanakuñjare /
BhāMañj, 7, 25.1 maṇḍalāni carantau tau samadāviva kuñjarau /
BhāMañj, 7, 34.2 vidadhe raktataṭinīmāvartahṛtakuñjarām //
BhāMañj, 7, 93.1 sā senā bhagadattena kuñjarasthena pīḍitā /
BhāMañj, 7, 104.1 ukte janārdaneneti savyasācī sakuñjaram /
BhāMañj, 7, 106.1 tataḥ karṇāntakṛṣṭena kumbhayoḥ kuñjareśvaram /
BhāMañj, 7, 189.1 jaghāna mārttikaṃ bhojaṃ tathā kuñjaraketanam /
BhāMañj, 7, 282.1 prasaktaṃ vrajatastasya puraḥ kuñjarabhedinaḥ /
BhāMañj, 7, 302.2 hatvā jaghāna vipulaṃ kuñjarānīkamāśugaiḥ //
BhāMañj, 7, 387.2 bhindānaṃ kuñjaraghaṭā rundhānaṃ sāyakairdiśaḥ //
BhāMañj, 7, 671.2 dudruvuḥ pṛthivīpālā bhagnasyandanakuñjarāḥ //
BhāMañj, 7, 703.2 candro jagatkuñjarakarṇaśaṅkho digaṅganāmaṇḍanadarpaṇaśrīḥ //
BhāMañj, 7, 723.1 aśvatthāmābhidhaṃ hatvā gadayā madakuñjaram /
BhāMañj, 8, 7.1 bhīmo 'tha kuñjarārūḍho mattamātaṅgamāsthitam /
BhāMañj, 8, 8.2 nirbhinnāḥ kuñjarāḥ petuśchinnapakṣā ivācalāḥ //
BhāMañj, 8, 24.2 viśālaśoṇitanadīmañjatkuñjaravājiṣu //
BhāMañj, 9, 9.2 mastiṣkakardamaluṭhatpattisyandanakuñjare //
BhāMañj, 9, 36.1 khaḍgahastastataḥ śalyo nighnansyandanakuñjarān /
BhāMañj, 9, 50.1 cakampe kuñjarakulaṃ tasya nārācavarṣiṇaḥ /
BhāMañj, 9, 53.1 kuñjarendrataṭāghātakṣame rajasi duḥsahe /
BhāMañj, 11, 58.1 ghanāndhakāre vīrāṇāṃ rathakuñjaravājinām /
BhāMañj, 13, 685.1 tasminsnigdhatarucchāye prasannaharikuñjare /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1313.1 matteṣu kuñjarendreṣu hayeṣu vṛṣabheṣu ca /
BhāMañj, 13, 1579.1 gayākūpe vaṭatale chāyāyāṃ kuñjarasya vā /
BhāMañj, 13, 1653.1 ityuktvā kuñjaraṃ tasmai dattvā divyāṃ tathā gatim /
BhāMañj, 14, 143.2 tribhirdinairvajradattaṃ jitvā kuñjarayodhinam //
BhāMañj, 14, 144.2 pādacārī raṇe pārtho rathakuñjaravartibhiḥ //
BhāMañj, 15, 57.1 rathāśvakuñjarānīkaiḥ sa gatvā niḥśvasanmuhuḥ /
Garuḍapurāṇa
GarPur, 1, 65, 104.2 vājikuñjaraśrīvṛkṣayūpeṣuyavatomaraiḥ //
GarPur, 1, 76, 4.2 dvīpivṛkaśarabhakuñjarasiṃhavyāghrādayo hiṃsrāḥ //
GarPur, 1, 110, 18.2 na tṛṇamadanakārye sukṣudhārto 'tti siṃhaḥ pibati rudhiramuṣṇaṃ prāyaśaḥ kuñjarāṇām //
GarPur, 1, 143, 29.2 sampātivacanājjñātvā hanūmānkapikuñjaraḥ //
Kathāsaritsāgara
KSS, 2, 3, 34.2 samutpanno mahāsenanāmā nṛpatikuñjaraḥ //
KSS, 3, 5, 63.1 ārūḍhaḥ procchritacchattraṃ prottuṅgaṃ jayakuñjaram /
Rasamañjarī
RMañj, 2, 62.2 rasendro harate rogānnarakuñjaravājinām //
RMañj, 3, 47.1 kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 3.1 vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam /
Rasaratnākara
RRĀ, R.kh., 6, 31.1 kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ /
Rasendracintāmaṇi
RCint, 7, 64.1 kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā /
Rasendracūḍāmaṇi
RCūM, 14, 9.1 tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam /
Rasendrasārasaṃgraha
RSS, 1, 164.1 kuñjarākhye puṭe dagdhvā saptavārān punaḥ punaḥ /
Rasārṇava
RArṇ, 11, 218.2 rasendro harati vyādhīn narakuñjaravājinām //
RArṇ, 16, 109.1 pañcabhāgaṃ tu śulvasya dvibhāgaṃ kuñjarasya ca /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 13.2 karikaraṭiviṣāṇikuñjarās te radanimadābalasammadadvipāś ca //
Ānandakanda
ĀK, 2, 8, 69.2 kuñjarākhyena puṭayetpuṭena mahatā punaḥ //
Āryāsaptaśatī
Āsapt, 2, 403.2 dhiṅ mānaṃ tava kuñjara jīvaṃ na juhoṣi jaṭharāgnau //
Bhāvaprakāśa
BhPr, 6, 8, 95.2 rasendro hanti taṃ rogaṃ narakuñjaravājinām //
BhPr, 7, 3, 199.2 rasendro hanti taṃ rogaṃ narakuñjaravājinām //
Haribhaktivilāsa
HBhVil, 4, 349.3 martyāsaddhīḥ śrutaṃ tasya sarvaṃ kuñjaraśaucavat //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 23.3 rasendro haro rogānnarakuñjaravājinām //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 54.1 yasya chatraṃ hayaś caiva kuñjarāroham ṛddhimat /
Rasasaṃketakalikā
RSK, 5, 36.2 tenaiva pūrayetkarṇaṃ narakuñjaravājinām //
Rasārṇavakalpa
RAK, 1, 250.1 sārdhamāsaprayogena kuñjaraiḥ saha yudhyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 32.2 kuṃjarā vimadā jātāsturagāḥ sattvavarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 114.1 ṣaḍaśītimukhe puṇye chāyāyāṃ kuṃjarasya vā /
SkPur (Rkh), Revākhaṇḍa, 92, 17.2 hayaṃ vā kuṃjaraṃ vātha dhūrvahau sīrasaṃyutau //
Sātvatatantra
SātT, 4, 50.2 martyadṛṣṭyā kṛtaṃ sarvaṃ bhavet kuñjaraśaucavat //