Occurrences

Kātyāyanaśrautasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Ṭikanikayātrā
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasārṇava
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Haṭhayogapradīpikā
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Kātyāyanaśrautasūtra
KātyŚS, 21, 4, 20.0 dakṣiṇataḥ kuṭile karṣū khātvā kṣīrodakābhyāṃ pūrayanti saptottarataḥ prācīr udakasya //
Carakasaṃhitā
Ca, Indr., 11, 13.2 rājī bālendukuṭilā na sa jīvitumarhati //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
Mahābhārata
MBh, 1, 176, 29.19 alakaiḥ kuṭilaistasyā mukhaṃ vikasitaṃ babhau /
MBh, 3, 108, 11.1 kvacid ābhogakuṭilā praskhalantī kvacit kvacit /
MBh, 5, 187, 34.3 nadī bhaviṣyasi śubhe kuṭilā vārṣikodakā //
MBh, 5, 187, 39.2 vārṣikī grāhabahulā dustīrthā kuṭilā tathā //
MBh, 6, 44, 41.2 bhrukuṭīkuṭilair vaktraiḥ prekṣante ca parasparam //
MBh, 8, 14, 57.2 bhrukuṭīkuṭilair vaktraiḥ prekṣamāṇān samantataḥ //
Rāmāyaṇa
Rām, Bā, 42, 14.1 kvacid drutataraṃ yāti kuṭilaṃ kvacid āyatam /
Rām, Ay, 25, 11.1 nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ /
Saundarānanda
SaundĀ, 7, 51.2 cīrāṇyapāsya dadhire punaraṃśukāni chittvā jaṭāśca kuṭilā mukuṭāni babhruḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 90.2 śūnākṣaṃ kuṭilopastham upaklinnatanutvacam //
AHS, Utt., 9, 36.2 sīvyet kuṭilayā sūcyā mudgamātrāntaraiḥ padaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 35.2 bhaktyā mātuḥ sapatnīva nisargakuṭilā hi sā //
BKŚS, 18, 226.1 tvām amī kuṭilālāpaṃ manyante tāmraliptikāḥ /
BKŚS, 26, 1.1 ityādikuṭilālāpakalāpagamitatrapām /
Daśakumāracarita
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 5, 32.2 iha lalitavilāsinījanabhrūgatikuṭileṣu payaḥsu paṅkajāni //
Kumārasaṃbhava
KumSaṃ, 8, 45.1 raktapītakapiśāḥ payomucāṃ koṭayaḥ kuṭilakeśi bhānty amūḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 9.1 tuṇḍair ātāmrakuṭilaiḥ pakṣair haritakomalaiḥ /
Kūrmapurāṇa
KūPur, 1, 7, 25.1 bhrukuṭīkuṭilāt tasya lalāṭāt parameśvaraḥ /
KūPur, 1, 11, 202.1 saudāminī janānandā bhrukuṭīkuṭilānanā /
Liṅgapurāṇa
LiPur, 2, 22, 60.1 vivṛttāsyo 'ñjaliṃ kṛtvā bhrukuṭīkuṭilekṣaṇaḥ /
Matsyapurāṇa
MPur, 152, 25.2 saṃdaṣṭauṣṭhapuṭaḥ kopādbhrukuṭīkuṭilānanaḥ //
MPur, 154, 257.2 nirbadhya tu jaṭājūṭaṃ kuṭilair alakai ratiḥ //
MPur, 154, 583.2 kuṭilasyeva hṛdaye kāluṣyaṃ dūṣayanmanaḥ //
MPur, 155, 3.2 uvāca koparaktākṣī bhrukuṭīkuṭilānanā //
MPur, 155, 6.1 naivāsmi kuṭilā śarva viṣamā naiva dhūrjaṭe /
MPur, 155, 19.2 kuṭilatvaṃ ca vartmabhyo duḥsevyatvaṃ himādapi /
