Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Vaikhānasagṛhyasūtra
Śatapathabrāhmaṇa
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaratnākara
Skandapurāṇa
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 8, 10, 28.2 tasyāḥ kubero vaiśravaṇo vatsa āsīd āmapātraṃ pātram /
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 2, 5, 9.4 kuberāya svāhā mahārājāya svāhā vaiśravaṇāya svāheti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 41, 1.0 śaṅkhāya bābhravyāya śaṅkho bābhravyo dakṣāya kātyāyanaya ātreyāya dakṣaḥ kātyāyanir ātreyaḥ kaṃsāya vārakaye kaṃso vārakiḥ proṣṭhapādāya vārakyāya proṣṭhapādo vārakyaḥ kaṃsāya vārakyāya kaṃso vārakyo jayantāya vārakyāya jayanto vārakyaḥ kuberāya vārakyāya kubero vārakyo jayantāya vārakyāya jayanto vārakyo janaśrutāya vārakyāya janaśruto vārakyaḥ sudattāya pārāśaryāya sudattaḥ pārāśaryo 'ṣāḍhāyottarāya pārāśaryāyāṣāḍha uttaraḥ pārāśaryo vipaścite śakunimitrāya pārāśaryāya vipaścicchakunimitraḥ pārāśaryo jayantāya pārāśaryāya jayantaḥ pārāśaryaḥ //
JUB, 3, 41, 1.0 śaṅkhāya bābhravyāya śaṅkho bābhravyo dakṣāya kātyāyanaya ātreyāya dakṣaḥ kātyāyanir ātreyaḥ kaṃsāya vārakaye kaṃso vārakiḥ proṣṭhapādāya vārakyāya proṣṭhapādo vārakyaḥ kaṃsāya vārakyāya kaṃso vārakyo jayantāya vārakyāya jayanto vārakyaḥ kuberāya vārakyāya kubero vārakyo jayantāya vārakyāya jayanto vārakyo janaśrutāya vārakyāya janaśruto vārakyaḥ sudattāya pārāśaryāya sudattaḥ pārāśaryo 'ṣāḍhāyottarāya pārāśaryāyāṣāḍha uttaraḥ pārāśaryo vipaścite śakunimitrāya pārāśaryāya vipaścicchakunimitraḥ pārāśaryo jayantāya pārāśaryāya jayantaḥ pārāśaryaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 2.0 yathādiśaṃ tannāmādinā digdevatās tarpayatīndraṃ tarpayāmi yamaṃ tarpayāmi varuṇaṃ tarpayāmi kuberaṃ tarpayāmyagniṃ tarpayāmi nirṛtiṃ tarpayāmi vāyuṃ tarpayāmīśānaṃ tarpayāmi //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Avadānaśataka
AvŚat, 3, 3.10 tathā hy asau śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavavipralabdho 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate sma /
AvŚat, 13, 1.5 tāni devatāsahasrāṇy āyācante tadyathā śivavaruṇakuberavāsavādīni /
AvŚat, 14, 1.3 tato janakāyo rogaiḥ pīḍitaḥ tāni tāni devatāsahasrāṇy āyācate śivavaruṇakuberavāsavādīni /
AvŚat, 21, 2.3 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
Buddhacarita
BCar, 4, 10.2 kuberasyāpi cākrīḍaṃ prāgeva vasudhāmimām //
Carakasaṃhitā
