Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 40.1 jātāṭṭaahāsā durnāsā vahnikuṇḍasamekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 39, 6.2 jvalamānāt tu kapilā tāvat kuṇḍātsamutthitā //
SkPur (Rkh), Revākhaṇḍa, 39, 9.1 dṛṣṭvā tu tāṃ mahābhāgāṃ kapilāṃ kuṇḍamadhyagām /
SkPur (Rkh), Revākhaṇḍa, 44, 13.1 patitā kuṇḍamadhye tu yatra bhinnaṃ triśūlinā /
SkPur (Rkh), Revākhaṇḍa, 49, 15.2 ambhaso na bhaven mārgaḥ kuṇḍamadhyasthitasya ca //
SkPur (Rkh), Revākhaṇḍa, 49, 33.2 kuṇḍatrayaṃ naravyāghra mahatkalakalānvitam //
SkPur (Rkh), Revākhaṇḍa, 49, 39.2 kedāre ca yathā pītaṃ rudrakuṇḍe tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 54, 57.3 kuṇḍaṃ drakṣyasi tatpūrṇaṃ vistīrṇaṃ payasā śivam //
SkPur (Rkh), Revākhaṇḍa, 54, 58.1 teṣāṃ tadvacanaṃ śrutvā gataḥ kuṇḍasya sannidhau /
SkPur (Rkh), Revākhaṇḍa, 55, 2.3 tapaścacāra vipulaṃ kuṇḍe tatra nṛpottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 16.2 kuṇḍamūrdhani yāmyāyāṃ trayo devās tadā sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 20.1 kuṇḍam udīcyāṃ yāmyāyāṃ daśahastapramāṇataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 9.1 yatra sā patitā kuṇḍe śūlabhede narādhipa /
SkPur (Rkh), Revākhaṇḍa, 57, 15.2 dadṛśuḥ śabaraṃ kuṇḍe bhāryayā saha saṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 57, 30.1 cūrṇībhūtau hi tau dṛṣṭvā kuṇḍasyopari bhūmipa /
SkPur (Rkh), Revākhaṇḍa, 58, 2.2 cintayitvā muhūrtaṃ sā gatā kuṇḍasya sannidhau /
SkPur (Rkh), Revākhaṇḍa, 58, 2.3 dṛṣṭvā kuṇḍasya māhātmyaṃ rājñī harṣeṇa pūritā //
SkPur (Rkh), Revākhaṇḍa, 187, 6.1 tatra tīrthe nṛpaśreṣṭha kuṇḍaṃ jvālāsamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 187, 7.2 tasminkuṇḍe tu yaḥ snānaṃ kṛtvā vai narmadājale //