Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 3, 23.2 keyaṃ kasya kuto veti pṛcchati sma surohakam //
BKŚS, 3, 24.1 sa tasmai kathayāmāsa deva na jñāyate kutaḥ /
BKŚS, 4, 59.2 mahārāja kutaḥ śoko nāmāpi tava gṛhyatām //
BKŚS, 4, 77.2 āgamyate kutaḥ ke vā tavāmī bālakā iti //
BKŚS, 4, 127.1 api kāsi kutaś cāsi kenāsi vikṛtā kṛtā /
BKŚS, 4, 131.1 tena devena yat pṛṣṭaṃ kutas te bālakā iti /
BKŚS, 5, 282.2 nodyānam api gacchāmi kuto 'nālambanāṃ divam //
BKŚS, 7, 49.1 ekadā bhojanasyānte kuto 'py āgatya sādaraḥ /
BKŚS, 8, 47.2 samāsādayituṃ śakyāḥ kuta evānyasāyakaiḥ //
BKŚS, 10, 118.1 sā ha māṃ kṣaṇam āsīnam apṛcchad gomukhaḥ kutaḥ /
BKŚS, 10, 166.2 jaṅgamasya kutaḥ śoko yuvarāje ca rājati //
BKŚS, 11, 9.2 kuta eva parājetum abalā bālikā priyā //
BKŚS, 11, 44.2 norvaśīm api paśyet saḥ kuto madanamañjukām //
BKŚS, 14, 90.2 api notsahate draṣṭuṃ kuta eva niṣevitum //
BKŚS, 15, 31.2 aryaputra kutaḥ krīḍā gurvājñeyaṃ garīyasī //
BKŚS, 15, 140.2 yāv evaṃ ninditācārau praṣṭavyau kuta eva tau //
BKŚS, 18, 18.2 viphalīkṛtadharmārthāt pāpakarmā kutas tataḥ //
BKŚS, 18, 71.1 mama tv āsīd dhruvaṃ yakṣī gaṅgadattānyathā kutaḥ /
BKŚS, 18, 134.1 kuto 'sya guṇagandho 'pi yena lajjaiva khāditā /
BKŚS, 18, 398.1 āgacchati kuto deśān nagarād vā bhavān iti /
BKŚS, 19, 167.2 kutaḥ sumaṅgalād anyaś cakṣuṣmān iti bhūpatiḥ //
BKŚS, 20, 39.1 etāvanti kutaḥ santi dvīpicarmāṇi kānane /
BKŚS, 20, 154.2 akalmaṣaguṇāt tasmād ramaṇīyatamaṃ kutaḥ //
BKŚS, 21, 103.2 āgacchati kuto deśāt kaṃ vā yāti bhavān iti //
BKŚS, 22, 6.2 bhavantaḥ ke kuto veti tataḥ so 'pi nyavedayat //
BKŚS, 23, 22.2 āgacchati kutaḥ kiṃ vā mad icchati bhavān iti //
BKŚS, 27, 33.2 kas tvaṃ kasya kuto veti pṛṣṭaś cedam abhāṣata //
BKŚS, 27, 108.2 kutaś cānyan mahat kāryaṃ yuṣmajjīvitarakṣaṇāt //