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Lalitavistara
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
LalVis, 11, 7.1 rūpaṃ vaiśravaṇātirekavapuṣaṃ vyaktaṃ kubero hyayaṃ āho vajradharasya caiva pratimā candro 'tha sūryo hyayam /
Mahābhārata
MBh, 1, 69, 4.1 mahendrasya kuberasya yamasya varuṇasya ca /
MBh, 1, 111, 7.1 udyānāni kuberasya samāni viṣamāṇi ca /
MBh, 1, 158, 12.2 ahaṃ hi mānī cerṣyuśca kuberasya priyaḥ sakhā //
MBh, 1, 189, 3.1 tatastu śakro varuṇaḥ kuberaḥ sādhyā rudrā vasavaścāśvinau ca /
MBh, 2, 6, 16.2 varuṇaṃ ca kuberaṃ ca sabhāyāṃ paryupāsate //
MBh, 2, 9, 25.2 dṛṣṭapūrvā sabhā ramyā kuberasya sabhāṃ śṛṇu //
MBh, 2, 52, 3.1 sa rājagṛham āsādya kuberabhavanopamam /
MBh, 3, 42, 7.2 kuberaḥ samanuprāpto yakṣair anugataḥ prabhuḥ //
MBh, 3, 79, 6.2 kubereṇa yathā hīnaṃ vanaṃ caitrarathaṃ tathā //
MBh, 3, 87, 3.2 jajñe dhanapatir yatra kubero naravāhanaḥ //
MBh, 3, 89, 12.2 yamāt kuberād varuṇād indrācca kurunandana /
MBh, 3, 140, 4.2 yatra māṇicaro yakṣaḥ kuberaścāpi yakṣarāṭ //
MBh, 3, 140, 9.1 kuberasacivāścānye raudrā maitrāś ca rākṣasāḥ /
MBh, 3, 140, 11.2 nāgāḥ suparṇā gandharvāḥ kuberasadanaṃ prati //
MBh, 3, 151, 2.1 kuberabhavanābhyāśe jātāṃ parvatanirjhare /
MBh, 3, 151, 7.1 ākrīḍaṃ yakṣarājasya kuberasya mahātmanaḥ /
MBh, 3, 152, 4.2 ākrīḍo 'yaṃ kuberasya dayitaḥ puruṣarṣabha /
MBh, 3, 152, 10.2 neyaṃ bhavanam āsādya kuberasya mahātmanaḥ //
MBh, 3, 153, 21.2 uddeśajñāḥ kuberasya nalinyā bharatarṣabha //
MBh, 3, 153, 31.2 viditāś ca kuberasya tatas te narapuṃgavāḥ /
MBh, 3, 158, 9.1 kuberasadanaṃ dṛṣṭvā rākṣasāṃś ca nipātitān /
MBh, 3, 158, 14.2 sahitāḥ pratyapadyanta kuberasadanaṃ prati //
MBh, 3, 158, 30.1 kuberas tu mahāsattvān pāṇḍoḥ putrān mahārathān /
MBh, 3, 158, 39.2 āsīt tasyām avasthāyāṃ kuberam api paśyataḥ //
MBh, 3, 159, 25.3 prādhvaṃ kṛtvā namaścakre kuberāya vṛkodaraḥ //
MBh, 3, 159, 31.1 pakṣiṇām iva nirghoṣaḥ kuberasadanaṃ prati /
MBh, 3, 161, 5.1 sākṣāt kubereṇa kṛtāś ca tasmin nagottame saṃvṛtakūlarodhasaḥ /
MBh, 3, 164, 13.1 etasminn eva kāle tu kubero naravāhanaḥ /
MBh, 3, 173, 13.1 idaṃ tu śakyaṃ satataṃ narendra prāptuṃ tvayā yallabhase kuberāt /
MBh, 3, 174, 2.2 kuberakāntaṃ bharatarṣabhāṇāṃ mahīdharaṃ vāridharaprakāśam //
MBh, 3, 174, 9.2 kuberakāntāṃ nalinīṃ viśokāḥ saṃpaśyamānāḥ surasiddhajuṣṭām //
MBh, 3, 229, 19.2 kuberabhavanād rājann ājagāma gaṇāvṛtaḥ //
