Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Caurapañcaśikā
Gorakṣaśataka
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 7.1 vaiṇavaṃ daṇḍaṃ dhārayed rukmakuṇḍale ca //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 7.1 dadhi madhu ghṛtam āpaḥ payo vastrayugāni kuṇḍalayugāni //
BaudhGS, 1, 2, 60.1 bhuktavadbhyo vastrayugāni kuṇḍalayugāni yasyai goḥ payaś camasaḥ srag alaṃkaraṇīyam iti ca dadyāt /
Bhāradvājagṛhyasūtra
BhārGS, 2, 22, 2.1 etad eva maṇikuṇḍalabandhane vidyāt //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 4, 13.0 sarvebhyo 'śvarathaṃ kuṇḍale ca //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 11, 1.2 lakṣmī rāṣṭrasya yā mukhe tayā mā saṃsṛjāmasīti kuṇḍale pratiharate dakṣiṇe karṇe dakṣiṇaṃ savye savyam //
HirGS, 1, 11, 2.2 saṃvatsarasya dhāyasā tena sannanugṛhṇāsīti kuṇḍale saṃgṛhṇīte //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 14, 3.0 ābharaṇakuṇḍalamaṇīn badareṇa suvarṇena vā kṛtānācchādya darbheṇa badhnīyāt //
VaikhGS, 2, 15, 2.0 samrājaṃ ca virājaṃ cetyudakapātre pariplāvya ṛtubhiriṣṭvārtavairiyamoṣadhīti tābhyāṃ kuṇḍalābhyāṃ dakṣiṇādikarṇayoralaṃkaroti //
Vasiṣṭhadharmasūtra
VasDhS, 12, 38.1 rukmakuṇḍale ca //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 8, 1.0 athaitānyupakalpayīta samāvartamāno maṇiṃ kuṇḍale vastrayugaṃ chatram upānadyugaṃ daṇḍaṃ srajam unmardanam anulepanam āñjanam uṣṇīṣam ity ātmane cācāryāya ca //
ĀśvGS, 3, 8, 10.0 aśmanas tejo 'si śrotraṃ me pāhīti kuṇḍale ābadhnīta //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 1, 18.0 ācāryāya vastrayugaṃ dadyād uṣṇīṣaṃ maṇikuṇḍalaṃ daṇḍopānahaṃ chattraṃ ca //
Buddhacarita
BCar, 2, 7.1 tathāsya mandānilameghaśabdaḥ saudāminīkuṇḍalamaṇḍitābhraḥ /
BCar, 3, 18.1 parasparotpīḍanapiṇḍitānāṃ saṃmardasaṃkṣobhikuṇḍalānām /
BCar, 3, 21.1 vātāyanānām aviśālabhāvād anyonyagaṇḍārpitakuṇḍalānām /
BCar, 4, 39.1 pīnavalgustanī kāciddhāsāghūrṇitakuṇḍalā /
BCar, 5, 41.1 calakuṇḍalacumbitānanābhirghananiśvāsavikampitastanībhiḥ /
BCar, 5, 53.1 maṇikuṇḍaladaṣṭapattralekhaṃ mukhapadmaṃ vinataṃ tathāparasyāḥ /
Mahābhārata
MBh, 1, 2, 47.2 kuṇḍalāharaṇaṃ parva tataḥ param ihocyate //
MBh, 1, 2, 126.3 karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt /
MBh, 1, 2, 127.1 karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt /
MBh, 1, 3, 100.3 bhikṣasva tasya kṣatriyayā pinaddhe kuṇḍale /
MBh, 1, 3, 100.7 śobhamānā yathā tābhyāṃ kuṇḍalābhyāṃ tasminn ahani saṃpādayasva /
MBh, 1, 3, 108.2 gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti //
MBh, 1, 3, 108.2 gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti //
MBh, 1, 3, 117.2 ete kuṇḍale gurvarthaṃ me bhikṣite dātum arhasīti //
MBh, 1, 3, 118.1 sā prītā tena tasya sadbhāvena pātram ayam anatikramaṇīyaśceti matvā te kuṇḍale avamucyāsmai prāyacchat //
MBh, 1, 3, 119.2 ete kuṇḍale takṣako nāgarājaḥ prārthayati /
MBh, 1, 3, 135.1 sādhayāmas tāvad ity uktvā prātiṣṭhatottaṅkas te kuṇḍale gṛhītvā //
MBh, 1, 3, 136.2 athottaṅkas te kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame //
MBh, 1, 3, 137.1 etasminn antare sa śramaṇas tvaramāṇa upasṛtya te kuṇḍale gṛhītvā prādravat /
MBh, 1, 24, 6.3 śuklavastraḥ śucir dānto rukmakuṇḍalamaṇḍitaḥ /
MBh, 1, 48, 6.4 kuṇḍaladveṣatastatra sarpān dahati sarvataḥ //
MBh, 1, 57, 82.3 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ //
MBh, 1, 61, 88.26 sakuṇḍalaṃ sakavacaṃ devagarbhaṃ śriyānvitam /
MBh, 1, 61, 88.39 yayāce kuṇḍale vīraṃ kavacaṃ ca sahāṅgajam /
MBh, 1, 61, 88.40 utkṛtya karṇo hyadadat kuṇḍale kavacaṃ ca tat /
MBh, 1, 67, 2.1 suvarṇamālā vāsāṃsi kuṇḍale parihāṭake /
MBh, 1, 73, 17.1 kā tvaṃ tāmranakhī śyāmā sumṛṣṭamaṇikuṇḍalā /
MBh, 1, 104, 9.32 āditye kuṇḍale bibhrat kavacaṃ caiva māmakam /
MBh, 1, 104, 11.1 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ /
MBh, 1, 104, 17.10 niścayo 'syāpahartuṃ te kavacaṃ kuṇḍale tathā /
MBh, 1, 104, 18.2 kuṇḍale prārthayāmāsa kavacaṃ ca mahādyutiḥ /
MBh, 1, 104, 18.4 karṇaḥ kuṇḍale bhittvā prāyacchat sa kṛtāñjaliḥ //
MBh, 1, 104, 19.2 karṇastu kuṇḍale chittvā prāyacchat sa kṛtāñjaliḥ /
MBh, 1, 110, 36.3 tataścūḍāmaṇiṃ niṣkam aṅgade kuṇḍalāni ca /
MBh, 1, 126, 2.1 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ /
MBh, 1, 127, 15.1 sakuṇḍalaṃ sakavacaṃ divyalakṣaṇalakṣitam /
MBh, 1, 176, 13.3 rājāno rājaputrāśca yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 1, 178, 17.1 hāhākṛtaṃ tad dhanuṣā dṛḍhena niṣpiṣṭabhagnāṅgadakuṇḍalaṃ ca /
