Occurrences

Taittirīyasaṃhitā
Ṛgveda
Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Rasaprakāśasudhākara
Rasādhyāya
Rasārṇava
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Taittirīyasaṃhitā
TS, 2, 1, 11, 3.5 kutrā cid yasya samṛtau raṇvā naro nṛṣadane /
Ṛgveda
ṚV, 5, 7, 2.1 kutrā cid yasya samṛtau raṇvā naro nṛṣadane /
ṚV, 6, 3, 3.2 heṣasvataḥ śurudho nāyam aktoḥ kutrā cid raṇvo vasatir vanejāḥ //
ṚV, 7, 69, 2.2 viśo yena gacchatho devayantīḥ kutrā cid yāmam aśvinā dadhānā //
Avadānaśataka
AvŚat, 11, 3.1 bhikṣavo buddhapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavataḥ kuśalamūlāni kṛtānīti /
AvŚat, 12, 4.3 tatas te bhikṣavo bhagavato divyapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtānīti /
AvŚat, 19, 5.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtāni yato bhagavata evaṃvidhā pūjā bhikṣusaṃghasya ceti /
Lalitavistara
LalVis, 3, 33.2 yadbodhisattve pratirūpajanme mātā pitā kutra ca śuddhabhāvāḥ //
LalVis, 8, 4.1 tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ paramamadhurayā vācā mātṛsvasāramevamāha amba kutrāhamupaneṣyata iti /
Mahābhārata
MBh, 4, 35, 1.3 prahasann abravīd rājan kutrāgamanam ityuta //
MBh, 5, 35, 15.2 āvāṃ kutra gamiṣyāvaḥ prāṇayor vipaṇe kṛte /
Rāmāyaṇa
Rām, Ār, 10, 30.2 kutrāśramapadaṃ puṇyaṃ maharṣes tasya dhīmataḥ //
Bhallaṭaśataka
BhallŚ, 1, 91.2 aṅgulyagralaghukriyāpravilayinyādīyamāne śanaiḥ kutroḍḍīyagato mamety anudinaṃ nidrāti nāntaḥśucā //
Bodhicaryāvatāra
BoCA, 5, 41.1 kutra me vartata iti pratyavekṣyaṃ tathā manaḥ /
BoCA, 6, 43.2 tena śastraṃ mayā kāyo gṛhītaḥ kutra kupyate //
BoCA, 6, 44.2 tṛṣṇāndhena mayā tatra vyathāyāṃ kutra kupyate //
BoCA, 6, 46.2 matkarmajanitā eva tathedaṃ kutra kupyate //
BoCA, 9, 81.2 aṃśā aṃśeṣu vartante sa ca kutra svayaṃ sthitaḥ //
BoCA, 9, 144.2 āyāti tatkutaḥ kutra yāti ceti nirūpyatām //
BoCA, 9, 153.2 kā tṛṣṇā kutra sā tṛṣṇā mṛgyamāṇā svabhāvataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 146.2 saha pautreṇa vadhvā ca kutrāpy anyatra tiṣṭhati //
BKŚS, 18, 150.1 daridravāṭakaṃ pṛṣṭaḥ kutreti sa mayā punaḥ /
BKŚS, 21, 119.2 sūcīsūtragate daivāt tataḥ kaḥ kutra mokṣyate //
Daśakumāracarita
DKCar, 1, 1, 57.3 kumāramaparamudvahantī madduhitā kutra gatā na jāne /
DKCar, 1, 1, 60.1 sa kutra gataḥ kena vā gṛhītaḥ parīkṣyāpi na vīkṣyate tanmukhāvalokanena vinānekānyahānyatītāni /
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 3, 13.3 tadanu prabuddho vayasyavargaḥ kimiti niścitya madanveṣaṇāya kutra gatavān /
DKCar, 1, 3, 13.4 bhavānekākī kutra gataḥ iti /
