Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 55.1 viśoṣya pradahetkuṇḍe krameṇa dhārayetpriye /
ĀK, 1, 2, 263.1 ānīya vahniṃ nikṣipya kuṇḍe prajvālayettataḥ /
ĀK, 1, 3, 21.2 taddaśāṃśaṃ hunetkuṇḍe trikoṇe lakṣaṇānvite //
ĀK, 1, 12, 9.1 ghaṇṭā vilambate dvāre tīrthakuṇḍaṃ ca vidyate /
ĀK, 1, 12, 10.2 ekaḥ samānayettoyaṃ kuṇḍasthamaparaḥ priye //
ĀK, 1, 12, 24.2 taptakuṇḍaṃ nīlajalaṃ divyasiddhipradāyakam //
ĀK, 1, 12, 25.2 kuṇḍe tasmiṃstadā tāni sthūlamīnā bhavanti ca //
ĀK, 1, 12, 49.2 puruṣeśvaradevasya samīpe kuṇḍamasti hi //
ĀK, 1, 12, 71.1 kuṇḍaṃ ca vidyate tatra ciñcādhaścaṇḍikā sthitā /
ĀK, 1, 12, 72.1 vastreṇa bandhayetkuṇḍe kṣiptvā snānaṃ samācaret /
ĀK, 1, 12, 149.2 gate paśyettatra kuṇḍaṃ tatra lākṣāsamaṃ rasam //
ĀK, 1, 12, 183.2 pūrṇaśailodakaṃ kuṇḍaṃ tatra syātkṣaṇavedhakam //
ĀK, 1, 12, 193.1 krośārdhamātraṃ gacchecca rasakuṇḍaṃ ca dṛśyate /
ĀK, 1, 12, 194.2 tanmukhāgre'sti kuṇḍaṃ vitastimātrātinīlakam //
ĀK, 1, 26, 223.2 nimnavistarataḥ kuṇḍe dvihaste caturaśrake //
ĀK, 1, 26, 228.2 itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //