Occurrences

Vaikhānasagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Maṇimāhātmya
Mātṛkābhedatantra
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Rasakāmadhenu
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 3.0 paristaraṇabarhiṣaḥ pratidik pañcadaśa sthaṇḍilapramāṇāḥ kuṇḍe ṣaṭtriṃśadaṅgulāstathaikāṅgulipariṇāhā vraṇavakrahīnāḥ paridhayaḥ //
VaikhGS, 1, 8, 9.0 vanasthasya śrāmaṇakāgneḥ kuṇḍam ādhānaviśeṣaṃ ca dharme vakṣyāmaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 7, 28.0 samāpte kuśataruṇān ādāyānaḍuhena mūle kuṇḍaṃ kṛtvā yathāsūktaṃ kuśeṣv apo niṣiñcati //
Arthaśāstra
ArthaŚ, 2, 5, 7.1 koṣṭhāgāre varṣamānam aratnimukhaṃ kuṇḍaṃ sthāpayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 42.0 jānapadakuṇḍagoṇasthalabhājanāgakālanīlakuśakāmukakabarād vṛttyamatrāvapanākṛtrimāśrāṇāsthaulyavarṇānācchādanāyovikāramaithunecchākeśaveśeṣu //
Aṣṭādhyāyī, 6, 2, 136.0 kuṇḍaṃ vanam //
Buddhacarita
BCar, 7, 51.2 āpiṅgalākṣastanudīrghaghoṇaḥ kuṇḍaikahasto giramityuvāca //
Carakasaṃhitā
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Mahābhārata
MBh, 1, 107, 18.1 ghṛtapūrṇaṃ kuṇḍaśataṃ kṣipram eva vidhīyatām /
MBh, 1, 107, 20.2 tataḥ kuṇḍaśataṃ tatra ānāyya tu mahān ṛṣiḥ /
MBh, 1, 107, 21.1 tatastāṃsteṣu kuṇḍeṣu garbhān avadadhe tadā /
MBh, 1, 107, 22.2 vighaṭṭanīyānyetāni kuṇḍānīti sma saubalīm /
MBh, 1, 107, 22.3 ahnottarā kumārāste kuṇḍebhyastu samutthitāḥ //
MBh, 1, 107, 37.23 ghṛtapūrṇeṣu kuṇḍeṣu ekaikaṃ prākṣipat tadā /
MBh, 1, 118, 28.5 ekakuṇḍe pṛthak caiva piṇḍāṃścaiva pṛthak pṛthak /
MBh, 1, 119, 38.22 balaṃ nāgasahasrasya tasmin kuṇḍe pratiṣṭhitam /
MBh, 1, 119, 38.27 ekocchvāsāt tataḥ kuṇḍaṃ pibati sma mahābalaḥ /
MBh, 1, 119, 38.28 evam aṣṭau sa kuṇḍāni hyapibat pāṇḍunandanaḥ /
MBh, 1, 119, 43.87 balaṃ nāgasahasrasya kuṇḍe cāsmin pratiṣṭhitam /
MBh, 1, 119, 43.92 ekocchvāsāt tadā kuṇḍaṃ pibati sma mahābalaḥ /
MBh, 1, 119, 43.93 evam aṣṭau tu kuṇḍāni so 'pibat pāṇḍunandanaḥ /
MBh, 3, 81, 59.1 tatra saptarṣikuṇḍeṣu snātasya kurupuṃgava /
MBh, 3, 214, 12.2 prākṣipat kāñcane kuṇḍe śukraṃ sā tvaritā satī //
MBh, 3, 214, 15.2 tasmin kuṇḍe pratipadi kāminyā svāhayā tadā //
MBh, 8, 30, 38.2 kāṣṭhakuṇḍeṣu bāhlīkā mṛṇmayeṣu ca bhuñjate /
MBh, 12, 308, 178.1 pāṇau kuṇḍaṃ tathā kuṇḍe payaḥ payasi makṣikāḥ /
MBh, 12, 308, 178.1 pāṇau kuṇḍaṃ tathā kuṇḍe payaḥ payasi makṣikāḥ /
MBh, 12, 308, 179.1 na tu kuṇḍe payobhāvaḥ payaścāpi na makṣikāḥ /