MBh, 1, 199, 25.18 muktāvalīṃ ca hāraṃ ca niṣkādīn kuṇḍalāni ca /
MBh, 1, 200, 9.23 agnyarkasadṛśe divye dhārayan kuṇḍale śubhe /
MBh, 1, 212, 1.298 kirīṭāṅgadahārādyair hastābharaṇakuṇḍalaiḥ /
MBh, 1, 216, 30.4 śaratāḍitakhaṇḍakuṇḍalānāṃ kadanaṃ drakṣyati devavāhinīnām //
MBh, 2, 8, 34.1 citrāṅgadāścitramālyāḥ sarve jvalitakuṇḍalāḥ /
MBh, 2, 9, 9.6 maṇimān kuṇḍaladharaḥ karkoṭakadhanaṃjayau /
MBh, 2, 9, 15.2 daityadānavasaṃghāśca sarve rucirakuṇḍalāḥ //
MBh, 2, 10, 5.2 strīsahasrāvṛtaḥ śrīmān āste jvalitakuṇḍalaḥ /
MBh, 2, 19, 24.2 virāgavasanāḥ sarve sragviṇo mṛṣṭakuṇḍalāḥ //
MBh, 2, 54, 17.1 prājñā medhāvino dakṣā yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 2, 58, 9.3 kuṇḍalāni ca niṣkāśca sarvaṃ cāṅgavibhūṣaṇam /
MBh, 3, 13, 16.1 nihatya narakaṃ bhaumam āhṛtya maṇikuṇḍale /
MBh, 3, 28, 17.1 yāṃste bhrātṝn mahārāja yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 3, 54, 4.2 surabhisragdharāḥ sarve sumṛṣṭamaṇikuṇḍalāḥ //
MBh, 3, 80, 101.1 devyāḥ putro bhaved rājaṃs taptakuṇḍalavigrahaḥ /
MBh, 3, 103, 11.1 te hemaniṣkābharaṇāḥ kuṇḍalāṅgadadhāriṇaḥ /
MBh, 3, 123, 17.2 divyarūpadharāḥ sarve yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 3, 216, 13.2 yuvā kāñcanasaṃnāhaḥ śaktidhṛg divyakuṇḍalaḥ /
MBh, 3, 218, 3.1 tatas taṃ varadaṃ śūraṃ yuvānaṃ mṛṣṭakuṇḍalam /
MBh, 3, 240, 21.2 kuṇḍale kavacaṃ caiva karṇasyāpahariṣyati //
MBh, 3, 265, 4.1 divyāmbaradharaḥ śrīmān sumṛṣṭamaṇikuṇḍalaḥ /
MBh, 3, 273, 23.2 jahāra sunasaṃ cāru śiro bhrājiṣṇukuṇḍalam //
MBh, 3, 284, 6.2 kuṇḍalārthe mahārāja sūryaḥ karṇam upāgamat //
MBh, 3, 284, 11.2 brāhmaṇacchadmanā karṇa kuṇḍalāpajihīrṣayā //
MBh, 3, 284, 14.2 āgantā kuṇḍalārthāya kavacaṃ caiva bhikṣitum //
MBh, 3, 284, 15.1 tasmai prayācamānāya na deye kuṇḍale tvayā /
MBh, 3, 284, 16.1 kuṇḍalārthe bruvaṃstāta kāraṇair bahubhistvayā /
MBh, 3, 284, 17.2 nidarśanaiś ca bahubhiḥ kuṇḍalepsuḥ puraṃdaraḥ //
MBh, 3, 284, 18.1 yadi dāsyasi karṇa tvaṃ sahaje kuṇḍale śubhe /
MBh, 3, 284, 19.1 kavacena ca saṃyuktaḥ kuṇḍalābhyāṃ ca mānada /
MBh, 3, 284, 27.1 dāsyāmi vibudhaśreṣṭha kuṇḍale varma cottamam /
MBh, 3, 284, 29.1 so 'ham indrāya dāsyāmi kuṇḍale saha varmaṇā /
MBh, 3, 284, 30.1 hitārthaṃ pāṇḍuputrāṇāṃ kuṇḍale me prayācitum /
MBh, 3, 285, 10.2 māsmai te kuṇḍale dadyā bhikṣave vajrapāṇaye //
MBh, 3, 285, 11.1 śobhase kuṇḍalābhyāṃ hi rucirābhyāṃ mahādyute /
MBh, 3, 285, 12.2 pratyākhyeyastvayā tāta kuṇḍalārthe puraṃdaraḥ //
MBh, 3, 285, 13.1 śakyā bahuvidhair vākyaiḥ kuṇḍalepsā tvayānagha /
MBh, 3, 285, 16.1 na tu tvām arjunaḥ śaktaḥ kuṇḍalābhyāṃ samanvitam /
MBh, 3, 285, 17.1 tasmān na deye śakrāya tvayaite kuṇḍale śubhe /
MBh, 3, 286, 10.2 yadi tāta dadāsyete vajriṇe kuṇḍale śubhe /
MBh, 3, 286, 11.1 niyamena pradadyāstvaṃ kuṇḍale vai śatakratoḥ /
MBh, 3, 286, 11.2 avadhyo hyasi bhūtānāṃ kuṇḍalābhyāṃ samanvitaḥ //
MBh, 3, 286, 12.2 prārthayāno raṇe vatsa kuṇḍale te jihīrṣati //
MBh, 3, 286, 14.2 dāsyāmi te sahasrākṣa kuṇḍale varma cottamam //
MBh, 3, 286, 15.1 ityevaṃ niyamena tvaṃ dadyāḥ śakrāya kuṇḍale /
MBh, 3, 287, 1.3 kīdṛśe kuṇḍale te ca kavacaṃ caiva kīdṛśam //
MBh, 3, 287, 2.1 kutaś ca kavacaṃ tasya kuṇḍale caiva sattama /
MBh, 3, 287, 3.3 yādṛśe kuṇḍale caiva kavacaṃ caiva yādṛśam //
MBh, 3, 290, 5.2 āmuktakavacaṃ devaṃ kuṇḍalābhyāṃ vibhūṣitam //
MBh, 3, 291, 19.2 yadyetad amṛtād asti kuṇḍale varma cottamam /
MBh, 3, 291, 21.2 adityā kuṇḍale rājñi datte me mattakāśini /
MBh, 3, 292, 5.1 tathaiva baddhakavacaṃ kanakojjvalakuṇḍalam /
MBh, 3, 292, 18.2 divyavarmasamāyuktaṃ divyakuṇḍalabhūṣitam //
MBh, 3, 292, 27.1 amṛtād utthitaṃ divyaṃ tat tu varma sakuṇḍalam /
MBh, 3, 293, 6.2 mṛṣṭakuṇḍalayuktena vadanena virājatā //
MBh, 3, 293, 12.1 vasuvarmadharaṃ dṛṣṭvā taṃ bālaṃ hemakuṇḍalam /
MBh, 3, 294, 4.1 yad etat sahajaṃ varma kuṇḍale ca tavānagha /
MBh, 3, 294, 6.3 tat te vipra pradāsyāmi na tu varma na kuṇḍale //
MBh, 3, 294, 10.1 sahajaṃ varma me vipra kuṇḍale cāmṛtodbhave /
MBh, 3, 294, 12.1 kuṇḍalābhyāṃ vimukto 'haṃ varmaṇā sahajena ca /
MBh, 3, 294, 16.1 yadi dāsyāmi te deva kuṇḍale kavacaṃ tathā /
MBh, 3, 294, 17.1 tasmād vinimayaṃ kṛtvā kuṇḍale varma cottamam /
MBh, 3, 294, 21.2 varmaṇā kuṇḍalābhyāṃ ca śaktiṃ me dehi vāsava /
MBh, 3, 294, 23.1 kuṇḍale me prayacchasva varma caiva śarīrajam /
MBh, 3, 294, 30.1 utkṛtya tu pradāsyāmi kuṇḍale kavacaṃ ca te /
MBh, 3, 294, 38.2 tathotkṛtya pradadau kuṇḍale te vaikartanaḥ karmaṇā tena karṇaḥ //
