Occurrences

Baudhāyanadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇusmṛti
Garuḍapurāṇa
Narmamālā
Padārthacandrikā
Sarvāṅgasundarā
Ānandakanda

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 3.1 kapālī khaṭvāṅgī gardabhacarmavāsā araṇyaniketanaḥ śmaśāne dhvajaṃ śavaśiraḥ kṛtvā kuṭīṃ kārayet /
BaudhDhS, 3, 1, 17.2 tatra kuṭīṃ maṭhaṃ vā karoti kṛtaṃ vā praviśati //
Carakasaṃhitā
Ca, Sū., 14, 52.2 ghanabhittiṃ kuṭīṃ kṛtvā kuṣṭhādyaiḥ saṃpralepayet //
Ca, Cik., 1, 18.2 diśi pūrvottarasyāṃ ca subhūmau kārayetkuṭīm //
Ca, Cik., 1, 23.2 devagobrāhmaṇān kṛtvā tatas tāṃ praviśet kuṭīm //
Mahābhārata
MBh, 1, 66, 7.9 pādair jalaravaṃ kṛtvā antardvīpe kuṭīṃ gataḥ /
MBh, 3, 250, 9.2 viveśa tāṃ parṇakuṭīṃ praśastāṃ saṃcintya teṣām atithisvadharmam //
MBh, 14, 93, 14.2 kuṭīṃ praveśayāmāsuḥ kṣudhārtam atithiṃ tadā //
Manusmṛti
ManuS, 11, 72.1 brahmahā dvādaśa samāḥ kuṭīṃ kṛtvā vane vaset /
Rāmāyaṇa
Rām, Ay, 93, 4.2 bhrātuḥ parṇakuṭīṃ śrīmān uṭajaṃ ca dadarśa ha //
Rām, Ay, 104, 25.2 sa tv eva mātṝn abhivādya sarvā rudan kuṭīṃ svāṃ praviveśa rāmaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 7.2 sajjavaidyopakaraṇāṃ sumṛṣṭāṃ kārayet kuṭīm //
Suśrutasaṃhitā
Su, Cik., 32, 10.1 pūrvavat kuṭīṃ vā caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaścaturdvāre 'ṅgārānupasaṃdhāya taṃ svedayet //
Viṣṇusmṛti
ViSmṛ, 50, 1.1 vane parṇakuṭīṃ kṛtvā vaset //
Garuḍapurāṇa
GarPur, 1, 52, 3.1 brahmahā dvādaśābdāni kuṭīṃ kṛtvā vane vaset /
Narmamālā
KṣNarm, 2, 9.1 śūnyāṃ devakuṭīṃ gatvā prasiddhāḥ pāradārikāḥ /
Padārthacandrikā
PadCandr zu AHS, Utt., 39, 7.2, 7.0 kuṭīṃ gṛham //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 7.2, 1.0 kva tatkurvīta pure prāpyopakaraṇīye harmyaṃ dhavalagṛhaṃ nivātaṃ nirbhayaṃ ca yasmintasmin tathodīcyāṃ diśi śubhe durbhikṣamarakādirahite kuṭīṃ trigarbhāṃ kārayet //
SarvSund zu AHS, Utt., 39, 10.2, 1.0 atha kṛtamaṅgalaḥ śubhe divase śuciḥ pūjyān gurumitrādīn sampūjya tāṃ pūrvopavarṇitāṃ kuṭīṃ praviśet //
Ānandakanda
ĀK, 1, 15, 514.2 ghṛtena bharjayetkandaṃ śuddhakoṣṭhaḥ kuṭīṃ vrajet //
ĀK, 1, 15, 539.2 kuṭīṃ praviśya nivṛtāṃ puṇyarkṣe śubhavāsare //
ĀK, 1, 15, 565.2 kuṭīṃ viśedyathāpūrvaṃ balātailājyalepanam //
ĀK, 1, 21, 2.2 vakṣyāmi tāṃ kuṭīṃ samyak śṛṇu tripurasundari /
ĀK, 1, 21, 5.1 kuryātkuṭīṃ ca tanmadhye tṛtīyāvaraṇaiḥ punaḥ /