Occurrences

Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Suśrutasaṃhitā
Viṣṇusmṛti
Garuḍapurāṇa
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Abhinavacintāmaṇi
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 12, 9.1 sūdārālikasnāpakasaṃvāhakāstarakakalpakaprasādhakodakaparicārakā rasadāḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmāno naṭanartakagāyanavādakavāgjīvanakuśīlavāḥ striyaścābhyantaraṃ cāraṃ vidyuḥ //
ArthaŚ, 1, 12, 21.1 antargṛhacarāsteṣāṃ kubjavāmanapaṇḍakāḥ /
ArthaŚ, 1, 21, 1.1 śayanād utthitaḥ strīgaṇair dhanvibhiḥ parigṛhyate dvitīyasyāṃ kakṣyāyāṃ kaṃcukoṣṇīṣibhir varṣadharābhyāgārikaiḥ tṛtīyasyāṃ kubjavāmanakirātaiḥ caturthyāṃ mantribhiḥ sambandhibhir dauvārikaiśca prāsapāṇibhiḥ //
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //
Carakasaṃhitā
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Śār., 3, 15.2 yadi ca manuṣyo manuṣyaprabhavaḥ kasmāj jaḍāndhakubjamūkavāmanaminminavyaṅgonmattakuṣṭhikilāsibhyo jātāḥ pitṛsadṛśarūpā na bhavanti /
Lalitavistara
LalVis, 8, 2.5 apanīyantāmamaṅgalyāḥ kāṇakubjabadhirāndhamūkavisaṃsthitavirūparūpā aparipūrṇendriyāḥ /
Mahābhārata
MBh, 1, 212, 1.382 tataścāmarahastā sā sakhī kubjāṅganābhavat /
MBh, 2, 48, 41.1 bhuktābhuktaṃ kṛtākṛtaṃ sarvam ākubjavāmanam /
MBh, 5, 30, 37.1 dāsīputrā ye ca dāsāḥ kurūṇāṃ tadāśrayā bahavaḥ kubjakhañjāḥ /
MBh, 12, 84, 53.1 na vāmanāḥ kubjakṛśā na khañjā nāndhā jaḍāḥ strī na napuṃsakaṃ ca /
MBh, 12, 277, 39.2 kubjabhāvaṃ ca jarayā yaḥ paśyati sa mucyate //
MBh, 13, 38, 20.2 api tāḥ saṃprasajjante kubjāndhajaḍavāmanaiḥ //
Rāmāyaṇa
Rām, Ay, 60, 6.2 kubjānimittaṃ kaikeyyā rāghavāṇāṃ kulaṃ hatam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 48.1 vātalaiśca bhaved garbhaḥ kubjāndhajaḍavāmanaḥ /
AHS, Nidānasthāna, 15, 14.1 tatsthaḥ snāvasthitaḥ kuryād gṛdhrasyāyāmakubjatāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 22.1 tatrānyeṣām uromātre majjantaḥ kubjavāmanāḥ /
BKŚS, 22, 80.2 na hi kubjapalāśākhyā pārijātasya yujyate //
Kāmasūtra
KāSū, 5, 1, 16.28 īrṣyālupūticokṣaklībadīrghasūtrakāpuruṣakubjavāmanavirūpamaṇikāragrāmyadurgandhirogivṛddhabhāryāśceti //
Suśrutasaṃhitā
Su, Cik., 37, 18.1 gṛdhrasīkhañjakubjāḍhyamūtrodāvartarogiṇām /
Viṣṇusmṛti
ViSmṛ, 45, 32.2 rogānvitās tathāndhāś ca kubjakhañjaikalocanāḥ //
Garuḍapurāṇa
GarPur, 1, 107, 28.2 kubjavāmanaṣaṇḍheṣu gadgadeṣu jaḍeṣu ca //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 19.0 manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā mārgādityādi manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā manaḥsaṃkalpādinirodho iti pāṭhaṃ tathāpi pūrvokte niyamaḥ lakṣaṇayā tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo mārgāt kaḥ tathāpi tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo nitya vatsa paṭhanti rase //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 425.0 atra kecit naiṣṭhikabrahmacaryaṃ kubjādiviṣayaṃ manvānā gārhasthyasya taditaraviṣayatāmāhuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 426.2 kubjavāmanajātyandhaklībapaṅgvārtarogiṇām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 429.0 naiṣṭhikabrahmacaryasya kubjādiṣveva niyatatve samarthaṃ pratyaicchikatvam ucyamānaṃ virudhyeta //
Abhinavacintāmaṇi
ACint, 1, 16.1 paṅgukubjakuṭilamaṇḍitaśiro nāḍyopakarṇāvadhiḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 27.1 kubjavāmanaṣaṇḍheṣu gadgadeṣu jaḍeṣu ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 34, 12.1 kubjāndhabadhirā mūkā ye kecidvikalendriyāḥ /