MBh, 13, 104, 4.2 kasmād gorajasā dhvastam apāṃ kuṇḍe niṣiñcasi //
MBh, 14, 4, 26.1 tataḥ kuṇḍāni pātrīśca piṭharāṇyāsanāni ca /
Rāmāyaṇa
Rām, Utt, 31, 7.2 arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā //
Agnipurāṇa
AgniPur, 4, 19.2 kurukṣetre pañca kuṇḍān kṛtvā saṃtarpya vai pitṝn //
Amarakośa
AKośa, 2, 618.1 piṭharaḥ sthālyukhā kuṇḍaṃ kalaśas tu triṣu dvayoḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 17, 11.1 tair eva vā dravaiḥ pūrṇaṃ kuṇḍaṃ sarvāṅgage 'nile /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 338.2 viṣatoyalaveneva dugdhakuṇḍam urūdaram //
Divyāvadāna
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 31, 16.2 piśācamocane kuṇḍe snātasyātra samīpataḥ //
KūPur, 1, 31, 29.2 snānaṃ kuruṣva śīghraṃ tvamasmin kuṇḍe samāhitaḥ /
KūPur, 1, 34, 28.1 pañca kuṇḍāni rājendra yeṣāṃ madhye tu jāhnavī /
Liṅgapurāṇa
LiPur, 1, 97, 41.1 mahārauravamāsādya raktakuṇḍamabhūdaho /
LiPur, 2, 22, 67.1 kuṇḍaṃ ca paścime kuryādvartulaṃ caiva mekhalam /
LiPur, 2, 22, 68.2 kṛtvāśvatthadalākāraṃ nābhiṃ kuṇḍe daśāṅgulam //
LiPur, 2, 22, 70.1 tatpramāṇena kuṇḍasya tyaktvā kurvīta mekhalām /
LiPur, 2, 25, 2.2 caturastrīkṛte kṣetre kuryātkuṇḍāni yatnataḥ //
LiPur, 2, 25, 3.1 nityahomāgnikuṇḍaṃ ca trimekhalasamāyutam /
LiPur, 2, 25, 4.1 hastamātraṃ bhavetkuṇḍaṃ yoniḥ prādeśamātrataḥ /
LiPur, 2, 25, 5.1 kuṇḍamadhye tu nābhiḥ syādaṣṭapatraṃ sakarṇikam /
LiPur, 2, 25, 6.2 netreṇālokya vai kuṇḍaṃ ṣaḍrekhāḥ kārayedbudhaḥ //
LiPur, 2, 25, 66.1 nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kuṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasaṃpādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham //
LiPur, 2, 25, 66.1 nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kuṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasaṃpādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham //
LiPur, 2, 25, 66.1 nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kuṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasaṃpādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham //
LiPur, 2, 25, 66.1 nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kuṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasaṃpādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham //
LiPur, 2, 25, 67.1 kuṇḍasaṃskārānantaramakṣapāṭanaṃ ṣaṣṭhena viṣṭaranyāsamādyena vajrāsane vāgīśvaryāvāhanam //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 26, 23.1 antarbaliṃ ca kuṇḍasya vāhneyena vidhānataḥ /
