Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rājanighaṇṭu
Abhinavacintāmaṇi

Carakasaṃhitā
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Amarakośa
AKośa, 2, 115.1 jayo 'tha kuṭajaḥ śakro vatsako girimallikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 49.1 vṛṣo 'srapitte kuṭajo 'tisāre bhallātako 'rśaḥsu gareṣu hema /
Suśrutasaṃhitā
Su, Cik., 9, 58.1 kuṭajaś ca prapunnāḍasaptaparṇau mṛgādanī /
Trikāṇḍaśeṣa
TriKŚ, 2, 59.2 niśipuṣpā tu śephālī kuṭajaḥ pāṇḍuradrumaḥ //
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 145.1 vanatikto vatsakādau kuṭajo girimallikā /
AṣṭNigh, 1, 145.2 vṛkṣakaḥ śakravṛkṣaś ca vatsakaḥ kuṭajas tathā //
Dhanvantarinighaṇṭu
DhanvNigh, 2, 13.1 kuṭajaḥ kauṭajaḥ kauṭo vatsako girimallikā /
DhanvNigh, 2, 14.1 kuṭajaḥ kaṭukastiktaḥ kaṣāyo rūkṣaśītalaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 138.1 kuṭajaḥ kūṭajaḥ koṭī vatsako girimallikā /
MPālNigh, Abhayādivarga, 140.1 kuṭajaḥ kaṭuko rūkṣo dīpanas tuvaro himaḥ /
Rasaratnasamuccaya
RRS, 10, 90.1 tagaraḥ kuṭajaḥ kundo guñjā jīvantikā tathā /
Rājanighaṇṭu
RājNigh, Prabh, 2.2 vṛścikālī ca kuṭajas tadbījaṃ ca śirīṣakaḥ //
RājNigh, Prabh, 52.1 kuṭajaḥ kauṭajaḥ śakro vatsako girimallikā /
RājNigh, Prabh, 54.1 kuṭajaḥ kaṭutiktoṣṇaḥ kaṣāyaś cātisārajit /
Abhinavacintāmaṇi
ACint, 1, 38.2 vinā viḍaṅgakṛṣṇābhyāṃ guḍadhānyājyamakṣikaiḥ guḍūcī kuṭajo vāsā kuṣmāṇḍaś ca śatāvarī /