MBh, 4, 2, 22.1 karṇayoḥ pratimucyāhaṃ kuṇḍale jvalanopame /
MBh, 4, 6, 6.2 na cāsya dāso na ratho na kuṇḍale samīpato bhrājati cāyam indravat //
MBh, 4, 10, 1.3 prākāravapre pratimucya kuṇḍale dīrghe ca kambū parihāṭake śubhe //
MBh, 4, 10, 5.2 vimucya kambū parihāṭake śubhe vimucya veṇīm apinahya kuṇḍale //
MBh, 4, 15, 2.1 suvarṇamālāḥ kambūśca kuṇḍale parihāṭake /
MBh, 4, 17, 19.2 sāyaṃprātar upātiṣṭhan sumṛṣṭamaṇikuṇḍalāḥ //
MBh, 4, 18, 14.2 ādhāraḥ sarvavidyānāṃ sa dhārayati kuṇḍale //
MBh, 4, 18, 19.1 bhūṣitaṃ tam alaṃkāraiḥ kuṇḍalaiḥ parihāṭakaiḥ /
MBh, 4, 30, 5.1 śūraiḥ parivṛtaṃ yodhaiḥ kuṇḍalāṅgadadhāribhiḥ /
MBh, 4, 31, 11.2 adṛśyata śiraśchinnaṃ rajodhvastaṃ sakuṇḍalam //
MBh, 4, 31, 13.2 ākīrṇā vasudhā tatra śirobhiśca sakuṇḍalaiḥ //
MBh, 4, 57, 11.1 kuṇḍaloṣṇīṣadhārīṇi jātarūpasrajāni ca /
MBh, 4, 65, 13.1 enam aṣṭaśatāḥ sūtāḥ sumṛṣṭamaṇikuṇḍalāḥ /
MBh, 4, 67, 28.2 ājagmuś cārusarvāṅgyaḥ sumṛṣṭamaṇikuṇḍalāḥ //
MBh, 5, 47, 74.2 mahābalo narakastatra bhaumo jahārādityā maṇikuṇḍale śubhe //
MBh, 5, 47, 79.1 āhṛtya kṛṣṇo maṇikuṇḍale te hatvā ca bhaumaṃ narakaṃ muraṃ ca /
MBh, 5, 54, 52.1 kuṇḍale rucire cāstāṃ karṇasya sahaje śubhe /
MBh, 5, 155, 8.2 nirjitya narakaṃ bhaumam āhṛtya maṇikuṇḍale //
MBh, 5, 165, 5.3 kuṇḍalābhyāṃ ca divyābhyāṃ viyuktaḥ satataṃ ghṛṇī //
MBh, 5, 197, 4.1 te śūrāś citravarmāṇas taptakuṇḍaladhāriṇaḥ /
MBh, 6, 55, 103.1 vyāviddhaniṣkāṅgadakuṇḍalaṃ taṃ rajovikīrṇāñcitapakṣmanetram /
MBh, 6, 60, 29.2 pātayāmāsa bhallena kuṇḍalābhyāṃ vibhūṣitam //
MBh, 6, 66, 7.1 kuṇḍaloṣṇīṣadhārīṇi jātarūpojjvalāni ca /
MBh, 6, 85, 33.2 hārair niṣkaiḥ sakeyūraiḥ śirobhiśca sakuṇḍalaiḥ //
MBh, 6, 86, 70.1 sakuṇḍalaṃ samukuṭaṃ padmendusadṛśaprabham /
MBh, 6, 92, 60.1 baddhacūḍāmaṇidharaiḥ śirobhiśca sakuṇḍalaiḥ /
MBh, 6, 92, 74.1 padmendudyutibhiścaiva vadanaiścārukuṇḍalaiḥ /
MBh, 6, 92, 75.1 apaviddhair mahārāja suvarṇojjvalakuṇḍalaiḥ /
MBh, 6, 99, 21.2 kuṇḍaloṣṇīṣiṇaḥ sarve niṣkāṅgadavibhūṣitāḥ //
MBh, 6, 102, 22.1 bāhubhiḥ kārmukaiḥ khaḍgaiḥ śirobhiśca sakuṇḍalaiḥ /
MBh, 6, 112, 127.1 channam āyodhanaṃ reje kuṇḍalāṅgadadhāribhiḥ /
MBh, 6, 113, 11.1 channam āyodhanaṃ reje śirobhiśca sakuṇḍalaiḥ /
MBh, 7, 15, 37.1 tatastu siṃhasenasya śiraḥ kāyāt sakuṇḍalam /
MBh, 7, 20, 22.1 tasya nānadato droṇaḥ śiraḥ kāyāt sakuṇḍalam /
MBh, 7, 30, 25.1 tasyodyatāseḥ sunasaṃ śiraḥ kāyāt sakuṇḍalam /
MBh, 7, 31, 21.1 sāsir bāhur nipatitaḥ śiraśchinnaṃ sakuṇḍalam /
MBh, 7, 35, 28.1 sunāsānanakeśāntair avraṇaiścārukuṇḍalaiḥ /
MBh, 7, 40, 17.2 sakuṇḍalāni sragvīṇi bhūmāvāsan sahasraśaḥ //
MBh, 7, 43, 13.2 sakuṇḍalāni sragvīṇi kruddhaścicheda phālguniḥ //
MBh, 7, 45, 17.2 sunasaṃ subhrukeśāntaṃ śiro 'hārṣīt sakuṇḍalam /
MBh, 7, 46, 21.2 iyeṣa phālguneḥ kāyācchiro hartuṃ sakuṇḍalam //
MBh, 7, 48, 23.2 uttamāṅgaiśca vīrāṇāṃ bhrājamānaiḥ sakuṇḍalaiḥ //
MBh, 7, 64, 35.2 sakuṇḍalaśirastrāṇair vasudhā samakīryata //
MBh, 7, 65, 20.1 sakuṇḍalānāṃ patatāṃ śirasāṃ dharaṇītale /
MBh, 7, 82, 6.2 jahāra nṛpateḥ kāyācchiro jvalitakuṇḍalam //
MBh, 7, 82, 23.2 cicheda sāratheḥ kāyācchiro jvalitakuṇḍalam //
MBh, 7, 88, 12.1 śaśāṅkasaṃnikāśaiśca vadanaiścārukuṇḍalaiḥ /
MBh, 7, 91, 45.1 tataḥ sudaṃṣṭraṃ suhanu cārukuṇḍalam unnasam /
MBh, 7, 94, 15.1 sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ bhrājiṣṇu vaktraṃ nicakarta dehāt /
MBh, 7, 106, 15.1 yo jātaḥ kuṇḍalābhyāṃ ca kavacena sahaiva ca /
MBh, 7, 113, 21.1 kanakāṅgadakeyūraiḥ kuṇḍalair maṇibhiḥ śubhaiḥ /
MBh, 7, 114, 4.1 sa kuṇḍalaṃ mahat karṇāt karṇasyāpātayad bhuvi /
MBh, 7, 115, 18.2 sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ bhrājiṣṇu vaktraṃ nicakarta dehāt //
MBh, 7, 121, 26.1 sakuṇḍalaṃ sindhupateḥ prabhañjanasutānuja /
MBh, 7, 121, 36.1 upāsīnasya tasyātha kṛṣṇakeśaṃ sakuṇḍalam /
MBh, 7, 121, 37.1 tasyotsaṅge nipatitaṃ śirastaccārukuṇḍalam /
MBh, 7, 123, 35.1 varmabhiścarmabhir hāraiḥ śirobhiśca sakuṇḍalaiḥ /
MBh, 7, 129, 27.2 aṅgadaiḥ kuṇḍalair niṣkaiḥ śastraiścaivāvabhāsitā //
MBh, 7, 145, 22.1 bhallenānyena tu punaḥ suvarṇojjvalakuṇḍalam /
MBh, 7, 148, 12.2 bāhū cicheda vai karṇaḥ śiraścaiva sakuṇḍalam //
MBh, 7, 148, 39.1 tatastaṃ meghasaṃkāśaṃ dīptāsyaṃ dīptakuṇḍalam /
MBh, 7, 150, 10.1 kuṇḍale bālasūryābhe mālāṃ hemamayīṃ śubhām /
MBh, 7, 150, 14.1 rākṣaso 'sya virūpākṣaḥ sūto dīptāsyakuṇḍalaḥ /
MBh, 7, 150, 62.1 gatvā karṇarathābhyāśaṃ vicalatkuṇḍalānanaḥ /
MBh, 7, 153, 32.1 so 'pahṛtya śirastasya kuṇḍalābhyāṃ vibhūṣitam /