LiPur, 2, 28, 19.2 parito nava kuṇḍāni caturasrāṇi kārayet //
LiPur, 2, 28, 21.1 strīṇāṃ kuṇḍāni viprendrā yonyākārāṇi kārayet /
LiPur, 2, 28, 21.2 ardhacandraṃ trikoṇaṃ ca vartulaṃ kuṇḍameva ca //
LiPur, 2, 32, 2.2 lakṣaṇena yathāpūrvaṃ kuṇḍe vā maṇḍale 'thavā //
LiPur, 2, 34, 3.1 aṣṭadikṣvaṣṭakuṇḍeṣu pūrvavaddhomamācaret /
LiPur, 2, 44, 2.1 praṇayātkuṇḍamadhye ca sthaṇḍile śivasannidhau /
LiPur, 2, 44, 5.2 sarvadravyaṃ hi hotavyaṃ dvābhyāṃ kuṇḍavidhānataḥ //
LiPur, 2, 45, 9.1 madhyato hastamātreṇa kuṇḍaṃ caivāyataṃ śubham /
LiPur, 2, 47, 22.1 saṃskṛte vedisaṃyukte navakuṇḍena saṃvṛte /
LiPur, 2, 47, 23.2 pūrvoktalakṣaṇopetaiḥ kuṇḍaiḥ prāgāditaḥ kramāt //
LiPur, 2, 47, 24.1 pradhānaṃ kuṇḍamīśānyāṃ caturasraṃ vidhīyate /
LiPur, 2, 47, 24.2 athavā pañcakuṇḍaikaṃ sthaṇḍilaṃ caikameva ca //
LiPur, 2, 48, 1.3 svair mantrair yāgakuṇḍāni vinyasyaikaikameva ca //
LiPur, 2, 48, 3.1 sarvakuṇḍāni vṛttāni padmākārāṇi suvratāḥ /
LiPur, 2, 48, 41.1 kuṇḍamaṇḍapanirmāṇaṃ śayanaṃ ca vidhīyate /
LiPur, 2, 48, 41.2 hutvā navāgnibhāgena navakuṇḍe yathāvidhi //
LiPur, 2, 48, 42.1 athavā pañcakuṇḍeṣu pradhāne kevale 'thavā /
LiPur, 2, 50, 29.1 ācāryo madhyakuṇḍe tu sādhakāśca diśāsu vai /
LiPur, 2, 50, 32.1 kuṇḍasyādhaḥ khanecchatruṃ brāhmaṇaḥ krodhamūrchitaḥ /
LiPur, 2, 50, 32.2 adhomukhordhvapādaṃ tu sarvakuṇḍeṣu yatnataḥ //
LiPur, 2, 51, 4.2 vajrīdaśāṃśaṃ juhuyādvajrakuṇḍe ghṛtādibhiḥ //
Matsyapurāṇa
MPur, 69, 39.2 aratnimātraṃ kuṇḍaṃ ca kuryāttatra trimekhalam //
MPur, 83, 26.1 pūrveṇa hastamitamatra vidhāya kuṇḍaṃ kāryastilairyavaghṛtena samitkuśaiśca /
MPur, 93, 89.1 śobhanaṃ kārayetkuṇḍaṃ yathāvallakṣaṇānvitam /
MPur, 93, 91.2 mānahīnādhikaṃ kuṇḍamanekabhayadaṃ bhavet /
MPur, 93, 93.2 lakṣahome bhavetkuṇḍaṃ yonivaktraṃ trimekhalam //
MPur, 93, 120.3 kuṇḍamaṇḍapavedīnāṃ viśeṣo'yaṃ nibodha me //
MPur, 93, 125.2 etatsarveṣu kuṇḍeṣu yonilakṣaṇamucyate //
MPur, 93, 142.1 vṛttaṃ voccāṭane kuṇḍaṃ tathā ca vaśyakarmaṇi /
MPur, 93, 149.1 vidveṣaṇe'bhicāre ca trikoṇaṃ kuṇḍamiṣyate /
MPur, 104, 13.1 pañca kuṇḍāni rājendra teṣāṃ madhye tu jāhnavī /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.27 arthāntaratve hi saṃyogo dṛṣṭo yathā kuṇḍabadarayoḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.8 dvādaśāṅgulaṃ madhye nimnaṃ trivedisahitaṃ kuṇḍaṃ kṛtvādhāya vanastho nityam aupāsanavat sāyaṃ prātar āhutīr hutvā mahāvyāhṛtibhiḥ śrāmaṇakāgniṃ juhuyāt /
