Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Āpastambadharmasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Bhāgavatapurāṇa
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ

Atharvaveda (Paippalāda)
AVP, 4, 28, 6.1 indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāḍha ṛṣir ahvad ūtaye /
AVP, 4, 38, 4.1 yau bharadvājam avatho vadhryaśvaṃ viśvāmitraṃ varuṇa mitra kutsam /
AVP, 5, 27, 2.2 āyuṃ cit kutsam atithigvam ardaya vi nikilbindam ojasā //
Atharvaveda (Śaunaka)
AVŚ, 4, 29, 5.1 yau bharadvājam avatho yau gaviṣṭhiraṃ viśvāmitraṃ varuṇa mitra kutsam /
Jaiminīyabrāhmaṇa
JB, 1, 228, 2.0 kutsaś ca luśaś cendraṃ vyahvayetām //
JB, 1, 228, 3.0 sa kutsasya havam āgacchat //
JB, 1, 228, 6.0 svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanaṃ pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsata iti //
JB, 1, 228, 8.0 taṃ kutsa indra suteṣu someṣv ity anvahvayat //
JB, 1, 228, 17.0 ātmānaṃ kutsa udajayan mahimānaṃ luśaḥ //
JB, 1, 228, 19.0 ātmanā kutsasyāpiban mahimnā luśasya //
JB, 1, 228, 23.0 yad u kutso 'paśyat tasmāt kautsam ity ākhyāyate //
Pañcaviṃśabrāhmaṇa
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 11, 26.0 etena vai kutso 'ndhaso vipānam apaśyat sa ha sma vai surādṛtinopavasathaṃ dhāvayaty ubhayasyānnādyasyāvaruddhyai kautsaṃ kriyate //
Āpastambadharmasūtra
ĀpDhS, 1, 19, 7.0 śuddhā bhikṣā bhoktavyaikakuṇikau kāṇvakutsau tathā puṣkarasādiḥ //
Ṛgveda
ṚV, 1, 33, 14.1 āvaḥ kutsam indra yasmiñcākan prāvo yudhyantaṃ vṛṣabhaṃ daśadyum /
ṚV, 1, 51, 6.1 tvaṃ kutsaṃ śuṣṇahatyeṣv āvithārandhayo 'tithigvāya śambaram /
ṚV, 1, 53, 10.2 tvam asmai kutsam atithigvam āyum mahe rājñe yūne arandhanāyaḥ //
ṚV, 1, 63, 3.2 tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan //
ṚV, 1, 106, 6.1 indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāᄆha ṛṣir ahvad ūtaye /
ṚV, 1, 112, 9.2 yābhiḥ kutsaṃ śrutaryaṃ naryam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 23.1 yābhiḥ kutsam ārjuneyaṃ śatakratū pra turvītim pra ca dabhītim āvatam /
ṚV, 1, 121, 9.2 kutsāya yatra puruhūta vanvañchuṣṇam anantaiḥ pariyāsi vadhaiḥ //
ṚV, 1, 174, 5.1 vaha kutsam indra yasmiñcākan syūmanyū ṛjrā vātasyāśvā /
ṚV, 1, 175, 4.2 vaha śuṣṇāya vadhaṃ kutsaṃ vātasyāśvaiḥ //
ṚV, 2, 14, 7.2 kutsasyāyor atithigvasya vīrān ny āvṛṇag bharatā somam asmai //
ṚV, 2, 19, 6.1 sa randhayat sadivaḥ sārathaye śuṣṇam aśuṣaṃ kuyavaṃ kutsāya /
ṚV, 4, 16, 10.1 ā dasyughnā manasā yāhy astam bhuvat te kutsaḥ sakhye nikāmaḥ /
ṚV, 4, 16, 11.1 yāsi kutsena saratham avasyus todo vātasya haryor īśānaḥ /
ṚV, 4, 16, 12.1 kutsāya śuṣṇam aśuṣaṃ ni barhīḥ prapitve ahnaḥ kuyavaṃ sahasrā /
