Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 61, 4.1 na me 'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ /
Rām, Ay, 27, 5.1 kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te /
Rām, Ay, 42, 18.2 na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ //
Rām, Ay, 42, 18.2 na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ //
Rām, Ay, 58, 21.2 api hy adya kulaṃ na syād rāghavāṇāṃ kuto bhavān //
Rām, Ay, 61, 10.2 idam atyāhitaṃ cānyat kutaḥ satyam arājake //
Rām, Ay, 95, 17.2 vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham //
Rām, Ay, 108, 9.1 kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā /
Rām, Ār, 8, 4.2 kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam //
Rām, Ār, 10, 62.1 kuto niṣkramituṃ śaktir mayā jīrṇasya rakṣasaḥ /
Rām, Ār, 41, 24.2 kutaḥ pṛthivyāṃ saumitre yo 'sya kaścit samo mṛgaḥ //
Rām, Ār, 44, 30.1 kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān /
Rām, Ār, 50, 37.1 nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā /
Rām, Su, 40, 6.1 ko 'yaṃ kasya kuto vāyaṃ kiṃnimittam ihāgataḥ /
Rām, Su, 46, 53.1 ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ /
Rām, Su, 48, 3.1 durātmā pṛcchyatām eṣa kutaḥ kiṃ vāsya kāraṇam /
Rām, Yu, 4, 72.2 svāṃ svāṃ senāṃ samutsṛjya mā ca kaścit kuto vrajet /
Rām, Yu, 57, 68.1 na śekur dhāvituṃ vīrā na sthātuṃ spandituṃ kutaḥ /
Rām, Yu, 71, 12.1 naiva sāmnā na bhedena na dānena kuto yudhā /
Rām, Utt, 9, 13.1 bhadre kasyāsi duhitā kuto vā tvam ihāgatā /
Rām, Utt, 18, 15.2 dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ //
Rām, Utt, 18, 15.2 dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ //
Rām, Utt, 34, 32.2 kutastvam iti covāca prahasan rāvaṇaṃ prati //
Rām, Utt, 67, 16.2 kathaṃ bhagavatā prāptaṃ kuto vā kena vāhṛtam //
Rām, Utt, 71, 6.1 kutastvam asi suśroṇi kasya vāsi sutā śubhe /