Bhāgavatapurāṇa
BhāgPur, 4, 5, 15.2 kuṇḍeṣv amūtrayan kecid bibhidur vedimekhalāḥ //
Bhāratamañjarī
BhāMañj, 1, 524.1 aṅguṣṭhaparvamātrāste ghṛtakuṇḍeṣu rakṣitāḥ /
BhāMañj, 1, 873.1 tasyānujā samudabhūdyāgakuṇḍācca kanyakā /
Garuḍapurāṇa
GarPur, 1, 12, 8.1 bhrāmayitvānalaṃ kuṇḍe pūjayecca śubhaiḥ phalaiḥ /
GarPur, 1, 22, 11.2 āgneyyāṃ kārayet kuṇḍam ardhacandranibhaṃ śubham //
GarPur, 1, 43, 27.1 agnikuṇḍaṃ vimānaṃ ca maṇḍapaṃ gṛhameva ca /
GarPur, 1, 48, 7.1 pūrvāditaḥ samārabhya kartavyaṃ kuṇḍapañcakam /
GarPur, 1, 48, 59.1 sthitvā kuṇḍasamīpe 'tha agneḥ sthāpanamācaret /
GarPur, 1, 48, 64.1 kuṇḍaṃ cāstreṇa saṃprokṣya ācāryastu viśeṣataḥ /
GarPur, 1, 48, 66.2 pātraṃ gṛhya karābhyāṃ ca kuṇḍaṃ bhrāmya tataḥ punaḥ //
GarPur, 1, 48, 76.2 pūjayitvā tato vahniṃ kuṇḍeṣu viharettathā //
GarPur, 1, 164, 22.1 prāyeṇa cordhvakārśyaṃ ca kuṇḍaiḥ kaṇḍūparaiścitam /
Kālikāpurāṇa
KālPur, 55, 71.1 kuṇḍaṃ maṇḍalavatkṛtvā cāṣṭamyāṃ samupoṣitaḥ /
Maṇimāhātmya
MaṇiMāh, 1, 11.1 aṣṭamyāṃ snāti yaḥ kuṇḍe pūjayitvā tataḥ śivam /
MaṇiMāh, 1, 12.1 itthaṃ devagaṇāḥ sarve kuṇḍe snātvā kṣaṇaṃ sthitāḥ /
Mātṛkābhedatantra
MBhT, 3, 17.3 vada me parameśāna homakuṇḍaṃ tu kīdṛśam //
MBhT, 3, 18.3 aṣṭapatraṃ tathā vṛttaṃ tanmadhye kuṇḍadurlabham //
MBhT, 3, 19.1 caturasrādikaṃ devi tat kuṇḍaṃ kāmarūpakam /
MBhT, 3, 19.2 sarvakuṇḍasya deveśi vipraḥ kartā vidhīyate //
MBhT, 3, 21.1 trikoṇaṃ pādajātasya homakuṇḍaṃ sureśvari /
MBhT, 3, 21.2 evaṃ kuṇḍaṃ maheśāni nālatrayavibhūṣitam //
MBhT, 3, 23.2 homakuṇḍam idaṃ devi sarvatantre pariṣkṛtam //
MBhT, 3, 27.1 bāhyakuṇḍaṃ bāhyahome eva hi suravandite /
MBhT, 3, 27.2 jātibhede kuṇḍabhedaṃ kuryāt sādhakasattamaḥ //
MBhT, 9, 11.2 vālukānirmite vāpi kuṇḍe vā parameśvari //
MBhT, 9, 12.2 ṣoḍaśāṅgulimānaṃ hi kuṇḍaṃ kuryāt sulakṣaṇam //
MBhT, 9, 23.1 vahnisthite maheśāni na spṛśet kuṇḍam uttamam /
MBhT, 9, 23.2 kuṇḍe suśītale jāta utthāpya bahuyatnataḥ //
Narmamālā
KṣNarm, 1, 80.2 darvī bṛsī paṭalikā kuṇḍabhāṇḍakaraṇḍikā //
Rasamañjarī
RMañj, 2, 3.1 prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam /
Rasaprakāśasudhākara
RPSudh, 10, 46.1 aratnimātre kuṇḍe ca vārāhapuṭamucyate /
Rasaratnasamuccaya
RRS, 6, 39.1 daśāṃśaṃ juhuyātkuṇḍe trikoṇe hastamātrake /
RRS, 10, 51.1 nimnavistarataḥ kuṇḍe dvihaste caturasrake /
