Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 4, 3.2 kutaḥ saṃcoditaḥ kṛṣṇaḥ kṛtavān saṃhitāṃ muniḥ //
BhāgPur, 1, 4, 12.2 jīvanti nātmārtham asau parāśrayaṃ mumoca nirvidya kutaḥ kalevaram //
BhāgPur, 1, 5, 12.2 kutaḥ punaḥ śaśvadabhadram īśvare na cārpitaṃ karma yadapyakāraṇam //
BhāgPur, 1, 7, 26.1 kim idaṃ svit kuto veti devadeva na vedmyaham /
BhāgPur, 1, 18, 19.1 kutaḥ punargṛṇato nāma tasya mahattamaikāntaparāyaṇasya /
BhāgPur, 2, 2, 17.1 na yatra kālo 'nimiṣāṃ paraḥ prabhuḥ kuto nu devā jagatāṃ ya īśire /
BhāgPur, 2, 6, 35.2 yo hyātmamāyāvibhavaṃ sma paryagād yathā nabhaḥ svāntam athāpare kutaḥ //
BhāgPur, 2, 7, 41.1 nāntaṃ vidāmyaham amī munayo 'grajāste māyābalasya puruṣasya kuto 'varā ye /
BhāgPur, 3, 7, 6.2 amuṣya durbhagatvaṃ vā kleśo vā karmabhiḥ kutaḥ //
BhāgPur, 3, 7, 39.2 svato jñānaṃ kutaḥ puṃsāṃ bhaktir vairāgyam eva vā //
BhāgPur, 3, 8, 18.1 ka eṣa yo 'sāv aham abjapṛṣṭha etat kuto vābjam ananyad apsu /
BhāgPur, 3, 33, 6.2 śvādo 'pi sadyaḥ savanāya kalpate kutaḥ punas te bhagavan nu darśanāt //
BhāgPur, 4, 5, 7.2 tamaḥ kimetatkuta etadrajo 'bhūditi dvijā dvijapatnyaśca dadhyuḥ //
BhāgPur, 4, 5, 8.2 gāvo na kālyanta idaṃ kuto rajo loko 'dhunā kiṃ pralayāya kalpate //
BhāgPur, 4, 7, 13.3 na brahmabandhuṣu ca vāṃ bhagavann avajñā tubhyaṃ hareś ca kuta eva dhṛtavrateṣu //
BhāgPur, 4, 9, 37.2 rājā na śraddadhe bhadram abhadrasya kuto mama //
BhāgPur, 4, 25, 26.1 kā tvaṃ kañjapalāśākṣi kasyāsīha kutaḥ sati /
BhāgPur, 8, 6, 2.2 nāpaśyan khaṃ diśaḥ kṣauṇīmātmānaṃ ca kuto vibhum //
BhāgPur, 10, 1, 8.2 devakyā garbhasambandhaḥ kuto dehāntaraṃ vinā //
BhāgPur, 11, 7, 26.2 kuto buddhir iyaṃ brahmann akartuḥ suviśāradā /
BhāgPur, 11, 14, 12.2 mayātmanā sukhaṃ yat tat kutaḥ syād viṣayātmanām //