Occurrences
Bhāratamañjarī
BhāMañj, 1, 501.2 jagrāha kuntavatkuntīṃ kuntibhojamahīpatiḥ //
BhāMañj, 1, 506.2 pṛthāparābhidhā kuntī kampaśiñjānamekhalā //
BhāMañj, 1, 508.1 ityukto bhāskaraḥ kuntyā provācāmoghadarśanaḥ /
BhāMañj, 1, 515.1 tatastāṃ rājatanayāṃ kuntīṃ kamalalocanām /
BhāMañj, 1, 530.2 kadācidvijane kuntīṃ sa cintākulito 'bravīt //
BhāMañj, 1, 532.2 iti patyurvacaḥ śrutvā kuntī prāha sulocanā //
BhāMañj, 1, 539.1 etatkuntyā vacaḥ śrutvā pāṇḍuḥ punarabhāṣata /
BhāMañj, 1, 545.1 ityākarṇya vaco bhartuḥ prāha kuntī natānanā /
BhāMañj, 1, 551.1 ajījanattataḥ kāle sutaṃ kuntī mahāprabham /
BhāMañj, 1, 554.1 tatheti śrutvā kuntī ca jagatprāṇātsamīraṇāt /
BhāMañj, 1, 561.1 tato mantrasamāhūtātkuntī prāpa śatakratoḥ /
BhāMañj, 1, 564.1 tato bhartrārthitā kuntī mādrī mantraṃ dadau rahaḥ /
BhāMañj, 1, 580.1 tataḥ kuntī samabhyetya taddṛṣṭvā śrutatatkathā /
BhāMañj, 1, 582.2 iti śrutvā vacaḥ kuntyā madrarājasutāvadat //
BhāMañj, 1, 585.2 ityuktvā pādayoḥ kuntyāḥ papātāyatalocanā //
BhāMañj, 1, 588.2 kuntīṃ saputrāṃ munayo ninyuste hastināpuram //
BhāMañj, 1, 657.2 śrāvayāmāsa viduraḥ kuntīṃ ca subalātmajām //
BhāMañj, 1, 670.2 mumoha kuntī gūḍhārthasutavṛttāntakovidā //
BhāMañj, 1, 731.1 tasminvisrambhamāpteṣu teṣu kuntyā samaṃ śanaiḥ /
BhāMañj, 1, 738.2 kimetaditi papraccha kuntī tacca yudhiṣṭhiram //
BhāMañj, 1, 757.1 nyagrodhamūle vinyasya tatra kuntīṃ saputrakām /
BhāMañj, 1, 785.2 prabuddhā sahasā kuntī saha putrairdadarśa tat //
BhāMañj, 1, 798.2 prayayau śaraṇaṃ kuntīṃ bhīmo māṃ bhajatāmiti //
BhāMañj, 1, 808.2 āśvāsitā tena kuntī dhṛtiṃ lebhe manasvinī //
BhāMañj, 1, 812.2 śuśrāva karuṇaṃ kuntī nādaṃ hṛdayadāraṇam //
BhāMañj, 1, 824.2 dvijaṃ bāṣpākulaṃ kuntī śucaḥ papraccha kāraṇam //
BhāMañj, 1, 831.1 tadākarṇyābravītkuntī vyetu vo rākṣasādbhayam /
BhāMañj, 1, 835.1 iti vipravacaḥ śrutvā kuntī provāca sasmitā /
BhāMañj, 1, 838.2 dvijakāryeṣu saṃnaddhā kuntī prāyādvṛkodaram //
BhāMañj, 1, 840.1 tanniśamya vacaḥ kuntī jñātvā bhīmaparākramam /
BhāMañj, 1, 878.1 tatastānavadatkuntī deśo 'yaṃ nārthivatsalaḥ /
BhāMañj, 1, 950.1 pṛṣṭaḥ kuntīsuteneti gandharvendrastamabhyadhāt /
BhāMañj, 1, 1050.2 arhāḥ kulena kuntyā ca rādhābhettā tu te varaḥ //
BhāMañj, 1, 1092.2 niśi kuntī ca tāvūce samaṃ saṃbhujyatāmiti //
BhāMañj, 1, 1094.1 khinnā vilokya tāṃ kuntī mithaḥ saṃtatiśālinaḥ /
BhāMañj, 1, 1104.1 kuntī kṛṣṇāṃ samādāya viveśāntaḥpuraṃ tataḥ /
BhāMañj, 1, 1120.2 kuntī pṛṣṭā samabhyetya tadevāha nareśvaram //
BhāMañj, 1, 1153.2 muktairjatugṛhāddaivājjitaṃ kuntīsutairiti //
BhāMañj, 5, 284.1 gamyatāṃ tatra kuntī tu samāśvāsyā tvayā prabho /
BhāMañj, 5, 317.2 sutakuśalakathābhiḥ svairamāśvāsya kuntīṃ punaraviśadudagraṃ dhāma duryodhanasya //
BhāMañj, 5, 468.2 vidurāvasathaṃ gatvā sa kuntīṃ draṣṭumāviśat //
BhāMañj, 5, 483.1 devena raviṇā kuntyāṃ jātastrailokyacakṣuṣā /
BhāMañj, 5, 498.1 kṛṣṇe prayāte viduraḥ kuntīṃ tanayavatsalām /
BhāMañj, 5, 501.1 śrutvaitadvidureṇoktaṃ kuntī cintākulāśayā /
BhāMañj, 5, 507.1 so 'vadatpraṇataḥ kuntīṃ mātarjāne tvayoditam /
BhāMañj, 7, 487.2 vīraḥ kuntīvacaḥ smṛtvā satyaśīlā hi sādhavaḥ //
BhāMañj, 7, 619.2 na jaghāna raṇe karṇaḥ smarankuntīvaco muhuḥ //
BhāMañj, 8, 21.2 smarankuntīvacaḥ karṇo nāvadhītsatyavikramaḥ //
BhāMañj, 8, 138.2 mithyaiva kuntyā garbhe tvaṃ kṣatriyavyañjano dhṛtaḥ //
BhāMañj, 13, 9.2 sa hi me kathitaḥ kuntyā bhrātā tapanasaṃbhavaḥ //
BhāMañj, 13, 10.2 kuntyāḥ sadṛśapādo 'sāviti mārdavamāyayau //
BhāMañj, 13, 36.1 prājñayāmantritaḥ kuntyā gāṅgeyena tiraskṛtaḥ /
BhāMañj, 13, 38.2 uvāca kuntī dhairyeṇa vidhūya tanayavyathām //
BhāMañj, 14, 89.2 āśvāsya kṛṣṇāṃ kuntīṃ ca praṇamyādāya cānujām //
BhāMañj, 14, 128.1 tataḥ kuntī subhadrā ca sametya karuṇānidhim /
BhāMañj, 15, 33.2 kuntī tapovanaruciṃ nātyajaddevarānugā //
BhāMañj, 15, 34.1 athāgre sahitaḥ kuntyā dhṛtarāṣṭraḥ sahānujaḥ /
BhāMañj, 15, 62.1 tatra priyāsakho rājā kuntyā saha mahāmatiḥ /
BhāMañj, 15, 66.2 śuśoca sānujaḥ kuntīṃ sasutaṃ ca kurūdvaham //
BhāMañj, 16, 43.1 vajrābhidhānaṃ kṛṣṇasya pautraṃ kuntīsutastataḥ /