Occurrences
Mahābhārata
MBh, 1, 111, 23.2 iti kunti vidur dhīrāḥ śāśvataṃ dharmam āditaḥ //
MBh, 1, 111, 33.1 śṛṇu kunti kathāṃ cemāṃ śāradaṇḍāyanīṃ prati /
MBh, 1, 111, 34.1 puṣpeṇa prayatā snātā niśi kunti catuṣpathe /
MBh, 1, 113, 2.1 evam etat purā kunti vyuṣitāśvaścakāra ha /
MBh, 1, 114, 2.12 vihasya tāṃ tato brūyāḥ kunti kiṃ te dadāmyaham /
MBh, 1, 114, 9.3 kiṃ te kunti dadāmyadya brūhi yat te hṛdi sthitam /
MBh, 1, 114, 29.1 kārtavīryasamaḥ kunti śibitulyaparākramaḥ /
MBh, 1, 114, 34.1 jāmadagnyasamaḥ kunti viṣṇutulyaparākramaḥ /
MBh, 1, 116, 28.1 tasmān me sutayoḥ kunti vartitavyaṃ svaputravat /
MBh, 1, 116, 30.9 ehyehi kunti mā rodīḥ darśayāmi svakautukam /
MBh, 1, 116, 30.57 kunti drakṣyasi putrāṇāṃ pañcānām amitaujasām /
MBh, 1, 117, 23.7 naro mām āviśat kunti viṣṇor ardhaṃ naraṃ viduḥ /
MBh, 5, 135, 2.2 sahasrākṣasamaḥ kunti bhaviṣyatyeṣa te sutaḥ //
MBh, 8, 48, 10.1 tulyo mahātmā tava kunti putro jāto 'diter viṣṇur ivārihantā /
MBh, 15, 22, 25.1 yadā rājyam idaṃ kunti bhoktavyaṃ putranirjitam /
MBh, 15, 38, 22.2 iti kunti vyajānīhi vyetu te mānaso jvaraḥ //