Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 33, 14.1 āvaḥ kutsam indra yasmiñcākan prāvo yudhyantaṃ vṛṣabhaṃ daśadyum /
ṚV, 1, 51, 6.1 tvaṃ kutsaṃ śuṣṇahatyeṣv āvithārandhayo 'tithigvāya śambaram /
ṚV, 1, 53, 10.2 tvam asmai kutsam atithigvam āyum mahe rājñe yūne arandhanāyaḥ //
ṚV, 1, 63, 3.2 tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan //
ṚV, 1, 106, 6.1 indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāᄆha ṛṣir ahvad ūtaye /
ṚV, 1, 112, 9.2 yābhiḥ kutsaṃ śrutaryaṃ naryam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 23.1 yābhiḥ kutsam ārjuneyaṃ śatakratū pra turvītim pra ca dabhītim āvatam /
ṚV, 1, 121, 9.2 kutsāya yatra puruhūta vanvañchuṣṇam anantaiḥ pariyāsi vadhaiḥ //
ṚV, 1, 174, 5.1 vaha kutsam indra yasmiñcākan syūmanyū ṛjrā vātasyāśvā /
ṚV, 1, 175, 4.2 vaha śuṣṇāya vadhaṃ kutsaṃ vātasyāśvaiḥ //
ṚV, 2, 14, 7.2 kutsasyāyor atithigvasya vīrān ny āvṛṇag bharatā somam asmai //
ṚV, 2, 19, 6.1 sa randhayat sadivaḥ sārathaye śuṣṇam aśuṣaṃ kuyavaṃ kutsāya /
ṚV, 4, 16, 10.1 ā dasyughnā manasā yāhy astam bhuvat te kutsaḥ sakhye nikāmaḥ /
ṚV, 4, 16, 11.1 yāsi kutsena saratham avasyus todo vātasya haryor īśānaḥ /
ṚV, 4, 16, 12.1 kutsāya śuṣṇam aśuṣaṃ ni barhīḥ prapitve ahnaḥ kuyavaṃ sahasrā /
ṚV, 4, 26, 1.2 ahaṃ kutsam ārjuneyaṃ ny ṛñje 'haṃ kavir uśanā paśyatā mā //
ṚV, 4, 30, 4.1 yatrota bādhitebhyaś cakraṃ kutsāya yudhyate /
ṚV, 5, 29, 9.2 vanvāno atra sarathaṃ yayātha kutsena devair avanor ha śuṣṇam //
ṚV, 5, 29, 10.1 prānyac cakram avṛhaḥ sūryasya kutsāyānyad varivo yātave 'kaḥ /
ṚV, 5, 31, 8.2 ugram ayātam avaho ha kutsaṃ saṃ ha yad vām uśanāranta devāḥ //
ṚV, 6, 18, 13.1 pra tat te adyā karaṇaṃ kṛtam bhūt kutsaṃ yad āyum atithigvam asmai /
ṚV, 6, 20, 5.2 uru ṣa sarathaṃ sārathaye kar indraḥ kutsāya sūryasya sātau //
ṚV, 6, 26, 3.1 tvaṃ kaviṃ codayo 'rkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark /
ṚV, 6, 31, 3.1 tvaṃ kutsenābhi śuṣṇam indrāśuṣaṃ yudhya kuyavaṃ gaviṣṭau /
ṚV, 7, 19, 2.1 tvaṃ ha tyad indra kutsam āvaḥ śuśrūṣamāṇas tanvā samarye /
ṚV, 7, 25, 5.1 kutsā ete haryaśvāya śūṣam indre saho devajūtam iyānāḥ /
ṚV, 8, 1, 11.2 vahat kutsam ārjuneyaṃ śatakratuḥ tsarad gandharvam astṛtam //
ṚV, 8, 24, 25.2 dvitā kutsāya śiśnatho ni codaya //
ṚV, 8, 53, 2.1 ya āyuṃ kutsam atithigvam ardayo vāvṛdhāno dive dive /
ṚV, 10, 29, 2.2 anu triśokaḥ śatam āvahan nṝn kutsena ratho yo asat sasavān //
ṚV, 10, 38, 5.2 pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsate //
ṚV, 10, 40, 6.1 yuvaṃ kavī ṣṭhaḥ pary aśvinā rathaṃ viśo na kutso jaritur naśāyathaḥ /
ṚV, 10, 49, 3.1 aham atkaṃ kavaye śiśnathaṃ hathair ahaṃ kutsam āvam ābhir ūtibhiḥ /
ṚV, 10, 49, 4.1 aham piteva vetasūṃr abhiṣṭaye tugraṃ kutsāya smadibhaṃ ca randhayam /
ṚV, 10, 99, 9.1 sa vrādhataḥ śavasānebhir asya kutsāya śuṣṇaṃ kṛpaṇe parādāt /
ṚV, 10, 105, 11.2 āvo yad dasyuhatye kutsaputram prāvo yad dasyuhatye kutsavatsam //
ṚV, 10, 105, 11.2 āvo yad dasyuhatye kutsaputram prāvo yad dasyuhatye kutsavatsam //
ṚV, 10, 138, 1.2 yatrā daśasyann uṣaso riṇann apaḥ kutsāya manmann ahyaś ca daṃsayaḥ //