MBh, 3, 259, 2.2 kuberas tatprasādārthaṃ yatate sma sadā nṛpa //
MBh, 3, 273, 10.1 idam ambhaḥ kuberas te mahārājaḥ prayacchati /
MBh, 4, 2, 20.15 kubera iva yakṣāṇāṃ mṛgāṇāṃ kesarī yathā /
MBh, 4, 5, 24.17 brahmāṇam indraṃ varadaṃ kuberaṃ varuṇānilau /
MBh, 4, 51, 11.2 tathā dhātur vidhātuśca kuberasya yamasya ca //
MBh, 5, 16, 27.2 evaṃ vadatyaṅgirasāṃ variṣṭhe bṛhaspatau lokapālaḥ kuberaḥ /
MBh, 5, 16, 31.1 indro 'bravīd bhavatu bhavān apāṃ patir yamaḥ kuberaśca mahābhiṣekam /
MBh, 5, 16, 33.2 kuberaṃ sarvayakṣāṇāṃ dhanānāṃ ca prabhuṃ tathā //
MBh, 5, 18, 2.2 yamaśca varuṇaścaiva kuberaśca dhaneśvaraḥ //
MBh, 5, 29, 14.2 yamo rājā vaiśravaṇaḥ kubero gandharvayakṣāpsarasaśca śubhrāḥ /
MBh, 5, 62, 24.1 āśīviṣai rakṣyamāṇaṃ kuberadayitaṃ bhṛśam /
MBh, 5, 137, 15.1 kuberasadanaṃ prāpya tato ratnānyavāpya ca /
MBh, 5, 153, 12.2 kubera iva yakṣāṇāṃ marutām iva vāsavaḥ //
MBh, 5, 193, 30.1 kasyacit tvatha kālasya kubero naravāhanaḥ /
MBh, 6, 7, 21.1 tasmāt kubero bhagavāṃścaturthaṃ bhāgam aśnute /
MBh, 6, 7, 32.1 gandhamādanaśṛṅgeṣu kuberaḥ saha rākṣasaiḥ /
MBh, 6, 46, 7.2 varuṇaḥ pāśabhṛccāpi kubero vā gadādharaḥ //
MBh, 7, 5, 25.2 kubera iva yakṣāṇāṃ marutām iva vāsavaḥ //
MBh, 7, 53, 43.1 yamāt kuberād varuṇād rudrād indrācca yanmayā /
MBh, 7, 57, 23.2 kuberasya vihāre ca nalinīṃ padmabhūṣitām //
MBh, 7, 155, 16.1 vāsavo vā kubero vā varuṇo vā jaleśvaraḥ /
MBh, 8, 26, 60.1 yamavaruṇakuberavāsavā vā yadi yugapat sagaṇā mahāhave /
MBh, 8, 68, 11.1 kuberavaivasvatavāsavānāṃ tulyaprabhāvāmbupateś ca vīrāḥ /
MBh, 9, 46, 25.1 yatra rājñā kubereṇa varā labdhāśca puṣkalāḥ /
MBh, 12, 5, 13.2 kuberadroṇayoścaiva kṛpasya ca mahātmanaḥ //
MBh, 12, 44, 10.2 kuberabhavanaprakhyaṃ maṇihemavibhūṣitam //
MBh, 12, 67, 25.2 sukhe dhāsyasi naḥ sarvān kubera iva nairṛtān //
MBh, 12, 122, 28.1 dhanānāṃ rakṣasāṃ cāpi kuberam api ceśvaram /
MBh, 12, 137, 102.1 iṣṭeṣu visṛjatyarthān kubera iva kāmadaḥ /
MBh, 12, 278, 12.1 kubera uvāca /
MBh, 13, 14, 155.3 kuberaḥ sarvayakṣāṇāṃ kratūnāṃ viṣṇur ucyase //
MBh, 13, 60, 25.1 kuberam iva rakṣāṃsi śatakratum ivāmarāḥ /
MBh, 14, 8, 4.2 yamaśca varuṇaścaiva kuberaśca sahānugaḥ //
MBh, 14, 8, 7.1 ramate bhagavāṃstatra kuberānucaraiḥ saha /
MBh, 14, 8, 11.1 rakṣyante te kuberasya sahāyair udyatāyudhaiḥ /
MBh, 14, 8, 11.2 cikīrṣadbhiḥ priyaṃ rājan kuberasya mahātmanaḥ //
MBh, 14, 43, 10.2 kuberaḥ sarvayakṣāṇāṃ devatānāṃ puraṃdaraḥ /
MBh, 14, 64, 6.1 yakṣendrāya kuberāya maṇibhadrāya caiva ha /