MBh, 7, 154, 53.2 yāṃ vai prādāt sūtaputrāya śakraḥ śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nimāya //
MBh, 7, 155, 14.1 diṣṭyāpanītakavaco diṣṭyāpahṛtakuṇḍalaḥ /
MBh, 7, 155, 15.1 yadi hi syāt sakavacastathaiva ca sakuṇḍalaḥ /
MBh, 7, 155, 18.1 tvaddhitārthaṃ tu śakreṇa māyayā hṛtakuṇḍalaḥ /
MBh, 7, 155, 19.1 utkṛtya kavacaṃ yasmāt kuṇḍale vimale ca te /
MBh, 7, 155, 22.1 kuṇḍalābhyāṃ nimāyātha divyena kavacena ca /
MBh, 7, 162, 17.3 saṃśuṣkavadanā vīrāḥ śirobhiścārukuṇḍalaiḥ //
MBh, 7, 162, 40.1 bāhubhiścaraṇaiśchinnaiḥ śirobhiścārukuṇḍalaiḥ /
MBh, 8, 5, 65.2 prāyacchad dviṣatāṃ hantrīṃ kuṇḍalābhyāṃ puraṃdaraḥ //
MBh, 8, 9, 21.1 tacchiro nyapatad bhūmau kuṇḍalotpīḍitaṃ mahat /
MBh, 8, 14, 41.1 baddhacūḍāmaṇivaraiḥ śirobhiś ca sakuṇḍalaiḥ /
MBh, 8, 14, 50.1 candranakṣatrabhāsaiś ca vadanaiś cārukuṇḍalaiḥ /
MBh, 8, 15, 42.2 kṣitau vibabhrāja patat sakuṇḍalaṃ viśākhayor madhyagataḥ śaśī yathā //
MBh, 8, 19, 17.2 kuṇḍalopacitaṃ kāyāc cakarta pṛtanāntare //
MBh, 8, 19, 28.1 sakuṇḍalāni svakṣīṇi pūrṇacandranibhāni ca /
MBh, 8, 21, 4.2 ruciramukuṭakuṇḍalair mahī puruṣaśirobhir avastṛtā babhau //
MBh, 8, 24, 160.1 sakuṇḍalaṃ sakavacaṃ dīrghabāhuṃ mahāratham /
MBh, 8, 27, 7.1 hemabhāṇḍaparicchannān sumṛṣṭamaṇikuṇḍalān /
MBh, 8, 35, 11.2 sakuṇḍalaśirastrāṇaṃ pūrṇacandropamaṃ tadā /
MBh, 8, 36, 10.2 kuṇḍalānāṃ praviddhānāṃ bhūṣaṇānāṃ ca bhārata //
MBh, 8, 38, 28.1 calatas tasya kāyāt tu śiro jvalitakuṇḍalam /
MBh, 8, 46, 42.2 sakuṇḍalaṃ bhānumad uttamāṅgaṃ kāyāt prakṛttaṃ yudhi savyasācin //
MBh, 8, 56, 36.1 śirāṃsi ca mahārāja karṇāṃś cañcalakuṇḍalān /
MBh, 8, 66, 32.2 praviddham urvyāṃ nipapāta patribhir dhanaṃjayenottamakuṇḍale 'pi ca //
MBh, 9, 9, 19.1 sakuṇḍalaṃ samukuṭaṃ sunasaṃ svāyatekṣaṇam /
MBh, 9, 13, 15.1 śirasāṃ patatāṃ caiva kuṇḍaloṣṇīṣadhāriṇām /
MBh, 9, 16, 63.1 sakuṇḍalaṃ tad dadṛśe patamānaṃ śiro rathāt /
MBh, 9, 18, 50.1 nānāpuṣpasrajopetā nānākuṇḍaladhāriṇaḥ /
MBh, 9, 26, 37.2 śiraścicheda prahasaṃstaptakuṇḍalabhūṣaṇam //
MBh, 9, 27, 11.2 sakuṇḍalair mahī channā padmakiñjalkasaṃnibhaiḥ //
MBh, 10, 8, 58.2 sakuṇḍalaṃ śiraḥ kāyād bhrājamānam apāharat //
MBh, 11, 16, 55.1 bāhubhiśca sakhaḍgaiśca śirobhiśca sakuṇḍalaiḥ /
MBh, 11, 18, 10.1 anyā cāpahṛtaṃ kāyāccārukuṇḍalam unnasam /
MBh, 11, 25, 23.1 asya putraṃ hṛṣīkeśa suvaktraṃ cārukuṇḍalam /
MBh, 12, 5, 8.2 tvaddhitārthaṃ surendreṇa bhikṣito varmakuṇḍale //
MBh, 12, 5, 9.1 sa divye sahaje prādāt kuṇḍale paramārcite /
MBh, 12, 5, 10.1 vimuktaḥ kuṇḍalābhyāṃ ca sahajena ca varmaṇā /
MBh, 12, 7, 16.2 yad āsāṃ nihatāḥ putrā yuvāno mṛṣṭakuṇḍalāḥ //
MBh, 12, 29, 120.1 tatra sma sūdāḥ krośanti sumṛṣṭamaṇikuṇḍalāḥ /
MBh, 12, 226, 24.1 sāvitrī kuṇḍale divye śarīraṃ janamejayaḥ /
MBh, 12, 249, 16.2 divyakuṇḍalasampannā divyābharaṇabhūṣitā //
MBh, 13, 40, 29.1 kirīṭī vajrabhṛd dhanvī mukuṭī baddhakuṇḍalaḥ /
MBh, 14, 55, 29.2 saudāsapatnyā vidite divye vai maṇikuṇḍale /
MBh, 14, 55, 31.2 saudāsaṃ puruṣādaṃ vai bhikṣituṃ maṇikuṇḍale //
MBh, 14, 55, 32.2 iti pṛṣṭā tam ācaṣṭa kuṇḍalārthaṃ gataṃ tu vai //
MBh, 14, 56, 12.3 so 'haṃ tvām anusaṃprāpto bhikṣituṃ maṇikuṇḍale //
MBh, 14, 56, 13.2 patnyāste mama viprarṣe rucire maṇikuṇḍale /
MBh, 14, 56, 14.3 prayaccha kuṇḍale me tvaṃ satyavāg bhava pārthiva //
MBh, 14, 56, 16.2 pradāsyati dvijaśreṣṭha kuṇḍale te na saṃśayaḥ //
MBh, 14, 56, 22.1 ime hi divye maṇikuṇḍale me devāśca yakṣāśca mahoragāśca /
MBh, 14, 56, 28.1 evaṃvidhe mamaite vai kuṇḍale paramārcite /
MBh, 14, 57, 2.3 etanme matam ājñāya prayaccha maṇikuṇḍale //
MBh, 14, 57, 3.3 śrutvā ca sā tataḥ prādāt tasmai te maṇikuṇḍale //
MBh, 14, 57, 4.1 avāpya kuṇḍale te tu rājānaṃ punar abravīt /
MBh, 14, 57, 8.1 tad iṣṭe te mayaivaite datte sve maṇikuṇḍale /
MBh, 14, 57, 17.1 gṛhītvā kuṇḍale divye gurupatnyāḥ priyaṃkaraḥ /
MBh, 14, 57, 18.2 tathā te kuṇḍale baddhvā tathā kṛṣṇājine 'nayat //
MBh, 14, 57, 20.2 yasmiṃste kuṇḍale baddhe tadā dvijavareṇa vai //
MBh, 14, 57, 21.2 apaśyad bhujagaḥ kaścit te tatra maṇikuṇḍale //
MBh, 14, 57, 22.2 vidaśyāsyena valmīkaṃ viveśātha sa kuṇḍale //
MBh, 14, 57, 23.1 hriyamāṇe tu dṛṣṭvā sa kuṇḍale bhujagena ha /
MBh, 14, 57, 30.2 nāgaloke yadi brahmanna śakye kuṇḍale mayā /
MBh, 14, 57, 37.2 nirāśaścābhavat tāta kuṇḍalāharaṇe punaḥ //
MBh, 14, 57, 39.2 airāvatasuteneha tavānīte hi kuṇḍale //
MBh, 14, 57, 52.2 prāyacchan kuṇḍale divye pannagāḥ paramārcite //
MBh, 14, 57, 54.2 prāyacchat kuṇḍale divye gurupatnyai tadānagha //
