Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kṛṣiparāśara
Maṇimāhātmya
Mukundamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 68, 13.83 smitena kundasadṛśīṃ padmagarbhasamatvacam /
MBh, 3, 21, 30.1 tato gokṣīrakundendumṛṇālarajataprabham /
MBh, 3, 119, 4.1 tato gokṣīrakundendumṛṇālarajataprabhaḥ /
MBh, 7, 91, 17.2 vāyuvegasamāḥ saṃkhye kundendurajataprabhāḥ //
MBh, 7, 115, 21.1 tato 'vahan saindhavāḥ sādhu dāntā gokṣīrakundenduhimaprakāśāḥ /
MBh, 13, 14, 30.1 badarīkundapunnāgair aśokāmrātimuktakaiḥ /
MBh, 13, 14, 106.1 haṃsakundendusadṛśaṃ mṛṇālakumudaprabham /
Rāmāyaṇa
Rām, Ār, 71, 22.1 mālatīkundagulmaiś ca bhaṇḍīrair niculais tathā /
Rām, Ki, 1, 36.2 mādhavyo gandhapūrṇāś ca kundagulmāś ca sarvaśaḥ //
Amarakośa
AKośa, 1, 83.2 mukundakundanīlāśca kharvaśca nidhayo nava //
AKośa, 2, 170.1 vālukaṃ cātha pālaṅkyāṃ mukundaḥ kundakundurū /
Amaruśataka
AmaruŚ, 1, 40.1 dīrghā vandanamālikā viracitā hṛṣṭyaiva nendīvaraiḥ puṣpāṇāṃ prakaraḥ smitena racito no kundajātyādibhiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 30.1 kundendudhavalaṃ śālim aśnīyāj jāṅgalaiḥ palaiḥ /
AHS, Utt., 12, 17.1 śaṅkhendukundakusumaiḥ kumudairiva cācitam /
AHS, Utt., 12, 20.1 śaṅkhakundendukumudasphaṭikopamaśuklimā /
AHS, Utt., 39, 123.1 jīrṇaśālyodanaṃ jīrṇe śaṅkhakundendupāṇḍuram /
Bodhicaryāvatāra
BoCA, 10, 10.1 patitasakalamāṃsāḥ kundavarṇāsthidehā dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 8.1 athālikulanīlāgravilasatkundakānanam /
BKŚS, 18, 511.1 kadambamālatīkundamādhavīmallikādayaḥ /
BKŚS, 22, 16.2 utsaṅge dārikā nyastā virājatkundamālikā //
BKŚS, 22, 17.1 kasyeyaṃ kundamāleti sa bhāryām anuyuktavān /
BKŚS, 22, 18.1 tena coktam idaṃ yādṛg bālikā kundamālikā /
BKŚS, 22, 21.1 kasyeyaṃ kundamāleti tām apṛcchad yataḥ pitā /
BKŚS, 22, 263.1 kundaśubhraparīdhānā śaṅkhasphaṭikamaṇḍanā /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 10, 28.1 aviralaphalinīvanaprasūnaḥ kusumitakundasugandhigandhavāhaḥ /
Kāvyādarśa
KāvĀ, 1, 56.1 candre śaranniśottaṃse kundastabakavibhrame /
KāvĀ, Dvitīyaḥ paricchedaḥ, 99.2 cakravālādrikuñjeṣu kundabhāso guṇāś ca te //
Kāvyālaṃkāra
KāvyAl, 2, 61.2 gokṣīrakundahalināṃ viśuddhyā sadṛśaṃ yaśaḥ //
Kūrmapurāṇa
KūPur, 1, 41, 28.1 rathastricakraḥ somasya kundābhāstasya vājinaḥ /
KūPur, 2, 40, 26.1 vṛṣabhaṃ yaḥ prayaccheta tatra kundendusaprabham /
KūPur, 2, 43, 36.2 śaṅkhakundanibhāścānye jātyañjananibhāḥ pare //
Liṅgapurāṇa
LiPur, 1, 74, 27.2 kundagokṣīrasaṃkāśaṃ liṅgaṃ yaḥ sthāpayennaraḥ //
LiPur, 1, 82, 84.2 kundendusadṛśākāraḥ kuṃbhakundendubhūṣaṇaḥ //
LiPur, 1, 82, 84.2 kundendusadṛśākāraḥ kuṃbhakundendubhūṣaṇaḥ //
LiPur, 1, 82, 98.1 vīrabhadro mahātejā himakundendusannibhaḥ /
LiPur, 2, 5, 101.2 dantapaṅktibhiratyarthaṃ kundakuḍmalasannibhaiḥ //
Matsyapurāṇa
MPur, 62, 23.2 kundakuṅkumapuṣpaistu devīṃ māghe tu pūjayet /