RRS, 10, 55.0 itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //
Rasaratnākara
RRĀ, Ras.kh., 8, 6.1 taddvāre vidyate kuṇḍaṃ tatra ghaṇṭā vilambate /
RRĀ, Ras.kh., 8, 16.1 dṛśyate taptakuṇḍaṃ tu nīlavarṇajalānvitam /
RRĀ, Ras.kh., 8, 17.1 tasmin kuṇḍe vinikṣipya tāni mīnā bhavanti vai /
RRĀ, Ras.kh., 8, 39.2 puruṣeśvaradevasya kuṇḍamasti samīpataḥ //
RRĀ, Ras.kh., 8, 58.2 tasmin vane sthitaṃ kuṇḍaṃ tatra tiṣṭhati caṇḍikā //
RRĀ, Ras.kh., 8, 59.2 baddhvā vastre kṣipetkuṇḍe snānaṃ tatra samācaret //
RRĀ, Ras.kh., 8, 130.1 vidyate tatsamīpasthaṃ kuṇḍaṃ tasmānmṛdāharet /
RRĀ, Ras.kh., 8, 134.1 gate tu dṛśyate kuṇḍaṃ raso lākṣārasaprabhaḥ /
RRĀ, Ras.kh., 8, 140.2 tatra kuṇḍe mudgavarṇāḥ pāṣāṇāḥ sparśavedhakāḥ //
RRĀ, Ras.kh., 8, 168.1 tatra śailodakaiḥ kuṇḍaṃ pūrṇaṃ syātkṣaṇavedhakam /
RRĀ, Ras.kh., 8, 179.1 mukhāgre tasya kuṇḍaṃ tu dvādaśāṅgulanīlakam /
RRĀ, V.kh., 1, 51.2 daśāṃśena hunet kuṇḍe trikoṇe hastamātrake //
Rasendracintāmaṇi
RCint, 3, 88.2 kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre /
Rasendracūḍāmaṇi
RCūM, 5, 148.1 nimne vistarataḥ kuṇḍe dvihaste caturasrake /
RCūM, 5, 153.0 itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //
Rasendrasārasaṃgraha
RSS, 1, 338.1 kuṇḍastho bhasmanācchanna ākraṣṭavyaḥ suśītalaḥ /
Rasārṇava
RArṇ, 2, 77.2 kuṇḍaṃ vidhāya deveśi yonicakraṃ samekhalam //
RArṇ, 12, 262.3 paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ //
Tantrāloka
TĀ, 5, 23.1 hṛdayākhye mahākuṇḍe jājvalan sphītatāṃ vrajet /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 13.4 tadgarbhasthā ca yā śaktiḥ sā devī kuṇḍarūpikā //
Ānandakanda
ĀK, 1, 2, 55.1 viśoṣya pradahetkuṇḍe krameṇa dhārayetpriye /
ĀK, 1, 2, 263.1 ānīya vahniṃ nikṣipya kuṇḍe prajvālayettataḥ /
ĀK, 1, 3, 21.2 taddaśāṃśaṃ hunetkuṇḍe trikoṇe lakṣaṇānvite //
ĀK, 1, 12, 9.1 ghaṇṭā vilambate dvāre tīrthakuṇḍaṃ ca vidyate /
ĀK, 1, 12, 10.2 ekaḥ samānayettoyaṃ kuṇḍasthamaparaḥ priye //
ĀK, 1, 12, 24.2 taptakuṇḍaṃ nīlajalaṃ divyasiddhipradāyakam //
ĀK, 1, 12, 25.2 kuṇḍe tasmiṃstadā tāni sthūlamīnā bhavanti ca //
ĀK, 1, 12, 49.2 puruṣeśvaradevasya samīpe kuṇḍamasti hi //
ĀK, 1, 12, 71.1 kuṇḍaṃ ca vidyate tatra ciñcādhaścaṇḍikā sthitā /
ĀK, 1, 12, 72.1 vastreṇa bandhayetkuṇḍe kṣiptvā snānaṃ samācaret /
ĀK, 1, 12, 149.2 gate paśyettatra kuṇḍaṃ tatra lākṣāsamaṃ rasam //
ĀK, 1, 12, 183.2 pūrṇaśailodakaṃ kuṇḍaṃ tatra syātkṣaṇavedhakam //
ĀK, 1, 12, 193.1 krośārdhamātraṃ gacchecca rasakuṇḍaṃ ca dṛśyate /