MBh, 14, 57, 55.2 parikramyāhṛte divye tataste maṇikuṇḍale //
MBh, 14, 87, 15.1 rājānaḥ sragviṇaścāpi sumṛṣṭamaṇikuṇḍalāḥ /
MBh, 15, 40, 15.1 divyāmbaradharāḥ sarve sarve bhrājiṣṇukuṇḍalāḥ /
Manusmṛti
ManuS, 4, 36.2 yajñopavītaṃ vedaṃ ca śubhaṃ raukme ca kuṇḍale //
Rāmāyaṇa
Rām, Bā, 13, 13.2 upāsate ca tān anye sumṛṣṭamaṇikuṇḍalāḥ //
Rām, Ay, 14, 2.1 prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ /
Rām, Ay, 29, 5.1 jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ /
Rām, Ay, 53, 22.1 lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam /
Rām, Ay, 58, 51.1 na te manuṣyā devās te ye cāruśubhakuṇḍalam /
Rām, Ār, 30, 9.1 snigdhavaiḍūryasaṃkāśaṃ taptakāñcanakuṇḍalam /
Rām, Ār, 36, 2.1 nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ /
Rām, Ār, 36, 13.1 tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ /
Rām, Ār, 47, 7.1 saṃraktanayanaḥ śrīmāṃs taptakāñcanakuṇḍalaḥ /
Rām, Ār, 49, 2.1 saṃraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ /
Rām, Su, 7, 52.1 vavalguścātra kāsāṃcit kuṇḍalāni śubhārciṣām /
Rām, Su, 8, 5.1 tasmiñ jīmūtasaṃkāśaṃ pradīptottamakuṇḍalam /
Rām, Su, 8, 23.2 mukuṭenāpavṛttena kuṇḍalojjvalitānanam //
Rām, Su, 8, 29.1 śaśiprakāśavadanā varakuṇḍalabhūṣitāḥ /
Rām, Su, 8, 31.2 dadarśa tāpanīyāni kuṇḍalānyaṅgadāni ca //
Rām, Su, 8, 32.1 tāsāṃ candropamair vaktraiḥ śubhair lalitakuṇḍalaiḥ /
Rām, Su, 20, 27.1 taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ /
Rām, Su, 34, 37.1 yathā sunayanaṃ valgu bimbauṣṭhaṃ cārukuṇḍalam /
Rām, Su, 42, 2.1 raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ /
Rām, Su, 45, 12.1 sa hemaniṣkāṅgadacārukuṇḍalaḥ samāsasādāśuparākramaḥ kapim /
Rām, Yu, 43, 4.1 ratham āsthāya vipulaṃ taptakāñcanakuṇḍalaḥ /
Rām, Yu, 47, 25.1 asau kirīṭī calakuṇḍalāsyo nāgendravindhyopamabhīmakāyaḥ /
Rām, Yu, 53, 21.2 śrotre cāsañjayāmāsa śrīmatī cāsya kuṇḍale //
Rām, Yu, 55, 123.1 sa tanmahāparvatakūṭasaṃnibhaṃ vivṛttadaṃṣṭraṃ calacārukuṇḍalam /
Rām, Yu, 58, 40.1 sa tasya śīrṣāṇyasinā śitena kirīṭajuṣṭāni sakuṇḍalāni /
Rām, Yu, 59, 5.1 sa visphārya mahaccāpaṃ kirīṭī mṛṣṭakuṇḍalaḥ /
Rām, Yu, 59, 23.1 kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam /
Rām, Yu, 64, 5.2 kuṇḍalābhyāṃ ca mṛṣṭābhyāṃ mālayā ca vicitrayā //
Rām, Yu, 78, 33.1 tacchiraḥ saśirastrāṇaṃ śrīmajjvalitakuṇḍalam /
Rām, Yu, 85, 27.2 jahāra saśirastrāṇaṃ kuṇḍalopahitaṃ śiraḥ //
Rām, Yu, 86, 16.2 talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale //
Rām, Yu, 88, 15.1 sāratheścāpi bāṇena śiro jvalitakuṇḍalam /
Rām, Yu, 92, 20.1 adya te maccharaiśchinnaṃ śiro jvalitakuṇḍalam /
Rām, Yu, 96, 20.3 rāvaṇasya śiro 'chindacchrīmajjvalitakuṇḍalam //
Rām, Yu, 113, 41.2 sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāśca ṣoḍaśa //
Rām, Utt, 7, 26.1 sumāler nardatastasya śiro jvalitakuṇḍalam /
Rām, Utt, 7, 50.1 tadāmbaraṃ vigalitahārakuṇḍalair niśācarair nīlabalāhakopamaiḥ /
Rām, Utt, 9, 2.1 nīlajīmūtasaṃkāśastaptakāñcanakuṇḍalaḥ /
Rām, Utt, 36, 2.1 calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ /
Saundarānanda
SaundĀ, 4, 19.2 kathaṃ kṛto 'sīti jahāsa coccairmukhena sācīkṛtakuṇḍalena //
SaundĀ, 4, 23.1 tatkuṇḍalādaṣṭaviśeṣakāntaṃ kāraṇḍavakliṣṭamivāravindam /
SaundĀ, 6, 2.2 dvāronmukhī harmyatalāllalambe mukhena tiryaṅnatakuṇḍalena //
SaundĀ, 10, 20.2 karṇānukūlānavataṃsakāṃśca pratyarthibhūtāniva kuṇḍalānām //
SaundĀ, 10, 23.1 hārān maṇīn uttamakuṇḍalāni keyūravaryāṇyatha nūpurāṇi /
SaundĀ, 10, 38.1 kāsāṃcidāsāṃ vadanāni rejurvanāntarebhyaścalakuṇḍalāni /
Agnipurāṇa
AgniPur, 250, 5.1 kuṇḍalasyākṛtiṃ kṛtvā bhrāmyakaṃ mastakopari /
Amarakośa
AKośa, 2, 368.2 karṇikā tālapatraṃ syātkuṇḍalaṃ karṇaveṣṭanam //
Amaruśataka
AmaruŚ, 1, 3.1 ālolām alakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ kiṃcin mṛṣṭaviśeṣakaṃ tanutaraiḥ khedāmbhasāṃ śīkaraiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 4, 42.2 hanyād asṛgdaronmādaśophakāsāśmakuṇḍalān //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 70.2 dattavān pāvako mahyaṃ kuṇḍalaṃ rucirojjvalam //
BKŚS, 6, 12.2 yasmāt taṃ tapanas tasmai kuṇḍalachadmanā dadau //
BKŚS, 7, 28.1 tapantakam athāvocat karṇakuṇḍalavṛttinā /
BKŚS, 10, 102.1 hemakuṇḍaladhāriṇyaḥ pāṇḍarāmbaramūrdhajāḥ /
BKŚS, 20, 55.1 kartarīpāśasaṃkāśau purā maṇḍitakuṇḍalau /
Daśakumāracarita
DKCar, 1, 5, 23.1 tasminnavasare dharaṇīsura ekaḥ sūkṣmacitranivasanaṃ sphuranmaṇikuṇḍalamaṇḍito muṇḍitamastakamānavasametaś caturaveśamanoramo yadṛcchayā samāgataḥ samantato 'bhyullasattejomaṇḍalaṃ rājavāhanamāśīrvādapūrvakaṃ dadarśa /
