Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Parāśaradharmasaṃhitā

Atharvaveda (Śaunaka)
AVŚ, 11, 9, 10.2 pauruṣeye 'dhi kuṇape radite arbude tava //
AVŚ, 11, 10, 4.1 antar dhehi jātaveda āditya kuṇapaṃ bahu /
AVŚ, 11, 10, 8.2 śvāpado makṣikāḥ saṃrabhantām āmādo gṛdhrāḥ kuṇape radantām //
AVŚ, 11, 10, 25.1 sahasrakuṇapā śetām āmitrī senā samare vadhānām /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 48.1 cakṣurghrāṇānukūlyād vā mūtrapurīṣāsṛjśukrakuṇapaspṛṣṭānāṃ pūrvoktānām anyatamenatriḥsaptakṛtvaḥ parimārjanam //
Gopathabrāhmaṇa
GB, 2, 4, 7, 2.0 tad yad enaṃ dadhnānabhihutyāvabhṛtham upahareyur yathā kuṇapaṃ vāty evam evainaṃ tat karoti //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 37.2 ityevaitāni paśuśīrṣāṇi vittvopadadhaty ubhayenaite paśava iti te ha te martyāḥ kuṇapāḥ sambhavanty anāprītāni hi tāni taddha tathāṣāḍheḥ sauśromateyasyopadadhuḥ sa ha kṣipra eva tato mamāra //
ŚBM, 6, 8, 2, 1.3 te 'bruvan yadi vā idam ittham eva sadātmānam abhisaṃskariṣyāmahe maryāḥ kuṇapā anapahatapāpmāno bhaviṣyāmaḥ /
Carakasaṃhitā
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Indr., 2, 13.2 mālyaṃ mūtrapurīṣe ca mṛtāni kuṇapāni ca //
Ca, Cik., 4, 18.2 tulyaṃ kuṇapagandhena raktaṃ kṛṣṇamatīva ca //
Mahābhārata
MBh, 1, 158, 14.1 na kuṇapāḥ śṛṅgiṇo vā na devā na ca mānuṣāḥ /
MBh, 7, 48, 48.2 vapāṃ vilumpanti hasanti gānti ca prakarṣamāṇāḥ kuṇapānyanekaśaḥ //
MBh, 12, 133, 21.2 tad eva te 'nu mīyante kuṇapaṃ kṛmayo yathā //
MBh, 12, 237, 13.2 kuṇapād iva ca strībhyastaṃ devā brāhmaṇaṃ viduḥ //
MBh, 14, 6, 23.1 tasyā dvāraṃ samāsādya nyasethāḥ kuṇapaṃ kvacit /
MBh, 14, 6, 28.2 kuṇapaṃ sthāpayāmāsa nāradasya vacaḥ smaran //
MBh, 14, 6, 29.2 tataḥ sa kuṇapaṃ dṛṣṭvā sahasā sa nyavartata //
MBh, 18, 2, 18.2 itaścetaśca kuṇapaiḥ samantāt parivāritam //
MBh, 18, 2, 22.1 sa tat kuṇapadurgandham aśivaṃ romaharṣaṇam /
Manusmṛti
ManuS, 12, 71.2 amedhyakuṇapāśī ca kṣatriyaḥ kaṭapūtanaḥ //
Rāmāyaṇa
Rām, Yu, 41, 31.2 dhvajāgre grathitāścaiva nipetuḥ kuṇapāśanāḥ //
Amarakośa
AKośa, 2, 585.1 śmaśānaṃ syāt pitṛvanaṃ kuṇapaḥ śavamastriyām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 12, 34.1 tulyaḥ kuṇapagandhena picchilaḥ pītalohitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 94.2 paritaḥ kuṇapaṃ nṛtyaḍ ḍākinīmaṇḍalaṃ kvacit //
Liṅgapurāṇa
LiPur, 1, 8, 21.2 kuṇapeṣu yathā cittaṃ tathā kuryādvicakṣaṇaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 4, 13.1 nāścaryam etad yad asatsu sarvadā mahadvinindā kuṇapātmavādiṣu /
BhāgPur, 4, 4, 23.2 vyapetanarmasmitam āśu tadāhaṃ vyutsrakṣya etat kuṇapaṃ tvadaṅgajam //
BhāgPur, 4, 9, 9.2 arcanti kalpakataruṃ kuṇapopabhogyam icchanti yat sparśajaṃ niraye 'pi nṝṇām //
Bhāratamañjarī
BhāMañj, 18, 8.2 praklinnānekakuṇapavyākīrṇakṛmisaṃkule //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 42.1 nāraṃ tu kuṇapaṃ kākaṃ viḍvarāhakharoṣṭrakam /