Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambagṛhyasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kāmasūtra
Ratnaṭīkā
Suśrutasaṃhitā
Sūryaśataka
Viṣṇusmṛti
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Narmamālā
Padārthacandrikā
Rasaratnākara
Rājanighaṇṭu
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Haṃsadūta

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 3.1 kapālī khaṭvāṅgī gardabhacarmavāsā araṇyaniketanaḥ śmaśāne dhvajaṃ śavaśiraḥ kṛtvā kuṭīṃ kārayet /
BaudhDhS, 3, 1, 17.2 tatra kuṭīṃ maṭhaṃ vā karoti kṛtaṃ vā praviśati //
Vasiṣṭhadharmasūtra
VasDhS, 10, 23.1 na kuṭyāṃ nodake saṅgo na caile na tripuṣkare /
Āpastambagṛhyasūtra
ĀpGS, 19, 14.1 apareṇāgniṃ dve kuṭī kṛtvā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 88.0 kuṭīśamīśuṇḍābhyo raḥ //
Carakasaṃhitā
Ca, Sū., 14, 39.2 jentāko 'śmaghanaḥ karṣūḥ kuṭī bhūḥ kumbhikaiva ca //
Ca, Sū., 14, 52.2 ghanabhittiṃ kuṭīṃ kṛtvā kuṣṭhādyaiḥ saṃpralepayet //
Ca, Sū., 14, 53.1 kuṭīmadhye bhiṣak śayyāṃ svāstīrṇāmupakalpayet /
Ca, Cik., 1, 18.2 diśi pūrvottarasyāṃ ca subhūmau kārayetkuṭīm //
Ca, Cik., 1, 23.2 devagobrāhmaṇān kṛtvā tatas tāṃ praviśet kuṭīm //
Ca, Cik., 3, 269.1 sā kuṭī tacca śayanaṃ taccāvacchādanaṃ jvaram /
Mahābhārata
MBh, 1, 66, 7.9 pādair jalaravaṃ kṛtvā antardvīpe kuṭīṃ gataḥ /
MBh, 1, 182, 2.1 kuṭīgatā sā tvanavekṣya putrān uvāca bhuṅkteti sametya sarve /
MBh, 3, 250, 9.2 viveśa tāṃ parṇakuṭīṃ praśastāṃ saṃcintya teṣām atithisvadharmam //
MBh, 12, 139, 29.2 sarpanirmokamālābhiḥ kṛtacihnakuṭīmaṭham //
MBh, 12, 139, 41.2 śanair utthāya bhagavān praviveśa kuṭīmaṭham //
MBh, 13, 129, 29.1 caturvidhā bhikṣavaste kuṭīcarakṛtodakaḥ /
MBh, 14, 93, 14.2 kuṭīṃ praveśayāmāsuḥ kṣudhārtam atithiṃ tadā //
Manusmṛti
ManuS, 11, 72.1 brahmahā dvādaśa samāḥ kuṭīṃ kṛtvā vane vaset /
Rāmāyaṇa
Rām, Ay, 86, 12.2 tayoḥ parṇakuṭī tāta tatra tau vasato dhruvam //
Rām, Ay, 93, 4.2 bhrātuḥ parṇakuṭīṃ śrīmān uṭajaṃ ca dadarśa ha //
Rām, Ay, 95, 33.1 tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ /
Rām, Ay, 104, 25.2 sa tv eva mātṝn abhivādya sarvā rudan kuṭīṃ svāṃ praviveśa rāmaḥ //
Amarakośa
AKośa, 2, 26.1 vāsaḥ kuṭī dvayoḥ śālā sabhā saṃjavanaṃ tv idam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 36.1 acchapānavicārākhyau kuṭīvātātapasthitī /
AHS, Utt., 39, 7.2 sajjavaidyopakaraṇāṃ sumṛṣṭāṃ kārayet kuṭīm //
