Occurrences
Mahābhārata
MBh, 1, 1, 60.2 kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt //
MBh, 1, 1, 70.6 jātāḥ pārthās tataḥ sarve kuntyā mādryāśca mantrataḥ /
MBh, 1, 1, 82.1 guruśuśrūṣayā kuntyā yamayor vinayena ca /
MBh, 1, 105, 7.5 kuntyāḥ pāṇḍośca rājendra kuntibhojo mahīpatiḥ /
MBh, 1, 114, 19.2 dideśa kuntyāḥ kauravyo vrataṃ sāṃvatsaraṃ śubham //
MBh, 1, 116, 30.22 kuntyāśca vṛṣṇayo nāthāḥ kuntibhojastathaiva ca /
MBh, 1, 116, 30.37 kuntyāśca vṛṣṇayo nāthā kuntibhojastathaiva ca /
MBh, 1, 125, 13.2 kuntyāḥ prasnavasaṃmiśrair asraiḥ klinnam uro 'bhavat //
MBh, 1, 127, 22.1 kuntyāśca pratyabhijñāya divyalakṣaṇasūcitam /
MBh, 1, 132, 1.5 dāhane sahaputrāyāḥ kuntyā matim akurvata /
MBh, 1, 136, 7.2 purābhyāsakṛtasnehā sakhī kuntyāḥ samā sutaiḥ /
MBh, 1, 137, 14.2 pāṇḍavānāṃ ca kuntyāśca tat sarvaṃ kriyatāṃ dhanaiḥ /
MBh, 1, 143, 19.15 ātmanaśca tathā kuntyā ekoddeśe cakāra sā /
MBh, 1, 143, 27.17 kuntyāḥ paricarantī sā tasyāḥ pārśve 'vasan niśām /
MBh, 1, 144, 3.2 saha kuntyā mahātmāno bibhratastāpasaṃ vapuḥ //
MBh, 1, 145, 5.1 nivedayanti sma ca te bhaikṣaṃ kuntyāḥ sadā niśi /
MBh, 1, 153, 5.1 tataste pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ /
MBh, 1, 196, 8.2 pāṇḍavānāṃ ca sarveṣāṃ kuntyā yuktāni yāni ca /
MBh, 1, 198, 13.1 pāṇḍavānāṃ ca kuntyāśca draupadyāśca viśāṃ pate /
MBh, 2, 16, 1.2 jātasya bhārate vaṃśe tathā kuntyāḥ sutasya ca /
MBh, 3, 254, 18.3 sadā manasvī kṣatradharme niviṣṭaḥ kuntyāḥ prāṇair iṣṭatamo nṛvīraḥ //
MBh, 4, 3, 5.7 adhikaṃ mātur asmākaṃ kuntyāḥ priyataraḥ sadā /
MBh, 4, 18, 18.1 yasmiñ jāte mahābhāge kuntyāḥ śoko vyanaśyata /
MBh, 4, 19, 22.2 anyatra kuntyā bhadraṃ te sādya piṃṣāmi candanam /
MBh, 5, 136, 1.2 kuntyāstu vacanaṃ śrutvā bhīṣmadroṇau mahārathau /
MBh, 5, 136, 2.1 śrutaṃ te puruṣavyāghra kuntyāḥ kṛṣṇasya saṃnidhau /
MBh, 5, 139, 21.2 kuntyāḥ prathamajaṃ putraṃ na sa rājyaṃ grahīṣyati //
MBh, 5, 151, 4.2 kuntyāśca vipulaprajña prajñā kārtsnyena te śrutā //
MBh, 5, 151, 24.1 uktavān devakīputraḥ kuntyāśca vidurasya ca /
MBh, 6, 75, 4.1 adya kuntyāḥ parikleśaṃ vanavāsaṃ ca kṛtsnaśaḥ /
MBh, 7, 106, 8.2 kathaṃ bhīmena yuyudhe kuntyā vākyam anusmaran //
MBh, 7, 114, 67.2 vyāyudhaṃ nāvadhīccainaṃ karṇaḥ kuntyā vacaḥ smaran //
MBh, 7, 142, 17.2 kuntyāḥ smṛtvā vaco rājan satyasaṃdho mahārathaḥ //
MBh, 8, 17, 95.3 smṛtvā kuntyā vaco rājaṃs tata enaṃ vyasarjayat //
MBh, 12, 1, 18.2 mantrasaṃvaraṇenāsmi kuntyā duḥkhena yojitaḥ //
MBh, 12, 1, 21.2 gūḍhotpannaḥ sutaḥ kuntyā bhrātāsmākaṃ ca sodaraḥ //
MBh, 12, 1, 23.2 sa jyeṣṭhaputraḥ kuntyā vai bhrātāsmākaṃ ca mātṛjaḥ //
MBh, 12, 1, 41.2 kuntyā hi sadṛśau pādau karṇasyeti matir mama //
MBh, 12, 5, 11.2 kuntyāśca varadānena māyayā ca śatakratoḥ //
MBh, 14, 89, 26.2 praviveśa pitāmahyāḥ kuntyā bhavanam uttamam //
MBh, 15, 24, 1.2 kuntyāstu vacanaṃ śrutvā pāṇḍavā rājasattama /
MBh, 15, 29, 17.2 kāṅkṣantaṃ darśanaṃ kuntyā gāndhāryāḥ śvaśurasya ca //
MBh, 15, 36, 17.2 kuntyāśca yanmahārāja draupadyāśca hṛdi sthitam //
MBh, 15, 37, 2.1 kuntyā drupadaputryāśca subhadrāyāstathaiva ca /
Bhāratamañjarī
BhāMañj, 1, 539.1 etatkuntyā vacaḥ śrutvā pāṇḍuḥ punarabhāṣata /
BhāMañj, 1, 582.2 iti śrutvā vacaḥ kuntyā madrarājasutāvadat //
BhāMañj, 1, 585.2 ityuktvā pādayoḥ kuntyāḥ papātāyatalocanā //
BhāMañj, 8, 138.2 mithyaiva kuntyā garbhe tvaṃ kṣatriyavyañjano dhṛtaḥ //
BhāMañj, 13, 10.2 kuntyāḥ sadṛśapādo 'sāviti mārdavamāyayau //