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
Divyāvadāna
Divyāv, 1, 189.0 ekaḥ puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tābhiḥ sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 235.0 tatra ekā apsarā abhirūpā darśanīyā prāsādikā ekaśca puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 276.0 tatraikā strī abhirūpā darśanīyā prāsādikā aṅgadakuṇḍalavicitramālyābharaṇānulepanā //
Kirātārjunīya
Kir, 4, 14.2 mukhaiś calatkuṇḍalaraśmirañjitair navātapāmṛṣṭasarojacārubhiḥ //
Kāmasūtra
KāSū, 2, 9, 28.2 pramṛṣṭakuṇḍalāścāpi yuvānaḥ paricārakāḥ /
Kūrmapurāṇa
KūPur, 2, 15, 4.2 raukme ca kuṇḍale vedaṃ kṛttakeśanakhaḥ śuciḥ //
Liṅgapurāṇa
LiPur, 1, 18, 38.2 sarpakuṇḍalamālāya kaṭisūtrīkṛtāhine //
LiPur, 1, 33, 18.1 suracitasuvicitrakuṇḍalāya suracitamālyavibhūṣaṇāya tubhyam /
LiPur, 1, 43, 43.1 kuṇḍale ca śubhe divye vajravaiḍūryabhūṣite /
LiPur, 1, 44, 25.2 keyūre kuṇḍale caiva mukuṭaṃ hārameva ca //
LiPur, 1, 44, 29.1 kuṇḍale cāmale divye vajraṃ caiva varāyudham /
LiPur, 1, 71, 122.2 mukuṭaiḥ kaṭakaiścaiva kuṇḍalairvalayaiḥ śubhaiḥ //
LiPur, 1, 77, 90.2 akṣamālopavītaṃ ca kuṇḍalaṃ ca kamaṇḍalum //
LiPur, 1, 103, 33.1 hārakuṇḍalakeyūramukuṭādyair alaṃkṛtāḥ /
LiPur, 2, 28, 37.2 valayena prayoktavyaṃ kuṇḍalaṃ vāvalaṃbanam //
LiPur, 2, 28, 42.2 kuṇḍalaiśca samopetaiḥ śuklaśuddhasamanvitaiḥ //
LiPur, 2, 28, 43.1 kuṇḍale kuṇḍale kāryaṃ śṛṅkhalāparimaṇḍalam /
LiPur, 2, 28, 43.1 kuṇḍale kuṇḍale kāryaṃ śṛṅkhalāparimaṇḍalam /
LiPur, 2, 28, 80.1 vastrayugmamathoṣṇīṣaṃ kuṇḍalaṃ kaṇṭhaśobhanam /
LiPur, 2, 37, 6.2 uṣṇīṣaṃ ca pradātavyaṃ kuṇḍale ca vibhūṣite //
Matsyapurāṇa
MPur, 11, 56.1 dvijarūpaḥ śikhī brahmā nigadankarṇakuṇḍalaḥ /
MPur, 27, 17.1 kā tvaṃ cārumukhī śyāmā sumṛṣṭamaṇikuṇḍalā /
MPur, 58, 16.2 kuṇḍalāni ca haimāni keyūrakaṭakāni ca //
MPur, 102, 29.1 padmāsana namaste'stu kuṇḍalāṅgadabhūṣita /
MPur, 133, 29.2 caturvarṇāḥ salīlāśca babhūvuḥ svarṇakuṇḍalāḥ //
MPur, 135, 7.2 ete janā giriprakhyāḥ sakuṇḍalakirīṭinaḥ //
MPur, 136, 29.2 āmuktaiḥ kuṇḍalairhārairmukuṭairapi cotkaṭaiḥ //
MPur, 136, 38.1 hemakuṇḍalayuktāni kirīṭotkaṭavanti ca /
MPur, 148, 56.1 pracaṇḍacitrakarmāṇaḥ kuṇḍaloṣṇīṣabhūṣaṇāḥ /
MPur, 149, 12.2 tato dhvajairbhujaiśchattraiḥ śirobhiśca sakuṇḍalaiḥ //
MPur, 153, 132.2 bāhubhirdharaṇiḥ pūrṇā śirobhiśca sakuṇḍalaiḥ //
MPur, 153, 153.2 prakīrṇadhūmajvalanābhamūrdhajaṃ papāta jambhasya śiraḥ sakuṇḍalam //
MPur, 153, 219.3 kṣaṇaṃ vinodyamānastu pracalanmaṇikuṇḍalaḥ //
MPur, 161, 70.2 anarghyamaṇivajrārciḥśikhājvalitakuṇḍalaḥ //
MPur, 161, 72.2 hiraṇyakaśipurdaitya āste jvalitakuṇḍalaḥ //
MPur, 161, 82.1 daityadānavasaṃghāste sarve jvalitakuṇḍalāḥ /
MPur, 170, 3.2 kirīṭakuṇḍalodagrau keyūravalayojjvalau //
MPur, 173, 19.1 vipracittisutaḥ śvetaḥ śvetakuṇḍalabhūṣaṇaḥ /
MPur, 174, 43.1 śikhinaṃ balinaṃ caiva taptakuṇḍalabhūṣaṇam /
Suśrutasaṃhitā
Su, Utt., 7, 8.2 maṇḍalāni patākāṃśca marīcīḥ kuṇḍalāni ca //
Viṣṇupurāṇa
ViPur, 2, 5, 16.1 madāghūrṇitanetro 'sau yaḥ sadaivaikakuṇḍalaḥ /
ViPur, 5, 7, 16.2 prakampitatanukṣepacalatkuṇḍalakāntayaḥ //
ViPur, 5, 25, 15.2 avataṃsotpalaṃ cāru gṛhītvaikaṃ ca kuṇḍalam //
ViPur, 5, 25, 17.1 kṛtāvataṃsaḥ sa tadā cārukuṇḍalabhūṣitaḥ /
ViPur, 5, 29, 11.1 amṛtasrāviṇī divye manmātuḥ kṛṣṇa kuṇḍale /
ViPur, 5, 29, 22.1 hate tu narake bhūmirgṛhītvāditikuṇḍale /
ViPur, 5, 29, 24.2 gṛhāṇa kuṇḍale ceme pālayāsya ca saṃtatim //
ViPur, 5, 29, 35.2 adityāḥ kuṇḍale dātuṃ jagāma tridivālayam //
ViPur, 5, 30, 4.1 sa tāṃ praṇamya śakreṇa saha te kuṇḍalottame /
ViPur, 5, 34, 18.1 kirīṭakuṇḍaladharaṃ pītavāsaḥsamanvitam /
Viṣṇusmṛti
ViSmṛ, 1, 42.2 mukuṭenārkavarṇena kuṇḍalābhyāṃ virājitam //
ViSmṛ, 71, 16.1 raukme ca kuṇḍale //
Śatakatraya
ŚTr, 1, 72.1 śrotraṃ śrutenaiva na kuṇḍalena dānena pāṇir na tu kaṅkaṇena /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 20.2 striyaśca kāñcīmaṇikuṇḍalojjvalā haranti ceto yugapatpravāsinām //
ṚtuS, Tṛtīyaḥ sargaḥ, 19.2 karṇeṣu ca pravarakāñcanakuṇḍaleṣu nīlotpalāni vividhāni niveśayanti //
Amaraughaśāsana
AmarŚās, 1, 76.1 mūlakande tu yā śaktiḥ kuṇḍalākārarūpiṇī //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 5.1 sahasramūrdhaśravaṇākṣināsikaṃ sahasramaulyambarakuṇḍalollasat /
BhāgPur, 1, 11, 20.2 lasatkuṇḍalanirbhātakapolavadanaśriyaḥ //
BhāgPur, 1, 12, 9.1 śrīmaddīrghacaturbāhuṃ taptakāñcanakuṇḍalam /
BhāgPur, 2, 2, 9.2 lasanmahāratnahiraṇmayāṅgadaṃ sphuranmahāratnakirīṭakuṇḍalam //