ṚV, 4, 26, 1.2 ahaṃ kutsam ārjuneyaṃ ny ṛñje 'haṃ kavir uśanā paśyatā mā //
ṚV, 4, 30, 4.1 yatrota bādhitebhyaś cakraṃ kutsāya yudhyate /
ṚV, 5, 29, 9.2 vanvāno atra sarathaṃ yayātha kutsena devair avanor ha śuṣṇam //
ṚV, 5, 29, 10.1 prānyac cakram avṛhaḥ sūryasya kutsāyānyad varivo yātave 'kaḥ /
ṚV, 5, 31, 8.2 ugram ayātam avaho ha kutsaṃ saṃ ha yad vām uśanāranta devāḥ //
ṚV, 6, 18, 13.1 pra tat te adyā karaṇaṃ kṛtam bhūt kutsaṃ yad āyum atithigvam asmai /
ṚV, 6, 20, 5.2 uru ṣa sarathaṃ sārathaye kar indraḥ kutsāya sūryasya sātau //
ṚV, 6, 26, 3.1 tvaṃ kaviṃ codayo 'rkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark /
ṚV, 6, 31, 3.1 tvaṃ kutsenābhi śuṣṇam indrāśuṣaṃ yudhya kuyavaṃ gaviṣṭau /
ṚV, 7, 19, 2.1 tvaṃ ha tyad indra kutsam āvaḥ śuśrūṣamāṇas tanvā samarye /
ṚV, 7, 25, 5.1 kutsā ete haryaśvāya śūṣam indre saho devajūtam iyānāḥ /
ṚV, 8, 1, 11.2 vahat kutsam ārjuneyaṃ śatakratuḥ tsarad gandharvam astṛtam //
ṚV, 8, 24, 25.2 dvitā kutsāya śiśnatho ni codaya //
ṚV, 8, 53, 2.1 ya āyuṃ kutsam atithigvam ardayo vāvṛdhāno dive dive /
ṚV, 10, 29, 2.2 anu triśokaḥ śatam āvahan nṝn kutsena ratho yo asat sasavān //
ṚV, 10, 38, 5.2 pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsate //
ṚV, 10, 40, 6.1 yuvaṃ kavī ṣṭhaḥ pary aśvinā rathaṃ viśo na kutso jaritur naśāyathaḥ /
ṚV, 10, 49, 3.1 aham atkaṃ kavaye śiśnathaṃ hathair ahaṃ kutsam āvam ābhir ūtibhiḥ /
ṚV, 10, 49, 4.1 aham piteva vetasūṃr abhiṣṭaye tugraṃ kutsāya smadibhaṃ ca randhayam /
ṚV, 10, 99, 9.1 sa vrādhataḥ śavasānebhir asya kutsāya śuṣṇaṃ kṛpaṇe parādāt /
ṚV, 10, 105, 11.2 āvo yad dasyuhatye kutsaputram prāvo yad dasyuhatye kutsavatsam //
ṚV, 10, 105, 11.2 āvo yad dasyuhatye kutsaputram prāvo yad dasyuhatye kutsavatsam //
ṚV, 10, 138, 1.2 yatrā daśasyann uṣaso riṇann apaḥ kutsāya manmann ahyaś ca daṃsayaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 5, 2.1 ya āyuṃ kutsam atithigvam ardayo vāvṛdhāno dive dive /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 65.0 atribhṛgukutsavasiṣṭhagotamāṅgirobhyaś ca //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 16.1 puruṃ kutsaṃ tritaṃ dyumnaṃ satyavantamṛtaṃ vratam /
Garuḍapurāṇa
GarPur, 1, 15, 72.1 atrir vasiṣṭhaḥ pulahaḥ pulastyaḥ kutsa eva ca /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 60.2 kadācit paryaṭan tīrthān kutsas tatrāgato hy abhūt //
GokPurS, 5, 61.2 jagṛhe balavaddorbhyāṃ kutsam abhyarṇam āgatam //
GokPurS, 5, 62.1 atha kutsasparśamātrān naṣṭapāpo 'bhavad vaṇik /
GokPurS, 5, 64.1 ity āścaryakaraṃ dṛṣṭvā kutsaḥ prāha piśācinam /
GokPurS, 5, 67.2 kutsa uvāca /
GokPurS, 5, 69.2 ity uktvā tena sahitaḥ kutso gokarṇam āyayau //
GokPurS, 5, 71.2 yathākāmaṃ gataḥ kutso vaiśyo'pi svargam āptavān //