MPur, 118, 11.2 mucukundaistathā kundairāṭarūṣaparūṣakaiḥ //
MPur, 139, 46.1 candro'tha kundakusumākarahāravarṇo jyotsnāvitānarahito 'bhrasamānavarṇaḥ /
MPur, 161, 63.1 mandārakundalaktāśca pataṅgāḥ kuṭajāstathā /
Meghadūta
Megh, Pūrvameghaḥ, 51.2 kundakṣepānugamadhukaraśrīmuṣām ātmabimbaṃ pātrīkurvan daśapuravadhūnetrakautūhalānām //
Megh, Uttarameghaḥ, 2.1 haste līlākamalam alake bālakundānuviddhaṃ nītā lodhraprasavarajasā pāṇḍutām ānane śrīḥ /
Megh, Uttarameghaḥ, 54.2 sābhijñānaprahitakuśalais tadvacobhir mamāpi prātaḥ kundaprasavaśithilaṃ jīvitaṃ dhārayethāḥ //
Suśrutasaṃhitā
Su, Cik., 30, 18.1 ajā mahauṣadhī jñeyā śaṅkhakundendupāṇḍurā /
Su, Utt., 7, 30.2 śleṣmaṇā bahalaṃ snigdhaṃ śaṅkhakundendupāṇḍuram //
Su, Utt., 51, 38.1 śirīṣakadalīkundapuṣpaṃ māgadhikāyutam /
Su, Utt., 60, 35.1 atimuktakakundābjaiḥ puṣpaiśca vitaredbalim /
Trikāṇḍaśeṣa
TriKŚ, 2, 63.1 kunde syād voraṭaḥ puṃsi graiṣmī tu navamālikā /
Viṣṇupurāṇa
ViPur, 2, 12, 1.2 rathastricakraḥ somasya kundābhāstasya vājinaḥ /
ViPur, 5, 17, 23.1 haṃsakundendudhavalaṃ nīlāmbaradharaṃ dvija /
ViPur, 5, 18, 36.2 kundāmalāṅgam unnidrapadmapatrāruṇekṣaṇam //
ViPur, 5, 20, 45.1 kiṃ na paśyasi kundendumṛṇāladhavalānanam /
ViPur, 6, 3, 34.1 śaṅkhakundanibhāś cānye jātyañjananibhās tathā /
Śatakatraya
ŚTr, 2, 100.1 praduyatprauḍhapriyaṅgudyutibhṛti vikasatkundamādyaddvirephe kāle prāleyavātapracalavilasitodāramandāradhāmni /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 2.1 manoharaiś candanarāgagaurais tuṣārakundendunibhaiś ca hāraiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 25.1 kundaiḥ savibhramavadhūhasitāvadātair uddyotitānyupavanāni manoharāṇi /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 31.1 parabhṛtakalagītair hlādibhiḥ sadvacāṃsi smitadaśanamayūkhānkundapuṣpaprabhābhiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 36.1 raktāśokavikalpitādharamadhur mattadvirephasvanaḥ kundāpīḍaviśuddhadantanikaraḥ protphullapadmānanaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 107.2 mukundakundanīlāśca kharvaśca nidhayo nava //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 44.1 te vā amuṣya vadanāsitapadmakośam udvīkṣya sundaratarādharakundahāsam /
BhāgPur, 3, 21, 42.2 kundamandārakuṭajaiś cūtapotair alaṃkṛtam //
BhāgPur, 4, 6, 15.2 pāṭalāśokabakulaiḥ kundaiḥ kurabakair api //
Bhāratamañjarī
BhāMañj, 5, 415.2 hayānāṃ śyāmakarṇānāṃ himakundenduvarcasām //
BhāMañj, 13, 1378.1 indukundāṅkurākārasukumāratarākṛtim /
Garuḍapurāṇa
GarPur, 1, 11, 42.2 cakraṃ sūryasahasrābhaṃ śrīvatsaḥ kundasannibhaḥ //
GarPur, 1, 31, 9.2 śaṅkhacakrasamāyuktaṃ kundendudhavalaṃ harim //
GarPur, 1, 34, 11.1 śaṅkhakundendudhavalaṃ mṛṇālarajataprabham /
GarPur, 1, 53, 2.1 mukundakundau nīlaśca śaṅkhaścaivāparo nidhiḥ /
GarPur, 1, 58, 22.2 rathastricakraḥ somasya kundābhāstasya vājinaḥ //
GarPur, 1, 65, 100.1 kundapuṣpasamā dantā bhāṣitaṃ kokilāsamam /