DKCar, 2, 8, 282.0 sa yāvanna sidhyati tāvanmayā na kutrāpyekatrāvasthātuṃ śakyam //
Divyāvadāna
Divyāv, 2, 315.0 kutra bhavantaḥ sa bhagavānetarhi viharati sārthavāha śrāvastyāṃ jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 2, 375.0 kutrecchasi vastuṃ kutrecchasi vāsaṃ kalpayitum anenāhaṃ bhadanta bhagavatā saṃkṣiptenāvavādena codita icchāmi śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu janapadeṣu vāsaṃ kalpayitum //
Divyāv, 2, 375.0 kutrecchasi vastuṃ kutrecchasi vāsaṃ kalpayitum anenāhaṃ bhadanta bhagavatā saṃkṣiptenāvavādena codita icchāmi śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu janapadeṣu vāsaṃ kalpayitum //
Divyāv, 2, 473.0 ārya kutra bhagavān śrāvastyām //
Divyāv, 2, 632.0 yadahaṃ samanvāhareyaṃ kutra me mātā upapanneti //
Divyāv, 3, 25.0 atha paryupāsitapūrvatvāt kutra kena paryupāsitamiti //
Divyāv, 3, 27.0 kutrānena paryupāsitam //
Divyāv, 3, 96.0 kutra bhadantāsau yūpo vilayaṃ gamiṣyati bhaviṣyanti bhikṣavo 'nāgate 'dhvani aśītivarṣasahasrāyuṣo manuṣyāḥ //
Divyāv, 3, 130.0 kutra bhagavan praṇidhānaṃ kṛtam //
Divyāv, 7, 22.0 tenopadhivārikaḥ pṛṣṭaḥ kutra buddhapramukho bhikṣusaṃgha iti //
Divyāv, 7, 50.0 no tu dṛṣṭā kutropapannā iti //
Divyāv, 7, 55.2 kutrāsau modate nārī kāśyapācāmadāyikā //
Divyāv, 12, 73.1 atha bhagavata etadabhavat kutra pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām devatā bhagavata ārocayanti śrutapūrvaṃ bhadanta pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti //
Divyāv, 12, 223.1 kutra etarhi śramaṇo gautamas tena bhavanto muhūrtamāgamayata //
Divyāv, 12, 387.1 ācakṣva me dūṣika etamarthaṃ śītodakā kutra sā puṣkiriṇī //
Divyāv, 13, 315.1 tadguṇodbhāvanamasya kartavyam kutra kartavyam yatraiva patitaḥ //
Divyāv, 14, 27.1 kutrāsau bhadanta devaputra upapanno bhagavānāha tuṣitā nāma kauśika devāḥ sarvakāmasamṛddhayaḥ //
Divyāv, 15, 14.0 āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike //
Divyāv, 18, 253.1 samanvāhartumātmanaḥ pūrvajātiṃ pravṛttaḥ kuto hyahaṃ cyutaḥ kutropapanna iti //
Divyāv, 18, 488.1 tataḥ sa matirmāṇava ucyate 'hamanuttarasyāṃ samyaksambodhau vyākṛtas tvayā kutra cittamutpāditaṃ sa kathayati kṣato 'haṃ sumate māṇava //
Divyāv, 18, 532.1 tatastena vaṇigdārakeṇa tasyā vṛddhāyā abhihitaṃ kutrāsmākaṃ saṃgataṃ bhaviṣyati tayā abhihitaṃ madīye gṛhe //
Divyāv, 18, 533.1 tenoktaṃ kutrāvakāśe tava gṛhaṃ tato 'sya tayā vṛddhayā gṛhaṃ vyapadiṣṭam //
Divyāv, 18, 535.1 sā kathayati kutrāvakāśe saṃgataṃ bhaviṣyati madīye gṛhe //