AHS, Utt., 39, 38.2 ato 'valehayen mātrāṃ kuṭīsthaḥ pathyabhojanaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 160.1 nilīnāṃ ca kuṭīkoṇe paśyāmi sma kuṭumbinīm /
BKŚS, 18, 551.1 puṣpoccayajalāhārakuṭīsaṃmārjanādibhiḥ /
BKŚS, 18, 585.2 goṇībhir hemapūrṇābhiḥ pūrṇaṃ paṭakuṭīkulam //
BKŚS, 20, 239.1 yatra tumbīlatājālaiḥ kuṭīpaṭalarodhibhiḥ /
BKŚS, 22, 164.2 hiṇḍīvāditrabhītā ca kumbhakārakuṭīgamāt //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kāmasūtra
KāSū, 4, 1, 32.5 ācāmamaṇḍatuṣakaṇakuṭyaṅgārāṇām upayojanam /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 12.0 mūrtiśabdena yad upahārasūtre mahādevejyāsthānam ūrdhvaliṅgādilakṣaṇaṃ vyākhyātaṃ tatsamīpadakṣiṇabhūpradeśaḥ kuṭyādyavyavahito 'trābhipretaḥ //
Suśrutasaṃhitā
Su, Cik., 4, 10.2 avagāhakuṭīkarṣūprastarābhyaṅgabastibhiḥ //
Su, Cik., 32, 10.1 pūrvavat kuṭīṃ vā caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaścaturdvāre 'ṅgārānupasaṃdhāya taṃ svedayet //
Sūryaśataka
SūryaŚ, 1, 2.1 bhaktiprahvāya dātuṃ mukulapuṭakuṭīkoṭarakroḍalīnāṃ lakṣmīm ākraṣṭukāmā iva kamalavanodghāṭanaṃ kurvate ye /
Viṣṇusmṛti
ViSmṛ, 50, 1.1 vane parṇakuṭīṃ kṛtvā vaset //
Śatakatraya
ŚTr, 3, 68.1 cetaś cintaya mā ramāṃ sakṛd imām asthāyinīm āsthayā bhūpālabhrukuṭīkuṭīviharaṇavyāpārapaṇyāṅganām /
ŚTr, 3, 74.1 kiṃ vedaiḥ smṛtibhiḥ purāṇapaṭhanaiḥ śāstrair mahāvistaraiḥ svargagrāmakuṭīnivāsaphaladaiḥ karmakriyāvibhramaiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 166.2 kuṣṭhaṃ kuṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca //
Bhāratamañjarī
BhāMañj, 5, 397.2 pakṣavātair vighaṭayan dikkuṭīr divam āyayau //
BhāMañj, 8, 96.2 hatadvipaghaṭākūṭakuṭīṣu nibhṛtaṃ sthitāḥ //
BhāMañj, 13, 600.1 kuṭīdvāraṃ śanaiḥ prāpya sakampo hartumudyayau /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 2, 1.0 ghaṇṭākoṭikapolakoṭarakuṭījihvāgramadhyāśrayācchaṅkhinyāgatarājadantavivaraṃ prāntordhvavaktreṇa yat //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 66.2 surabhir bhūrigandhā ca kuṭī gandhakuṭī smṛtā //
Garuḍapurāṇa
GarPur, 1, 52, 3.1 brahmahā dvādaśābdāni kuṭīṃ kṛtvā vane vaset /
Narmamālā
KṣNarm, 2, 9.1 śūnyāṃ devakuṭīṃ gatvā prasiddhāḥ pāradārikāḥ /
Padārthacandrikā
PadCandr zu AHS, Utt., 39, 7.2, 7.0 kuṭīṃ gṛham //
Rasaratnākara
RRĀ, Ras.kh., 4, 81.3 oṃ amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā /
Rājanighaṇṭu