GarPur, 1, 92, 4.1 kundagokṣīradhavalo harirdhyeyo mumukṣubhiḥ /
GarPur, 1, 117, 3.1 māghe naṭeśvarāyārcya kundairmauktikamālayā /
GarPur, 1, 120, 4.2 kundaiḥ kṛtvā dantakāṣṭhaṃ jīvāśaḥ śaṣkulīpradaḥ //
Gītagovinda
GītGov, 10, 21.2 nāsā abhyeti tilaprasūnapadavīm kundābhadanti priye prāyaḥ tvanmukhasevayā vijayate viśvam saḥ puṣpāyudhaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
Maṇimāhātmya
MaṇiMāh, 1, 56.1 kundapuṣpapratīkāśas tulyatve vartulaḥ priye /
Mukundamālā
MukMā, 1, 1.1 vande mukundamaravindadalāyatākṣaṃ kundenduśaṅkhadaśanaṃ śiśugopaveṣam /
Rasamañjarī
RMañj, 2, 42.3 antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //
Rasaprakāśasudhākara
RPSudh, 1, 2.1 kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām /
Rasaratnasamuccaya
RRS, 10, 90.1 tagaraḥ kuṭajaḥ kundo guñjā jīvantikā tathā /
Rasaratnākara
RRĀ, V.kh., 8, 11.2 tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham //
RRĀ, V.kh., 8, 25.2 tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham //
RRĀ, V.kh., 8, 27.1 tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham /
RRĀ, V.kh., 8, 49.2 jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham //
RRĀ, V.kh., 8, 56.3 śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 65.0 drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham //
RRĀ, V.kh., 8, 103.3 tārārdhena samāvartya śaṃkhakundendusannibham //
RRĀ, V.kh., 8, 107.2 tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham //
RRĀ, V.kh., 8, 112.2 tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham //
RRĀ, V.kh., 8, 118.3 tattāraṃ jāyate śuddhaṃ himakundendusannibham /
RRĀ, V.kh., 9, 114.3 sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham //
RRĀ, V.kh., 13, 69.0 śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet //
RRĀ, V.kh., 14, 92.2 śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 14, 95.2 tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham //
RRĀ, V.kh., 14, 105.3 jāyate rajataṃ divyaṃ śaṃkhakundendusannibham //
RRĀ, V.kh., 15, 114.2 koṭibhāgena tattāraṃ bhavetkuṃdendusannibham //
RRĀ, V.kh., 18, 82.0 drute baṃge tu tattāraṃ bhavetkuṃdendusannibham //
RRĀ, V.kh., 20, 77.0 deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham //
RRĀ, V.kh., 20, 98.1 tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham /
Rasendracūḍāmaṇi
RCūM, 9, 25.1 tagaraḥ kuṭajaṃ kundo guñjā jīvantikā tathā /
Rasendrasārasaṃgraha
RSS, 1, 74.2 antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahniṃ dṛḍhaṃ ghasraṃ grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //
RSS, 1, 259.1 dagdhottīrṇaṃ suśītaṃ yannirmalaṃ kundasannibham /
Rasārṇava
RArṇ, 14, 91.2 tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //
RArṇ, 14, 93.1 andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusaṃnibham /
RArṇ, 14, 95.2 tataśca jāyate bhasma śaṅkhakundendusaṃnibham //
