Occurrences

Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Āryāsaptaśatī
Haribhaktivilāsa

Mahābhārata
MBh, 1, 61, 88.26 sakuṇḍalaṃ sakavacaṃ devagarbhaṃ śriyānvitam /
MBh, 1, 127, 15.1 sakuṇḍalaṃ sakavacaṃ divyalakṣaṇalakṣitam /
MBh, 3, 218, 3.1 tatas taṃ varadaṃ śūraṃ yuvānaṃ mṛṣṭakuṇḍalam /
MBh, 3, 292, 5.1 tathaiva baddhakavacaṃ kanakojjvalakuṇḍalam /
MBh, 3, 293, 12.1 vasuvarmadharaṃ dṛṣṭvā taṃ bālaṃ hemakuṇḍalam /
MBh, 6, 55, 103.1 vyāviddhaniṣkāṅgadakuṇḍalaṃ taṃ rajovikīrṇāñcitapakṣmanetram /
MBh, 7, 121, 36.1 upāsīnasya tasyātha kṛṣṇakeśaṃ sakuṇḍalam /
MBh, 7, 148, 39.1 tatastaṃ meghasaṃkāśaṃ dīptāsyaṃ dīptakuṇḍalam /
MBh, 8, 24, 160.1 sakuṇḍalaṃ sakavacaṃ dīrghabāhuṃ mahāratham /
MBh, 11, 25, 23.1 asya putraṃ hṛṣīkeśa suvaktraṃ cārukuṇḍalam /
Rāmāyaṇa
Rām, Ay, 53, 22.1 lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam /
Rām, Ār, 30, 9.1 snigdhavaiḍūryasaṃkāśaṃ taptakāñcanakuṇḍalam /
Rām, Su, 8, 5.1 tasmiñ jīmūtasaṃkāśaṃ pradīptottamakuṇḍalam /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 9.1 śrīmaddīrghacaturbāhuṃ taptakāñcanakuṇḍalam /
BhāgPur, 2, 2, 9.2 lasanmahāratnahiraṇmayāṅgadaṃ sphuranmahāratnakirīṭakuṇḍalam //
BhāgPur, 11, 14, 39.1 samānakarṇavinyastasphuranmakarakuṇḍalam /
Bhāratamañjarī
BhāMañj, 1, 511.2 asūta tanayaṃ karṇaṃ bhāsvatkanakakuṇḍalam //
Garuḍapurāṇa
GarPur, 1, 30, 13.1 prasannavadanaṃ saumyaṃ sphuranmakarakuṇḍalam /
GarPur, 1, 32, 13.2 sahasrādityasaṅkāśaṃ sphuranmakarakuṇḍalam //
Āryāsaptaśatī
Āsapt, 2, 407.1 bhūmilulitaikakuṇḍalam uttaṃsitakāṇḍapaṭam iyaṃ mugdhā /
Haribhaktivilāsa
HBhVil, 4, 110.2 anekaratnasaṃchannajvalanmakarakuṇḍalam //