BhāgPur, 2, 9, 11.3 pravālavaidūryamṛṇālavarcasaḥ parisphuratkuṇḍalamaulimālinaḥ //
BhāgPur, 3, 8, 27.1 mukhena lokārtiharasmitena parisphuratkuṇḍalamaṇḍitena /
BhāgPur, 3, 14, 50.2 pautras tava śrīlalanālalāmaṃ draṣṭā sphuratkuṇḍalamaṇḍitānanam //
BhāgPur, 3, 15, 27.2 devāv acakṣata gṛhītagadau parārdhyakeyūrakuṇḍalakirīṭaviṭaṅkaveṣau //
BhāgPur, 3, 28, 29.2 yad visphuranmakarakuṇḍalavalgitena vidyotitāmalakapolam udāranāsam //
BhāgPur, 4, 3, 7.1 dṛṣṭvā svanilayābhyāśe lolākṣīr mṛṣṭakuṇḍalāḥ /
BhāgPur, 4, 7, 20.1 śyāmo hiraṇyaraśano 'rkakirīṭajuṣṭo nīlālakabhramaramaṇḍitakuṇḍalāsyaḥ /
BhāgPur, 4, 10, 18.1 bhallaiḥ saṃchidyamānānāṃ śirobhiścārukuṇḍalaiḥ /
BhāgPur, 4, 12, 20.2 sthitāvavaṣṭabhya gadāṃ suvāsasau kirīṭahārāṅgadacārukuṇḍalau //
BhāgPur, 4, 21, 4.2 abhīyurmṛṣṭakanyāśca mṛṣṭakuṇḍalamaṇḍitāḥ //
BhāgPur, 4, 24, 47.2 lasatpaṅkajakiñjalkadukūlaṃ mṛṣṭakuṇḍalam //
BhāgPur, 4, 25, 22.2 samavinyastakarṇābhyāṃ bibhratīṃ kuṇḍalaśriyam //
BhāgPur, 8, 8, 17.2 hāraṃ sarasvatī padmamajo nāgāśca kuṇḍale //
BhāgPur, 8, 8, 18.2 cacāla vaktraṃ sukapolakuṇḍalaṃ savrīḍahāsaṃ dadhatī suśobhanam //
BhāgPur, 8, 8, 34.1 pītavāsā mahoraskaḥ sumṛṣṭamaṇikuṇḍalaḥ /
BhāgPur, 10, 3, 10.1 mahārhavaidūryakirīṭakuṇḍalatviṣā pariṣvaktasahasrakuntalam /
BhāgPur, 10, 5, 11.1 gopyaḥ sumṛṣṭamaṇikuṇḍalaniṣkakaṇṭhyaś citrāmbarāḥ pathi śikhācyutamālyavarṣāḥ /
BhāgPur, 10, 5, 11.2 nandālayaṃ savalayā vrajatīrvirejur vyālolakuṇḍalapayodharahāraśobhāḥ //
BhāgPur, 11, 14, 39.1 samānakarṇavinyastasphuranmakarakuṇḍalam /
Bhāratamañjarī
BhāMañj, 1, 47.1 bhāryāsti damayantyākhyā tasyāstvaṃ maṇikuṇḍale /
BhāMañj, 1, 53.2 te divyakuṇḍale tasmai prabhāmaṇḍalamaṇḍite //
BhāMañj, 1, 54.1 takṣako 'rthayate nityamime satkuṇḍale dvija /
BhāMañj, 1, 55.1 pratigṛhya tayā datte rucire maṇikuṇḍale /
BhāMañj, 1, 61.3 bhikṣurūpo jahārāśu kuṇḍale kila takṣakaḥ //
BhāMañj, 1, 66.1 bhītastatastakṣako 'smai dadau te ratnakuṇḍale /
BhāMañj, 1, 319.2 lolakuṇḍalakoṇāgraspṛṣṭagaṇḍataṭaḥ kṣaṇam //
BhāMañj, 1, 505.2 abhyadhādayamasmīti vyāvalgallolakuṇḍalaḥ //
BhāMañj, 1, 511.2 asūta tanayaṃ karṇaṃ bhāsvatkanakakuṇḍalam //
BhāMañj, 1, 667.1 sa praṇamya kṛpadroṇau helayā calakuṇḍalaḥ /
BhāMañj, 1, 689.1 sakuṇḍale sakavace sahasrāṃśusamatviṣi /
BhāMañj, 1, 1021.2 viviśuḥ pārthivāḥ sarve vyāvalgimaṇikuṇḍalāḥ //
BhāMañj, 1, 1053.2 vyāvalgatkuṇḍalasteṣāṃ ko 'pi vyatikaro 'bhavat //
BhāMañj, 1, 1059.2 menire tadviniṣpeṣacūrṇitāṅgadakuṇḍalāḥ //
BhāMañj, 1, 1197.1 te baddharatnamukuṭāścārukeyūrakuṇḍalāḥ /
BhāMañj, 1, 1277.1 teṣāṃ madhye babhau sragvī kirīṭī bhogakuṇḍalaḥ /
BhāMañj, 1, 1290.2 vyāvalgikuṇḍalacchāyāracitendrāyudhatviṣi //
BhāMañj, 5, 20.2 kopāñcitamukhālolagaṇḍatāṇḍavikuṇḍalaḥ //
BhāMañj, 5, 334.1 uvāha kuṇḍalacchāyāṃ karṇābhyāṃ mauktikojjvalām /
BhāMañj, 5, 356.1 vinayo ratnamukuṭaṃ sacchāstraṃ maṇikuṇḍale /
BhāMañj, 5, 569.1 ghṛṇī prasādanirato varmakuṇḍalavarjitaḥ /
BhāMañj, 6, 299.2 śiraḥ saṃyamaneḥ kāyājjahārākulakuṇḍalam //
BhāMañj, 6, 381.2 jahāra rākṣasaṃ kāyācchirastalakuṇḍalam //
BhāMañj, 6, 398.1 ratnakuṇḍalakeyūrakirīṭadyutinirjitāḥ /
BhāMañj, 7, 63.2 śiro jahāra bhallena caṇḍatāṇḍavakuṇḍalam //
BhāMañj, 7, 123.1 bhāradvājasutastasya bhallenojjvalakuṇḍalam /
BhāMañj, 7, 187.1 bṛhadbalasya cicheda bhallenākulakuṇḍalam /
BhāMañj, 7, 666.1 agnikuṇḍopamānābhyāṃ kuṇḍalābhyāṃ virājitam /
BhāMañj, 8, 16.2 drauṇiḥ śiro jahārātha bhallenāndolikuṇḍalam //
BhāMañj, 12, 52.1 jambhārirabhavadyasya varmakuṇḍalayācakaḥ /
BhāMañj, 13, 35.1 vañcitaḥ sa surendreṇa varmakuṇḍalahāriṇā /
BhāMañj, 13, 761.1 lalatkuṇḍalagaṇḍena sa tena bhuvi pātitaḥ /
BhāMañj, 14, 115.1 kuṇḍale prāpya rucire vitīrṇe pauṣabhāryayā /
BhāMañj, 14, 116.1 jitvā nāgānsamāsādya te purā ratnakuṇḍale /
BhāMañj, 19, 303.1 yasya kuṇḍalatāṃ karṇe ravirnābhau sarojatām /
Bījanighaṇṭu
BījaN, 1, 35.2 śeṣe kapālinī yāmyā caṇḍikā kuṇḍaladvayam //
Garuḍapurāṇa
GarPur, 1, 30, 13.1 prasannavadanaṃ saumyaṃ sphuranmakarakuṇḍalam /
GarPur, 1, 32, 13.2 sahasrādityasaṅkāśaṃ sphuranmakarakuṇḍalam //
GarPur, 1, 48, 100.2 mukuṭaṃ kuṇḍalaṃ chatraṃ keyūraṃ kaṭisūtrakam //
GarPur, 1, 64, 7.1 aṅkuśaṃ kuṇḍalaṃ cakraṃ yasyāḥ pāṇitale bhavet /
GarPur, 1, 65, 105.1 dhvajacāmaramālābhiḥ śailakuṇḍalavedibhiḥ /
GarPur, 1, 92, 11.2 nārāyaṇo mahādevaḥ sphuranmakarakuṇḍalaḥ //
Gītagovinda
GītGov, 1, 22.1 śritakamalākucamaṇḍala dhṛtakuṇḍala e /
GītGov, 1, 45.2 kelicalanmaṇikuṇḍalamaṇḍitagaṇḍayugasmitaśālī /