RArṇ, 14, 104.1 tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham /
RArṇ, 14, 118.2 tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham //
RArṇ, 17, 115.2 viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //
RArṇ, 18, 68.2 tatkṣaṇājjāyate bhasma śaṅkhakundendusannibham //
Rājanighaṇṭu
RājNigh, Kar., 11.1 hayārir vīrakaḥ kundaḥ śakundaḥ śvetapuṣpakaḥ /
RājNigh, Kar., 110.1 kundas tu makarandaś ca mahāmodo manoharaḥ /
RājNigh, Kar., 112.1 kundo 'timadhuraḥ śītaḥ kaṣāyaḥ kaiśyabhāvanaḥ /
Skandapurāṇa
SkPur, 13, 85.1 pakvabimbādharapuṭā kundadantaprahāsinī /
Vetālapañcaviṃśatikā
VetPV, Intro, 8.1 himakundendutulyābhaḥ śaracchītāṃśunirmalaḥ /
Ānandakanda
ĀK, 1, 2, 29.1 māgadhīkundakuravatilake śatapatrake /
ĀK, 1, 9, 20.2 bhasmībhavati sūtendraḥ śaṅkhakundendusannibhaḥ //
ĀK, 1, 15, 358.2 dhyātvā kundendukarpūrasaṃkāśāṃ dhavalāṃbarām //
ĀK, 1, 20, 4.1 kundāgradantasubhagapallavādharaśobhita /
ĀK, 1, 21, 38.1 śaṅkhakundendudhavalāṃ makuṭendukalādharām /
ĀK, 1, 23, 674.1 tacchulbaṃ jāyate tāraṃ śaṅkhakundendusannibham /
ĀK, 1, 23, 675.2 andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusannibham //
ĀK, 1, 23, 678.1 tataśca jāyate bhasma śaṅkhakundendusannibham /
ĀK, 1, 23, 687.1 tatsarvaṃ jārayedbhasma śaṅkhakundendusannibham /
ĀK, 1, 23, 698.2 tatsarvaṃ jāyate bhasma śaṅkhakundendusannibham //
ĀK, 2, 8, 186.2 śaṅkhakundendusaṅkāśaṃ satvaṃ vaikrāntajaṃ bhavet //
Āryāsaptaśatī
Āsapt, 2, 623.1 sulabheṣu kamalakesaraketakamākandakundakusumeṣu /
Śyainikaśāstra
Śyainikaśāstra, 7, 10.2 kundaprabhāṇi bhaktāni bhakṣayedanuyāyibhiḥ //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 50.0 kundurustu mukundaḥ syātsugandhaḥ kunda ityapi //
Gheraṇḍasaṃhitā
GherS, 3, 72.1 śaṅkhendupratimaṃ ca kundadhavalaṃ tattvaṃ kilālaṃ śubhaṃ tat pīyūṣavakārabījasahitaṃ yuktaṃ sadā viṣṇunā /
Haribhaktivilāsa
HBhVil, 5, 178.1 sindūrasundaratarādharam indukundamandāramandahasitadyutidīpitāṅgam /
HBhVil, 5, 203.4 śaṅkhendukundadhavalaṃ sakalāgamajñaṃ saudāmanītatipiṅgajaṭākalāpam /
Kokilasaṃdeśa
KokSam, 1, 82.1 pārśvādasya pracalitavataḥ pāvanānāharantaḥ kundasvacchān vṛṣapatimukhāsaktaromanthaphenān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 3.2 hārakundendusaṃkāśaṃ bakaṃ gokṣīrapāṇḍuram //
SkPur (Rkh), Revākhaṇḍa, 14, 55.1 tatastasyā vyavardhanta daṃṣṭrāḥ kundendusannibhāḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 3.1 nīlotpalābhāḥ kvacidaṃjanābhā gokṣīrakundendunibhāśca kecit /
SkPur (Rkh), Revākhaṇḍa, 28, 54.1 kācitkundenduvarṇābhā nīlaratnavibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 97, 147.2 mucukundena kundena kuśajātīprasūnakaiḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 106.1 śaṅkhakundenduśvetāṅgas tālabhid dhenukāntakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 113.2 sunāsaḥ kundadaśano lasatkokanadādharaḥ //