MBh, 15, 27, 11.1 tataḥ kuberabhavanaṃ gāndhārīsahito nṛpaḥ /
MBh, 18, 5, 24.1 bhavanaṃ ca mahendrasya kuberasya ca dhīmataḥ /
Manusmṛti
ManuS, 7, 7.2 sa kuberaḥ sa varuṇaḥ sa mahendraḥ prabhāvataḥ //
ManuS, 7, 42.2 kuberaś ca dhanaiśvaryaṃ brāhmaṇyaṃ caiva gādhijaḥ //
Rāmāyaṇa
Rām, Ay, 85, 41.2 āgur viṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ //
Rām, Ay, 92, 9.2 yasmin vasati kākutsthaḥ kubera iva nandane //
Rām, Ki, 42, 20.2 kuberabhavanaṃ divyaṃ nirmitaṃ viśvakarmaṇā //
Rām, Ki, 42, 34.1 aupavāhyaḥ kuberasya sārvabhauma iti smṛtaḥ /
Rām, Su, 2, 20.2 acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā //
Rām, Su, 5, 40.2 manoramam asaṃbādhaṃ kuberabhavanaṃ yathā //
Rām, Su, 7, 8.1 yā ca rājñaḥ kuberasya yamasya varuṇasya ca /
Rām, Su, 7, 11.1 pareṇa tapasā lebhe yat kuberaḥ pitāmahāt /
Rām, Su, 7, 11.2 kuberam ojasā jitvā lebhe tad rākṣaseśvaraḥ //
Rām, Su, 19, 30.1 giriṃ kuberasya gato 'thavālayaṃ sabhāṃ gato vā varuṇasya rājñaḥ /
Rām, Yu, 28, 20.1 kuberaṃ tu yadā rāma rāvaṇaḥ pratyayudhyata /
Rām, Yu, 51, 39.2 tān ahaṃ yodhayiṣyāmi kuberavaruṇāvapi //
Rām, Yu, 57, 31.2 virarāja gadāpāṇiḥ kubera iva saṃyuge //
Rām, Yu, 63, 38.1 prahrādabalivṛtraghnakuberavaruṇopama /
Rām, Yu, 78, 15.1 kubereṇa svayaṃ svapne yad dattam amitātmanā /
Rām, Yu, 109, 9.2 mama bhrātuḥ kuberasya rāvaṇenāhṛtaṃ balāt //
Rām, Yu, 110, 23.2 prahṛṣṭaśca pratītaśca babhau rāmaḥ kuberavat //
Amarakośa
AKośa, 1, 79.1 kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ /
AKośa, 1, 90.1 kubera īśaḥ patayaḥ pūrvādīnāṃ diśāṃ kramāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 41.1 atha prasāritakaraḥ kubero nalakūbaram /
BKŚS, 6, 7.1 vāhanena nareṇaiva kubero naravāhanaḥ /
BKŚS, 14, 4.2 yaḥ kuberādhikasvo 'pi niḥsva eva dinātyaye //
BKŚS, 15, 114.2 jñātāḥ kila kubereṇa kauverīṃ prasthitā diśam //
BKŚS, 15, 115.1 kuberasyāpi kiṃ nāsti tena te gurudakṣiṇām /
Daśakumāracarita
DKCar, 2, 4, 121.0 krūrā khalu tārāvalī yā tvāmupalabhyāpi tattvataḥ kuberād asamarpya mahyamarpitavatī devyai vasumatyai saiva vā sadṛśakāriṇī //
Divyāvadāna
Divyāv, 1, 5.0 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnāyācate ārāmadevatāṃ vanadevatāṃ śṛṅgāṭakadevatāṃ balipratigrāhikāṃ devatām //
Divyāv, 2, 435.0 śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ //
Divyāv, 18, 59.1 yatastairvaṇigbhirmaraṇabhayabhītaiḥ śivavaruṇakuberamahendropendrādayo devā jīvitaparitrāṇārtham āyācitumārabdhāḥ //