Divyāv, 19, 403.1 sa muṣṭiṃ vighāṭya kathayati kumāra na jāne kutra gata iti //
Kūrmapurāṇa
KūPur, 1, 24, 33.2 mayācireṇa kutrāhaṃ drakṣyāmi tamumāpatim //
KūPur, 1, 25, 24.2 procurnārāyaṇo nāthaḥ kutrāste bhagavān hariḥ //
Laṅkāvatārasūtra
LAS, 2, 14.1 muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate /
LAS, 2, 18.2 sthitaḥ pravartate kutra jinaputraḥ kathaṃ bhavet //
LAS, 2, 83.1 ghanānāṃ saṃbhavaḥ kutra ṛtūnāṃ ca kuto bhavet /
LAS, 2, 84.1 śobhāśca jinaputrāśca kutra me pṛccha māṃ suta /
LAS, 2, 85.1 muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate /
LAS, 2, 148.13 kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate bhagavānāha śira uronāsākaṇṭhatālvoṣṭhajihvādantasamavāyān mahāmate vāk pravartamānā pravartate /
Liṅgapurāṇa
LiPur, 1, 7, 12.2 dvāpare dvāpare vyāsāḥ ke vai kutrāntareṣu vai /
LiPur, 1, 10, 47.4 kena vaśyo mahādeva dhyeyaḥ kutra ghṛṇānidhe //
LiPur, 1, 29, 20.2 kutretyatha prasīdeti jajalpuḥ prītamānasāḥ //
LiPur, 1, 64, 65.2 mātaḥ kutra mahātejāḥ pitā vada vadeti tām //
LiPur, 2, 1, 79.2 jīvanyāsyāmi kutrāhamaho tuṃbaruṇā kṛtam //
LiPur, 2, 6, 16.1 praviśāmi tathā kutra kuto na praviśāmyaham /
LiPur, 2, 19, 2.3 kutra vā kena rūpeṇa vaktumarhasi śaṅkara //
Matsyapurāṇa
MPur, 154, 127.2 na ca lakṣmīstathā svarge kutrādhikatayā sthitā //
MPur, 175, 57.1 kutra cāsya nivāsaḥ syādbhojanaṃ vā kimātmakam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 14, 5.0 āha ādhārāttu kṛtvā saṃdehaḥ atha kutra tad bhaikṣyaṃ grāhyam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 22.2, 1.27 pañcaviṃśatitattvajño yatra kutrāśrame rataḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 24.2 niṣkrāmantaṃ ca kutreti gamyate prāha sā śubhā //
ViPur, 1, 17, 36.3 manasy anante mama kutra tiṣṭhati /
ViPur, 2, 13, 85.2 tato 'hamiti kutraitāṃ saṃjñāṃ rājan karomyaham //
ViPur, 2, 15, 24.2 kutaḥ kutra kva gantāsītyetadapyarthavatkatham //
ViPur, 5, 23, 41.2 mattaḥ sāhāyyakāmo 'bhūcchāśvatī kutra nirvṛtiḥ //
ViPur, 6, 5, 57.2 vimuktipādapacchāyām ṛte kutra sukhaṃ nṛṇām //
Aṣṭāvakragīta
Aṣṭāvakragīta, 7, 5.2 ato mama kathaṃ kutra heyopādeyakalpanā //
Aṣṭāvakragīta, 13, 2.1 kutrāpi khedaḥ kāyasya jihvā kutrāpi khidyate /
Aṣṭāvakragīta, 13, 2.1 kutrāpi khedaḥ kāyasya jihvā kutrāpi khidyate /
Aṣṭāvakragīta, 13, 2.2 manaḥ kutrāpi tat tyaktvā puruṣārthe sthitaḥ sukham //
Aṣṭāvakragīta, 15, 12.2 ataḥ kasya kathaṃ kutra heyopādeyakalpanā //
Aṣṭāvakragīta, 18, 23.1 kutrāpi na jihāsāsti nāśo vāpi na kutracit /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 3.2 kutra kṣattur bhagavatā maitreyeṇāsa saṃgamaḥ /