ĀK, 1, 12, 194.2 tanmukhāgre'sti kuṇḍaṃ vitastimātrātinīlakam //
ĀK, 1, 26, 223.2 nimnavistarataḥ kuṇḍe dvihaste caturaśrake //
ĀK, 1, 26, 228.2 itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //
Āryāsaptaśatī
Āsapt, 2, 167.1 keśaiḥ śiraso garimā maraṇaṃ pīyūṣakuṇḍapātena /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 25.2 mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam //
ŚdhSaṃh, 2, 12, 26.1 mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam /
Bhāvaprakāśa
BhPr, 7, 3, 22.1 gambhīre vistṛte kuṇḍe dvihaste caturasrake /
BhPr, 7, 3, 25.1 sapādahastamānena kuṇḍe nimne tathāyate /
BhPr, 7, 3, 27.1 aratnimātrake kuṇḍe puṭaṃ vārāhamucyate /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 3.1 rudrakuṇḍaṃ nāgatīrthaṃ vasordhāram ataḥ param /
GokPurS, 4, 3.2 śaṅkhatīrthaṃ siddhakuṇḍamiti tīrthāni pañca vai //
GokPurS, 6, 76.1 sarasvatīkuṇḍam iti loke khyātiṃ gamiṣyati /
GokPurS, 8, 54.2 bhīmakuṇḍam iti khyātaṃ sarvalokeṣu viśrutam //
GokPurS, 12, 8.1 siddhakuṇḍam iti khyātam aṣṭasiddhipradaṃ bhavet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 2.0 tatrādau kacchapayantramāha atheti mṛtkuṇḍe nīraṃ nikṣipet tanmadhye mṛtkuṇḍapidhānaṃ śarāvakaṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 2.0 tatrādau kacchapayantramāha atheti mṛtkuṇḍe nīraṃ nikṣipet tanmadhye mṛtkuṇḍapidhānaṃ śarāvakaṃ sthāpayet //
Haribhaktivilāsa
HBhVil, 2, 37.2 kuṇḍe kuryāc caturviṃśatyaṅgulipramitaṃ budhaḥ //
HBhVil, 2, 42.1 śatārdhahome kuṇḍaṃ syād ūrdhvamuṣṭikaronmitam //
HBhVil, 2, 43.3 caturasraṃ kuṇḍakhātaṃ kurvītādhaś ca tādṛśam //
HBhVil, 2, 44.1 homas tv adhikasaṅkhyākaḥ kuṇḍe vai nyūnasaṅkhyayā /
HBhVil, 2, 45.1 yathāvidhy eva kartavyaṃ kuṇḍaṃ yatnena dhīmatā /
HBhVil, 2, 46.2 evaṃ lakṣaṇasaṃyuktaṃ kuṇḍam iṣṭaphalapradam /
HBhVil, 2, 46.3 anekadoṣadaṃ kuṇḍaṃ yatra nyūnādhikām bhavet //
HBhVil, 2, 48.4 kuṇḍe vakre ca santāpo maraṇaṃ chinnamekhale //
HBhVil, 2, 60.1 adhunā tasmin kuṇḍe sūryakalānāṃ nyāsādikaṃ likhati kādyair iti /
HBhVil, 2, 89.1 śoṣaṇādīni kuṇḍasya kṛtvā prokṣya kuśāmbubhiḥ /
HBhVil, 2, 92.2 retorūpaṃ vicintyāmuṃ kuṇḍaṃ tāreṇa cārcayet //
Rasakāmadhenu
RKDh, 1, 1, 43.1 vālukācitasarvāṅgāṃ kumudīṃ kuṇḍagāṃ pacet /
RKDh, 1, 1, 258.1 caturṣu lohakuṇḍeṣu kramatastaptatoyataḥ /
RKDh, 1, 2, 33.1 nimne vistarataḥ kuṇḍe dvihaste caturasrake /
RKDh, 1, 2, 37.2 itthaṃ cāratnike kuṇḍe puṭaṃ vārāhapuṭam ucyate //