Suśrutasaṃhitā
Su, Sū., 31, 8.1 kuṭilā sphuṭitā vāpi śuṣkā vā yasya nāsikā /
Su, Śār., 4, 73.1 śuklākṣaḥ sthirakuṭilālinīlakeśo lakṣmīvān jaladamṛdaṅgasiṃhaghoṣaḥ /
Su, Cik., 2, 5.2 ardhacandrapratīkāśā viśālāḥ kuṭilāstathā //
Tantrākhyāyikā
TAkhy, 1, 486.1 atha siṃhaḥ kuliśakharanakaro bhrūkuṭilamukhaḥ prakaṭitaroṣastaṃ hantum aicchat //
Viṣṇupurāṇa
ViPur, 1, 6, 31.2 durātmāno durācārā babhūvuḥ kuṭilāśayāḥ //
ViPur, 1, 7, 10.1 bhrūkuṭīkuṭilāt tasya lalāṭāt krodhadīpitāt /
ViPur, 5, 35, 22.1 uvāca cātitāmrākṣo bhṛkuṭīkuṭilānanaḥ //
Śatakatraya
ŚTr, 2, 79.2 yenaitasmin nirayanagaradvāram udghāṭayantī vāmākṣīṇāṃ bhavati kuṭilā bhrūlatā kuñcikeva //
Ṭikanikayātrā
Ṭikanikayātrā, 5, 6.1 mīne kuṭilo mārgo bhavati tadasenyaśaśilagne /
Amaraughaśāsana
AmarŚās, 1, 63.1 caturaṅgulamānenāpy aṣṭadhā kuṭilākṛtiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 28.2 vaktraṃ bhruvā kuṭilayā sphuṭanirgamābhyāṃ raktekṣaṇena ca manāg rabhasaṃ dadhānau //
BhāgPur, 3, 28, 30.1 yac chrīniketam alibhiḥ parisevyamānaṃ bhūtyā svayā kuṭilakuntalavṛndajuṣṭam /
BhāgPur, 3, 33, 14.1 abhīkṣṇāvagāhakapiśān jaṭilān kuṭilālakān /
Bhāratamañjarī
BhāMañj, 1, 86.2 pṛṣṭaḥ provāca kuṭilo bhavanbhogaṃ niveṣṭayan //
BhāMañj, 1, 601.2 āsthāya kuṭilāṃ buddhiṃ manyusaṃtāpamūrchitaḥ //
BhāMañj, 1, 1078.2 nṛpāḥ samāyayurhantuṃ bhrukuṭīkuṭilānanāḥ //
BhāMañj, 1, 1378.1 ityākarṇya yayau śakro lajjākuṭilakandaraḥ /
BhāMañj, 5, 61.2 duḥkhaṃ yayau dharmasutaṃ lajjākuṭilakandharaḥ //
BhāMañj, 5, 498.2 uvācābhyetya kuṭilaṃ duryodhanaviceṣṭitam //
BhāMañj, 5, 638.2 dehānte kuṭilācārā vatsadeśe bhaviṣyasi //
BhāMañj, 8, 86.2 mayā svayaṃ saṃnikarṣe dvijihvaḥ kuṭilo vṛtaḥ //
BhāMañj, 9, 65.1 sa pādacārī māṃ dṛṣṭvā lajjākuṭilakandharaḥ /
BhāMañj, 13, 503.1 kṛtaghneṣu nṛśaṃseṣu kuṭileṣvalaseṣu ca /
BhāMañj, 13, 585.1 śārdūlavan mahotsāhaḥ kuṭilaśca bhujaṅgavat /
BhāMañj, 13, 682.1 mitradruhaḥ kṛtaghnāṃśca varjayetkuṭilāśayān /
Garuḍapurāṇa
GarPur, 1, 65, 44.2 tuṣatulyanakhāḥ klībāḥ kuṭilaiḥ sphuṭitairnarāḥ //
Gītagovinda
GītGov, 3, 7.1 cintayāmi tadānanam kuṭilabhru kopabhareṇa /
GītGov, 3, 21.1 bhrūcāpe nihitaḥ kaṭākṣaviśikhaḥ nirmātu marmavyathām śyāmātmā kuṭilaḥ karotu kabarībhāraḥ api mārodyamam /
Kathāsaritsāgara
KSS, 3, 5, 38.1 evam uktaḥ kuṭilayā sa tayopapatir vaṇik /
KSS, 3, 6, 3.2 jāne vyabhicaraty eko viśvāsaḥ kuṭileṣu kaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 35.1 na hy apuṇyavatāṃ loke mūḍhānāṃ kuṭilātmanām /
Narmamālā
KṣNarm, 2, 8.2 daṃśakāmā bhujaṅgāste līlākuṭilagāminaḥ //