Harṣacarita
Harṣacarita, 1, 252.1 teṣu caivam utpadyamāneṣu saṃsarati ca saṃsāre yātsu yugeṣu avatīrṇe kalau vahatsu vatsareṣu vrajatsu vāsareṣu atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe //
Kumārasaṃbhava
KumSaṃ, 2, 22.1 kuberasya manaḥśalyaṃ śaṃsatīva parābhavam /
KumSaṃ, 3, 25.1 kuberaguptāṃ diśam uṣṇaraśmau gantuṃ pravṛtte samayaṃ vilaṅghya /
KumSaṃ, 7, 30.1 tāvad varasyāpi kuberaśaile tatpūrvapāṇigrahaṇānurūpam /
Kūrmapurāṇa
KūPur, 1, 46, 4.2 nivāsaḥ koṭiyakṣāṇāṃ kuberasya ca dhīmataḥ /
KūPur, 2, 6, 24.2 so 'pīśvaraniyogena kubero vartate sadā //
KūPur, 2, 7, 10.2 kuberaḥ sarvayakṣāṇāṃ gaṇeśānāṃ ca vīrakaḥ //
KūPur, 2, 36, 29.2 prāṇāṃstatra parityajya kuberānucaro bhavet //
Liṅgapurāṇa
LiPur, 1, 50, 11.2 piśācake kuberasya harikūṭe harergṛham //
LiPur, 1, 50, 16.2 kuberasya ca somasya tathānyeṣāṃ mahātmanām //
LiPur, 1, 51, 20.1 kailāso yakṣarājasya kuberasya mahātmanaḥ /
LiPur, 1, 51, 22.2 suvarṇamaṇisopānā kuberaśikhare śubhe //
LiPur, 1, 84, 62.1 vāyor yaṣṭiṃ kuberasya gadāṃ lokaprapūjitām /
LiPur, 1, 92, 57.1 kubero'tra mama kṣetre mayi sarvārpitakriyaḥ /
LiPur, 1, 98, 37.2 kuberabandhuḥ śrīkaṇṭho lokavarṇottamottamaḥ //
LiPur, 2, 28, 54.2 kuberāyeśvarāyātha viṣṇave brahmaṇe punaḥ //
LiPur, 2, 46, 4.1 vāyoḥ somasya yakṣasya kuberasyāmitātmanaḥ /
LiPur, 2, 46, 19.1 pitaro munayaḥ sarve kuberādyāśca suprabhāḥ /
Matsyapurāṇa
MPur, 47, 30.2 saptarṣayaḥ kuberaśca yakṣo māṇicarastathā /
MPur, 55, 32.1 idaṃ vasiṣṭhena purārjunena kṛtaṃ kubereṇa puraṃdareṇa /
MPur, 121, 2.2 tasminnivasati śrīmānkuberaḥ saha guhyakaiḥ //
MPur, 121, 18.1 kuberānucarastasminprahetitanayo vaśī /
MPur, 121, 63.1 kuberānucarā hyete catvārastatsamāśritāḥ /
MPur, 137, 32.2 yamavaruṇakuberaṣaṇmukhaistatsaha gaṇapairapi hanmi tāvadeva //
Nāṭyaśāstra
NāṭŚ, 1, 61.1 viṣṇuḥ siṃhāsanaṃ caiva kubero mukuṭaṃ tathā /
Suśrutasaṃhitā
Su, Sū., 19, 23.2 tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ jighāṃsūni vā kadācit //
Viṣṇupurāṇa
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 5, 36, 12.2 reme yaduvaraśreṣṭhaḥ kubera iva mandare //
Abhidhānacintāmaṇi
AbhCint, 1, 43.1 garuḍo gandharvo yakṣeṭ kubero varuṇo 'pi ca /
AbhCint, 2, 83.2 varuṇo vāyukuberāvīśānaśca yathākramam //
AbhCint, 2, 103.2 paulastyavaiśravaṇaratnakarāḥ kuberayakṣau nṛdharmadhanadau naravāhanaśca //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 3.2 sa tairvyarocata nṛpaḥ kubera iva guhyakaiḥ //