Rasataraṅgiṇī
RTar, 3, 38.1 vyāmārdhanimne caturasrarūpe hastadvayāyāmamite ca kuṇḍe /
RTar, 3, 39.1 punastu vinyasya vanotpalāni sampūrayetkuṇḍamukhaṃ rasajñaḥ /
RTar, 3, 40.1 nṛpakaracaturasrotsedhadairghye tu kuṇḍe chagaṇagaṇabhṛtārdhe mūṣikāṃ sthāpayitvā /
RTar, 3, 41.1 kuṇḍe tvaratnimānena caturasre tathocchrite /
RTar, 3, 44.1 gorvarairvā tuṣairvāpi khalu kuṇḍe'thavā kṣitau /
RTar, 4, 21.1 vālukācitasarvāṅgāṃ kumudīṃ kuṇḍagāṃ pacet /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 40.1 jātāṭṭaahāsā durnāsā vahnikuṇḍasamekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 39, 6.2 jvalamānāt tu kapilā tāvat kuṇḍātsamutthitā //
SkPur (Rkh), Revākhaṇḍa, 39, 9.1 dṛṣṭvā tu tāṃ mahābhāgāṃ kapilāṃ kuṇḍamadhyagām /
SkPur (Rkh), Revākhaṇḍa, 44, 13.1 patitā kuṇḍamadhye tu yatra bhinnaṃ triśūlinā /
SkPur (Rkh), Revākhaṇḍa, 49, 15.2 ambhaso na bhaven mārgaḥ kuṇḍamadhyasthitasya ca //
SkPur (Rkh), Revākhaṇḍa, 49, 33.2 kuṇḍatrayaṃ naravyāghra mahatkalakalānvitam //
SkPur (Rkh), Revākhaṇḍa, 49, 39.2 kedāre ca yathā pītaṃ rudrakuṇḍe tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 54, 57.3 kuṇḍaṃ drakṣyasi tatpūrṇaṃ vistīrṇaṃ payasā śivam //
SkPur (Rkh), Revākhaṇḍa, 54, 58.1 teṣāṃ tadvacanaṃ śrutvā gataḥ kuṇḍasya sannidhau /
SkPur (Rkh), Revākhaṇḍa, 55, 2.3 tapaścacāra vipulaṃ kuṇḍe tatra nṛpottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 16.2 kuṇḍamūrdhani yāmyāyāṃ trayo devās tadā sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 20.1 kuṇḍam udīcyāṃ yāmyāyāṃ daśahastapramāṇataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 9.1 yatra sā patitā kuṇḍe śūlabhede narādhipa /
SkPur (Rkh), Revākhaṇḍa, 57, 15.2 dadṛśuḥ śabaraṃ kuṇḍe bhāryayā saha saṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 57, 30.1 cūrṇībhūtau hi tau dṛṣṭvā kuṇḍasyopari bhūmipa /
SkPur (Rkh), Revākhaṇḍa, 58, 2.2 cintayitvā muhūrtaṃ sā gatā kuṇḍasya sannidhau /
SkPur (Rkh), Revākhaṇḍa, 58, 2.3 dṛṣṭvā kuṇḍasya māhātmyaṃ rājñī harṣeṇa pūritā //
SkPur (Rkh), Revākhaṇḍa, 187, 6.1 tatra tīrthe nṛpaśreṣṭha kuṇḍaṃ jvālāsamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 187, 7.2 tasminkuṇḍe tu yaḥ snānaṃ kṛtvā vai narmadājale //
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
Yogaratnākara
YRā, Dh., 230.1 mṛtkuṇḍe nikṣipennīraṃ tanmadhye ca śarāvakam /
YRā, Dh., 230.2 mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam //