Occurrences

Vaikhānasagṛhyasūtra
Mahābhārata
Rasamañjarī
Rasaratnasamuccaya
Ānandakanda
Śārṅgadharasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 3.0 paristaraṇabarhiṣaḥ pratidik pañcadaśa sthaṇḍilapramāṇāḥ kuṇḍe ṣaṭtriṃśadaṅgulāstathaikāṅgulipariṇāhā vraṇavakrahīnāḥ paridhayaḥ //
Mahābhārata
MBh, 3, 214, 12.2 prākṣipat kāñcane kuṇḍe śukraṃ sā tvaritā satī //
Rasamañjarī
RMañj, 2, 3.1 prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam /
Rasaratnasamuccaya
RRS, 10, 51.1 nimnavistarataḥ kuṇḍe dvihaste caturasrake /
RRS, 10, 55.0 itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //
Ānandakanda
ĀK, 1, 12, 25.2 kuṇḍe tasmiṃstadā tāni sthūlamīnā bhavanti ca //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 25.2 mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 39.2 kedāre ca yathā pītaṃ rudrakuṇḍe tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 56, 9.1 yatra sā patitā kuṇḍe śūlabhede narādhipa /
SkPur (Rkh), Revākhaṇḍa, 57, 15.2 dadṛśuḥ śabaraṃ kuṇḍe bhāryayā saha saṃsthitam //