Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrasāra
Ānandakanda
Dhanurveda

Arthaśāstra
ArthaŚ, 2, 18, 7.1 śaktiprāsakuntahāṭakabhiṇḍipālaśūlatomaravarāhakarṇakaṇayakarpaṇatrāsikādīni ca hulamukhāni //
Mahābhārata
MBh, 7, 35, 25.1 sapratodamahāśaṅkhān sakuntān sakacagrahān /
MBh, 8, 16, 10.1 gadāḥ prāsān asīn kuntān bhiṇḍipālān mahāṅkuśān /
Rāmāyaṇa
Rām, Yu, 73, 21.1 parighaiśca gadābhiśca kuntaiśca śubhadarśanaiḥ /
Amarakośa
AKośa, 2, 560.1 prāsastu kuntaḥ koṇastu striyaḥ pālyaśrikoṭayaḥ /
Bhallaṭaśataka
BhallŚ, 1, 17.1 dantāntakuntamukhasaṃtatapātaghātasaṃtāḍitonnatagirir gaja eva vetti /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 459.1 tasmād abhyastakuntena vīreṇa pratibhāvatā /
BKŚS, 20, 424.1 bhrāntakuntaparikṣiptaṃ na śarīram adṛśyata /
Divyāvadāna
Divyāv, 2, 618.0 tau kathayataḥ tādṛśena bhadanta prasādena vayamāgatā yanna śakyamasmābhiḥ kuntapipīlikasyāpi prāṇinaḥ pīḍāmutpādayituṃ prāgeva sūrpārakanagaranivāsino janakāyasyeti //
Divyāv, 6, 53.0 dharmatā khalu yasmin samaye buddhā bhagavanto laukikaṃ cittamutpādayanti tasmin samaye kuntapipīlikā api prāṇino bhagavataścetasā cittamājānanti //
Divyāv, 12, 333.1 dharmatā khalu buddhānāṃ bhagavatām yadi laukikaṃ cittamutpādayanti antaśaḥ kuntapipīliko 'pi prāṇī bhagavataḥ cetasi cittamājānanti //
Liṅgapurāṇa
LiPur, 1, 98, 3.2 prabhidyamānāḥ kuntaiś ca dudruvurbhayavihvalāḥ //
LiPur, 1, 98, 165.1 śūlaṭaṅkagadācakrakuntapāśadharaṃ haram /
Matsyapurāṇa
MPur, 153, 33.1 kuntānprāsān asīṃstīkṣṇānmudgarāṃścāpi duḥsahān /
Suśrutasaṃhitā
Su, Sū., 28, 18.2 śaktidhvajarathāḥ kuntavājivāraṇagovṛṣāḥ //
Su, Cik., 2, 11.2 kuntaśaktyṛṣṭikhaḍgāgraviṣāṇādibhir āśayaḥ //
Bhāratamañjarī
BhāMañj, 1, 501.2 jagrāha kuntavatkuntīṃ kuntibhojamahīpatiḥ //
Garuḍapurāṇa
GarPur, 1, 53, 5.2 makareṇāṅkitaḥ khaḍgabāṇakuntādisaṃgrahī //
GarPur, 1, 65, 50.2 cakrāsitomaradhanuḥkuntābhā nṛpateḥ kare //
Gītagovinda
GītGov, 1, 38.1 vigalitalajjitajagadavalokanataruṇakaruṇakṛtahāse virahinikṛntanakuntamukhākṛtiketakadanturitāśe /
Kathāsaritsāgara
KSS, 4, 1, 29.2 kuntadantā kathaṃ kuryād rākṣasīva hi sā śivam //
Rasaratnasamuccaya
RRS, 8, 90.0 lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 107.1 lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ /
Tantrasāra
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
Ānandakanda
ĀK, 1, 25, 106.2 lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ //
Dhanurveda
DhanV, 1, 7.2 vaiśyāya dāpayetkuntaṃ gadāṃ śūdrāya dāpayet //
DhanV, 1, 8.1 dhanuścakraṃ tu kuntaṃ ca khaḍgaṃ ca churikāṃ gadām /
DhanV, 1, 189.1 nārācaṃ paraśuṃ kuntaṃ paṭṭiśādīni saṃnyaset /