RājNigh, 12, 129.2 surabhir bhūrigandhā ca kuṭī gandhakuṭī tathā //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 7.2, 1.0 kva tatkurvīta pure prāpyopakaraṇīye harmyaṃ dhavalagṛhaṃ nivātaṃ nirbhayaṃ ca yasmintasmin tathodīcyāṃ diśi śubhe durbhikṣamarakādirahite kuṭīṃ trigarbhāṃ kārayet //
SarvSund zu AHS, Utt., 39, 10.2, 1.0 atha kṛtamaṅgalaḥ śubhe divase śuciḥ pūjyān gurumitrādīn sampūjya tāṃ pūrvopavarṇitāṃ kuṭīṃ praviśet //
SarvSund zu AHS, Utt., 39, 10.2, 2.0 tasyāṃ kuṭyāṃ kṛtasaṃniveśaḥ saṃśodhanaiḥ śuddhaḥ //
SarvSund zu AHS, Utt., 39, 41.3, 5.0 ato lehāt mātrāṃ kuṭīsthitaḥ pathyānyaśnann avalehayet //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 11.0 mukulapuṭakuṭīkoṭarakroḍalīnām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 13.0 tasya yaḥ puṭaḥ sa eva kuṭī śāleva mukulapuṭakuṭī tasyāḥ koṭaramabhyantaraṃ tasya kroḍo'vanamrapradeśastatra līnāṃ saṃśliṣṭām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 13.0 tasya yaḥ puṭaḥ sa eva kuṭī śāleva mukulapuṭakuṭī tasyāḥ koṭaramabhyantaraṃ tasya kroḍo'vanamrapradeśastatra līnāṃ saṃśliṣṭām //
Ānandakanda
ĀK, 1, 15, 102.3 amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā /
ĀK, 1, 15, 514.2 ghṛtena bharjayetkandaṃ śuddhakoṣṭhaḥ kuṭīṃ vrajet //
ĀK, 1, 15, 539.2 kuṭīṃ praviśya nivṛtāṃ puṇyarkṣe śubhavāsare //
ĀK, 1, 15, 544.1 dravyadehopadeśajñaiḥ kuṭyāmāstikabuddhibhiḥ /
ĀK, 1, 15, 565.2 kuṭīṃ viśedyathāpūrvaṃ balātailājyalepanam //
ĀK, 1, 20, 81.2 jitendriyo brahmacārī kuṭīsthaḥ karmavarjitaḥ //
ĀK, 1, 20, 109.1 ghoṇāgralocanaḥ svasthaḥ kuṭīsthaḥ praṇavaṃ japet /
ĀK, 1, 21, 1.2 kuṭī proktā tvayā pūrvaṃ kathaṃ kāryā ca kīdṛśī /
ĀK, 1, 21, 2.2 vakṣyāmi tāṃ kuṭīṃ samyak śṛṇu tripurasundari /
ĀK, 1, 21, 5.1 kuryātkuṭīṃ ca tanmadhye tṛtīyāvaraṇaiḥ punaḥ /
ĀK, 1, 21, 9.2 dakṣiṇe cottare caiva kuṭyantarvedikādvayam //
ĀK, 1, 21, 11.2 pūrayecca kuṭībhittau citraṃ bahu suvistaram //
ĀK, 1, 21, 70.1 etāni yantrajālāni kuṭyantardevatā likhet /
ĀK, 1, 21, 70.2 kuṭībhittibahirbhāge bhairavaṃ varṇamālikhet //
ĀK, 1, 21, 76.2 kuṭīdvāravipārśve ca gaṇeśaṃ bhairavaṃ likhet //
ĀK, 1, 21, 78.2 yasmindeśe kuṭī divyā kalpitā yogisattamaiḥ //
ĀK, 1, 21, 84.1 vandhyānāṃ putrasampattiḥ kuṭīsaṃdarśanādbhavet /
ĀK, 1, 21, 85.1 kuṭīgatā bhaveyuste ye sevante rasāyanam /
ĀK, 1, 21, 88.1 kuṭīgatastu deveśi śivatoyamudāradhīḥ /
Āryāsaptaśatī
Āsapt, 2, 451.2 patito 'si pathika viṣame ghaṭṭakuṭīyaṃ kusumaketoḥ //
Haṃsadūta
Haṃsadūta, 1, 3.2 cirādasyāścittaṃ paricitakuṭīrāvakalanād avasthāṃ tastāra sphūṭam atha suṣupteḥ priyasakhīm //