KṣNarm, 3, 72.1 nṛtyati vyādhikāleṣu kuṭilaḥ kalipannagaḥ /
Rasahṛdayatantra
RHT, 5, 52.2 phaṇihemaguṇātkuṭilo rasāṅkuśo nāma vikhyātaḥ //
Rasamañjarī
RMañj, 2, 43.2 etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //
RMañj, 10, 18.1 kuṭilā sphuṭitā vāpi suptā yasya ca nāsikā /
Rasārṇava
RArṇ, 18, 150.1 tvacāvedhena deveśi pannagaḥ kuṭilo bhavet /
RArṇ, 18, 150.2 māṃsavedhena subhage kuṭilaḥ kāñcanaṃ bhavet //
Skandapurāṇa
SkPur, 13, 78.1 tathā trivarṇojjvalacārumūrtinā śaśāṅkalekhākuṭilena sarvataḥ /
Tantrāloka
TĀ, 4, 142.1 gulphajānvādiṣu vyaktaṃ kuṭilārkapradīpitā /
Āryāsaptaśatī
Āsapt, 2, 125.1 uddiśya niḥsarantīṃ sakhīm iyaṃ kapaṭakopakuṭilabhrūḥ /
Āsapt, 2, 217.2 nayanam idaṃ sphuṭanakhapadaniveśakṛtakopakuṭilabhru //
Āsapt, 2, 248.2 kuṭilacaritā sapatnī na pibati bata śokavikalāpi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 44.1, 4.0 nāḍīnāṃ nāsikā prāṇaśaktiḥ kuṭilavāhinī //
Śukasaptati
Śusa, 5, 6.1 bhoginaḥ kañcukāsaktāḥ krūrāḥ kuṭilagaminaḥ /
Śusa, 20, 2.3 tasya kelikā bhāryā paraṃ kuṭilā kulaṭā ca /
Śāktavijñāna
ŚāktaVij, 1, 9.2 adhaūrdhve rekhāsaṃyuktā bhujaṃgakuṭilākṛtiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 8.0 cakārāt kuṭilā cordhvādhogamanaśīlāpi prāṇanāśinī boddhavyā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 9.3 śanairūrdhvārdhagamanā kuṭilā hanti mānavam /
Abhinavacintāmaṇi
ACint, 1, 16.1 paṅgukubjakuṭilamaṇḍitaśiro nāḍyopakarṇāvadhiḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 108.1 kuṇḍalī kuṭilākārā sarpavat parikīrtitā /
Mugdhāvabodhinī
MuA zu RHT, 5, 52.2, 6.0 kasmāt kuṭilāt kimapi vastuharaṇāt kuṭilo vakro bhavati duṣṭasvabhāva eva anena hemnā nāgaharaṇaṃ kṛtam //
MuA zu RHT, 5, 52.2, 6.0 kasmāt kuṭilāt kimapi vastuharaṇāt kuṭilo vakro bhavati duṣṭasvabhāva eva anena hemnā nāgaharaṇaṃ kṛtam //
MuA zu RHT, 5, 52.2, 7.0 kathaṃbhūtāt kuṭilāt phaṇī bhujaṅgaḥ hema svarṇaṃ tayorguṇā vidyante yasmin evaṃvidhāt kuṭilādeśo yuktaḥ aṅkuśo'pi vakro bhavatīti //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 74.1 mandaṃ mandaṃ kuṭilakuṭilaṃ vyākulaṃ vyākulaṃ vā sthitvā sthitvā vahati dhamanī yāti nāśaṃ ca sūkṣmā /
Nāḍīparīkṣā, 1, 74.1 mandaṃ mandaṃ kuṭilakuṭilaṃ vyākulaṃ vyākulaṃ vā sthitvā sthitvā vahati dhamanī yāti nāśaṃ ca sūkṣmā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 75.2, 1.0 yat paruṣaṃ kaṭhoraṃ pogaronmuktaṃ pogaram alakavat kuṭilarekhās tābhir muktaṃ tadrahitam ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 225, 1.3 alikā nāma gāndharvī kuśīlā kuṭilāśayā //