BhāgPur, 4, 13, 2.3 kasyānvavāye prakhyātāḥ kutra vā satramāsata //
BhāgPur, 8, 8, 23.2 yatrobhayaṃ kutra ca so 'py amaṅgalaḥ sumaṅgalaḥ kaśca na kāṅkṣate hi mām //
Hitopadeśa
Hitop, 1, 8.3 kutra tava kaṅkaṇam vyāghro hastaṃ prasārya darśayati /
Hitop, 1, 24.3 pravṛttiḥ kutra kartavyā jīvitavyaṃ kathaṃ na vā //
Hitop, 4, 7.7 apareṇa pratyutpannamatināmnā matsyenābhihitaṃ bhaviṣyadarthe pramāṇābhāvāt kutra mayā gantavyam tad utpanne yathākāryaṃ tad anuṣṭheyam /
Hitop, 4, 92.2 duḥkhito 'pi cared dharmaṃ yatra kutrāśrame rataḥ /
Kathāsaritsāgara
KSS, 1, 1, 63.2 deva mayā tau śaptau pramathavarau kutra bhuvi jātau //
KSS, 2, 2, 140.2 āgato 'si mahābhāga kutreha bata mṛtyave //
KSS, 3, 6, 154.2 gurutalpābhigamanaṃ kutra dharmo bhaviṣyati //
KSS, 4, 1, 123.2 kutra tiṣṭhati deśe 'sāviti nādyāpi budhyate //
KSS, 4, 2, 227.2 tat kutra nītastārkṣyeṇa kṣaṇe 'smin sa bhaviṣyati //
KSS, 5, 1, 221.2 kiyanto bālakāḥ kasya mayā kutra ca bhakṣitāḥ //
KSS, 6, 1, 4.2 pṛṣṭaḥ prasaṅge kutrāpi tad idaṃ śṛṇutādhunā //
KSS, 6, 2, 26.1 āsīt ko'pi purā kānte kutrāpyupavane yatiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 31.0 nanu kutraitat dṛṣṭaṃ yat kulālatantuvāyādisadbhāve bhāvāt tadabhāve cābhāvād api ghaṭādi kāryajātam īśvarādhiṣṭhitamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 32.0 kutra vā na dṛṣṭaṃ kiṃ na śrutaṃ bhagavatā svayam ādiṣṭaṃ sarvajanaprasiddheṣvapi śāstreṣūdghuṣyamāṇaṃ bhavadbhiḥ //
Narmamālā
KṣNarm, 2, 24.1 kiyanto 'dya mṛtāḥ kutra pṛcchanniti muhurmuhuḥ /
Rasaprakāśasudhākara
RPSudh, 4, 22.1 bhūdhare kutra cetprāptaṃ khanyamāne ca khanijam /
Rasādhyāya
RAdhy, 1, 4.1 yasmāttasmādapi śrutvā yatra kutrāpi vīkṣya ca /
RAdhy, 1, 254.1 bhāvenāpi mṛto bheko yatra kutrāpi labhyate /
Rasārṇava
RArṇ, 2, 30.1 lakṣaṇatritayaṃ kutra tvayā dṛṣṭaṃ maheśvara /
Skandapurāṇa
SkPur, 4, 32.1 yakṣāṇāmasurāṇāṃ ca ye ca kutra pravartakāḥ /
Tantrāloka
TĀ, 1, 35.2 avacchedairna tatkutrāpyajñānaṃ satyamuktidam //
TĀ, 2, 30.1 asattvaṃ cāprakāśatvaṃ na kutrāpyupayogitā /
TĀ, 2, 47.1 nahi tasya svatantrasya kāpi kutrāpi khaṇḍanā /
TĀ, 5, 110.2 tathaiva cakre kutrāpi praveśātko 'pi sambhavet //
TĀ, 19, 31.1 tattve vā yatra kutrāpi yojayetpudgalaṃ kramāt /
TĀ, 26, 50.2 kuto vānīyate devaḥ kutra vā nīyate 'pi saḥ //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 31.2 kutra mūle mahāpīṭhe vartate parameśvara /
Ānandakanda
ĀK, 1, 14, 11.2 kutrāpi parṇarūpeṇa toyarūpeṇa kutracit //
Śyainikaśāstra