BhāgPur, 4, 1, 37.1 tasya yakṣapatir devaḥ kuberas tv iḍaviḍāsutaḥ /
BhāgPur, 4, 22, 59.2 kubera iva kośāḍhyo guptārtho varuṇo yathā //
Bhāratamañjarī
BhāMañj, 5, 654.1 tato viditavṛttāntaḥ kuberastamabhāṣata /
BhāMañj, 13, 304.2 kubero bharaṇe rājā prāyaścitteṣu pāvakaḥ //
BhāMañj, 13, 324.2 yayau vayasyaṃ rudrasya kuberaṃ jetumojasā //
BhāMañj, 13, 326.1 tataḥ prāptāḥ kubereṇa dattāṃ vasumatīṃ nṛpaḥ /
BhāMañj, 13, 1379.2 atikramya kuberasya bhavanaṃ bhavasevitam //
Garuḍapurāṇa
GarPur, 1, 15, 24.1 kuberasya patiścaiva nakṣatrāṇāṃ patistathā /
GarPur, 1, 15, 54.2 indrasya kāraṇaṃ caiva kuberasya ca kāraṇam //
GarPur, 1, 116, 3.1 vaiśvānaraḥ pratipadi kuberaḥ pūjito 'rthadaḥ /
Kathāsaritsāgara
KSS, 1, 1, 59.1 vindhyāṭavyāṃ kuberasya śāpātprāptaḥ piśācatām /
KSS, 2, 2, 42.2 sa ca yakṣaḥ kuberasya śāpāt siṃhatvamāgataḥ //
KSS, 3, 5, 107.1 tataḥ kuberatilakām alakāsaṅgaśaṃsinīm /
Mātṛkābhedatantra
MBhT, 5, 14.1 pratyahaṃ parameśāni kubero dīyate vasu /
MBhT, 5, 41.2 tasya vittaṃ vilokyaiva kubero 'pi tiraskṛtaḥ //
Rasaratnākara
RRĀ, Ras.kh., 4, 94.1 oṃ namo māya gaṇapataye bhūpataye kuberāya svāhā iti bhakṣaṇamantraḥ /
Skandapurāṇa
SkPur, 2, 24.1 utpattiryakṣarājasya kuberasya ca dhīmataḥ /
Tantrāloka
TĀ, 8, 55.1 kuberaḥ karmadevāśca tathā tatsādhakā api /
Ānandakanda
ĀK, 1, 2, 140.1 tāmrabaddhaṃ ramāvāṇīkuberendrajalādhipāḥ /
ĀK, 1, 15, 131.1 oṃ namo māyāgaṇapataye kuberāya svāhā /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 83.1 kuberas tu pitur vākyāt tapas taptuṃ suduścaram /
GokPurS, 9, 86.2 snātvā vaiśravaṇe tīrthe kubereśvaram arcayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 7.1 asti yakṣo mahāsattvaḥ kuberonāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 9.2 tatra snātvā śucirbhūtvā kuberaḥ satyavikramaḥ //
SkPur (Rkh), Revākhaṇḍa, 82, 5.2 kubero yatra saṃsiddho yakṣāṇāmadhipaḥ purā //
SkPur (Rkh), Revākhaṇḍa, 90, 15.1 kuberasya manaḥśalyaṃ śaṃsatīva parābhavam /
SkPur (Rkh), Revākhaṇḍa, 133, 17.1 kuberaśca kubereśaṃ yamaścaiva yameśvaram /
Sātvatatantra
SātT, 9, 26.2 kuberādyā devatāś ca nandīśādyāś ca me gaṇāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 21.2 yamasya ca yathā daṇḍaṃ kuberasya gadā yathā //
UḍḍT, 12, 40.5 oṃ drīṃ pracalite kubere hūṃ hūṃ kili kili svāhā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 2, 16.0 kubero vaiśravaṇa iti ṣaṣṭhe //