GītGov, 2, 12.1 maṇimayamakaramanoharakuṇḍalamaṇḍitagaṇḍam udāram /
GītGov, 7, 27.1 cañcalakuṇḍaladalitakapolā /
GītGov, 11, 48.1 vadanakamalapariśīlanamilitamihirasamakuṇḍalaśobham /
GītGov, 12, 24.2 manasijapāśavilāsadhare śubhaveśa niveśaya kuṇḍale //
Kathāsaritsāgara
KSS, 3, 6, 204.1 anena śīghraṃ hemnā me kārayādyaiva kuṇḍale /
KSS, 3, 6, 205.2 kṛtānurodhaḥ prahito yayau kuṇḍalayoḥ kṛte //
KSS, 3, 6, 209.2 prātaḥ kuṇḍalahastaṃ taṃ phalabhūtim upāgatam //
KSS, 3, 6, 210.1 vibhrāntaḥ kuṇḍaloddeśāt taṃ ca papraccha tatkṣaṇam /
Kālikāpurāṇa
KālPur, 53, 25.1 calatkāñcanāmāruhya kuṇḍalojjvalaśālinīm /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 3.0 yathāhi tasya tasya kāñcanaratnāder uttarakālabhāvinyaḥ karipuruṣaturaṃgādirūpāḥ kaṭakakuṇḍalādyā bharaṇātmikā vā arthakriyāḥ śaktirūpatayā sthitāḥ evaṃ śaktyātmanā sthitasvasvakāryajanakatanmātrādigrānthasaptakakāraṇasya guṇatattvasyāvyaktād udbhavaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 ca ityāha pṛthivyākhyaṃ paṭhanti tu prādurbhāvaśabdo ghaṭakumbhakārayoḥ upadravarūpatayā śalyatantraṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ ityāha pṛthivyākhyaṃ ghaṭakumbhakārayoḥ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ 'dhimanthatimirābhyāṃ tṛṭchardiprabhṛtayaḥ kuṇḍalasuvarṇakārayorityādi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 463.1 raukme ca kuṇḍale vedaṃ kṛttakeśanakhaḥ śuciḥ /
Skandapurāṇa
SkPur, 9, 4.2 vyālayajñopavītāya kuṇḍalābharaṇāya ca //
SkPur, 13, 87.2 calatkumudasaṃghātacārukuṇḍalaśobhinī //
SkPur, 14, 12.1 suvarṇaretase caiva sarpakuṇḍaladhāriṇe /
SkPur, 22, 25.2 mukuṭaṃ cābabandhāsmai kuṇḍale cāmṛtodbhave //
SkPur, 23, 24.2 kuṇḍale cāmale divye vajraṃ caiva varāyudham //
SkPur, 23, 47.2 keyūre kuṇḍale caiva mukuṭaṃ hārameva ca /
Ānandakanda
ĀK, 1, 3, 93.2 maṇikuṇḍalayugmaṃ ca bhūtyāḍhyaṃ pātramakṣayam //
ĀK, 1, 20, 3.2 kuṇḍalāhiphaṇāratnadyotamānakapolabhūḥ //
ĀK, 1, 21, 12.2 phālākṣaṃ vakradaṃṣṭraṃ ca nāgakuṇḍalamaṇḍitam //
ĀK, 1, 21, 18.2 bālaṃ kuṇḍalasacchobhaṃ trinetraṃ nagnarūpiṇam //
ĀK, 1, 21, 60.1 hārakeyūrakaṭakamudrikākuṇḍalojjvalam /
ĀK, 2, 9, 94.2 nāgakuṇḍalavatkandā tatphaṇāsadṛśacchadā //
Āryāsaptaśatī
Āsapt, 2, 226.1 calakuṇḍalacaladalakaskhaladurasijavasanasajadūruyugam /
Āsapt, 2, 407.1 bhūmilulitaikakuṇḍalam uttaṃsitakāṇḍapaṭam iyaṃ mugdhā /
Śyainikaśāstra
Śyainikaśāstra, 6, 9.1 saṃdhārayeyustān hastairyuvāno mṛṣṭakuṇḍalāḥ /
Caurapañcaśikā
CauP, 1, 12.1 adyāpi tat kanakakuṇḍalaghṛṣṭagaṇḍam āsyaṃ smarāmi viparītaratābhiyoge /
Gorakṣaśataka
GorŚ, 1, 46.1 kandordhvaṃ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛti /
GorŚ, 1, 55.1 kandordhvaṃ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛtiḥ /
Haribhaktivilāsa
HBhVil, 2, 87.1 tato dīkṣāṅgahomārthaṃ kuṇḍalasya ca sarvataḥ /
HBhVil, 4, 110.2 anekaratnasaṃchannajvalanmakarakuṇḍalam //
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
HBhVil, 5, 76.2 viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam /
HBhVil, 5, 177.2 ratnasphuranmakarakuṇḍalaraśmidīptagaṇḍasthalīmukuram unnatacārunāsam //
HBhVil, 5, 197.2 caladadharadalānāṃ kuṭnalapakṣmalākṣidvayasarasiruhāṇām ullasatkuṇḍalānām /
HBhVil, 5, 208.1 harakeyūrakaṭakakuṇḍalaiḥ parimaṇḍitam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 13.3, 1.0 kuṇḍalīṃ kuṇḍalākārāṃ vartulāṃ tṛtīyāṃ cālanīṃ vidadhyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 37.1 bhāsurāṅgā tu saṃvṛttā kṛṣṇasarpaikakuṇḍalā /
SkPur (Rkh), Revākhaṇḍa, 15, 24.1 kuṇḍalodghuṣṭagaṇḍāṃ tāṃ nāgayajñopavītinīm /
SkPur (Rkh), Revākhaṇḍa, 20, 21.1 trivalībhaṅgasubhagaṃ karṇakuṇḍalabhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 38, 26.2 kaṇṭhatrāṇaṃ paraṃ kṛtvā dhārayan karṇakuṇḍale //
SkPur (Rkh), Revākhaṇḍa, 169, 26.1 raktamālyāmbaradharā kuṇḍalābharaṇojjvalā /
SkPur (Rkh), Revākhaṇḍa, 169, 35.2 apatankuṇḍalādīni yatra toye mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 14.2 kuṇḍalāṅgadakeyūrahāranūpurajhallarīḥ //
SkPur (Rkh), Revākhaṇḍa, 212, 3.2 sphurattriśūlo viśveśo jaṭākuṇḍalabhūṣitaḥ //
Sātvatatantra
SātT, 2, 55.1 bhaumaṃ nihatya sagaṇaṃ divi devamātur dātuṃ tadīyamaṇikuṇḍalam ādidevaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 111.2 mahorasko mahābāhur mahārhamaṇikuṇḍalaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 112.2 sucārukarṇaḥ subhrājanmakarākṛtikuṇḍalaḥ //
SātT, 9, 21.1 sāndrānandamahendranīlamaṇivad dehodgataprollasatsvarṇair mauliṣu hārakuṇḍalayugaiḥ keyūrakāñcyaṅgadaiḥ /