Śyainikaśāstra, 1, 28.1 pṛthak tebhyo bhīmarūpo na kutrāpi pratīyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 40.0 kvacit tailaṃ na gṛhṇīyāditi kvacit kutrāpi tailagrahaṇaṃ na kāryaṃ tena dīpādiṣvapi tailaṃ niṣiddhaṃ syāt //
Bhāvaprakāśa
BhPr, 6, 2, 3.1 ke ca varṇā guṇāḥ ke ca kā ca kutra prayujyate /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 20.1, 2.0 nanu ekatra vidhāne niṣedhavākyaṃ kutra vidhīyate ity uktaṃ cet pūrvoktajanapratiyogikeṣu pravartate ity āśayenāha //
KādSvīSComm zu KādSvīS, 21.1, 3.0 nanu atyāvaśyakatvena īdṛkkarmavidhānaṃ kutrābhivyāptam iti cet tat sthānaṃ saṃpradarśayati //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 8.2 sthānaṃ kutrāpi deveśa darśayān uttamaṃ mama //
GokPurS, 11, 51.3 śālūkinyāṃ kathaṃ snātau vimuktau kutra saṃsthitau //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 4.0 kutra śarāvasaṃpuṭasya ante madhye tatra mudrāṃ pradāpayet lavaṇapūrite bhāṇḍe taṃ saṃpuṭaṃ dhārayet //
Haribhaktivilāsa
HBhVil, 3, 32.1 tad etal likhitaṃ kutra kutracid vyavahārataḥ /
HBhVil, 3, 67.2 bhayaṃ bhayānām apahāriṇi sthite manasy anante mama kutra tiṣṭhati /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 89.1 yatra kutrāpi vā nāde lagati prathamaṃ manaḥ /
Mugdhāvabodhinī
MuA zu RHT, 6, 3.1, 7.0 kutra kumbhe kalaśe kiṃviśiṣṭe sauvīreṇārdhapūrṇe sauvīreṇa svedanasaṃskāroditakāñjikena kṛtvā ardhapūrṇe //
MuA zu RHT, 6, 18.2, 3.0 kutra kuḍye mṛdā vinirmite viśālamukhe laghulohakaṭorikayā atilaghvī yā lohasya muṇḍādeḥ kaṭorikā pātraviśeṣaḥ tayā viḍāvṛtaṃ sūtaṃ ācchādya ā samantāt saṃrudhya //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 155.2, 3.0 mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra vā kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 24.1 kutra yāsyāma sahitā yāvatkālasya paryayaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 28.2 dātavyaṃ kutra taddeva kasmai dattam athākṣayam //
SkPur (Rkh), Revākhaṇḍa, 56, 84.1 kutra padmadvayaṃ labdhaṃ kathyatām agrato mama /
SkPur (Rkh), Revākhaṇḍa, 155, 44.1 gataḥ kutra durācāraścāṇakyo nāmatastviha /
SkPur (Rkh), Revākhaṇḍa, 193, 44.1 na vidmaḥ kutra vartāmo bhavānnāthopalakṣyate /
SkPur (Rkh), Revākhaṇḍa, 194, 71.2 ūcuścāvabhṛthasnānaṃ kutra kurmo janārdana //
SkPur (Rkh), Revākhaṇḍa, 209, 112.1 sametāḥ kutra yāsyāma iti brūta dvijottamāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.8 mātāpi putraṃ parityajya tatparā bhūtvā pṛṣṭhato nagnā bhavati yatra kutrāpi tathā tam anuyāti na saṃśayaḥ /
UḍḍT, 15, 7.1 kutrāpi dhattūrakabījaṃ kṣiptvā tad vā bhakṣati tadā tadguṇādiphalaṃ labhyate asau cauraḥ iti /