Occurrences

Buddhacarita
Garbhopaniṣat
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 3, 12.1 niḥsṛtya kubjāśca mahākulebhyo vyūhāśca kairātakavāmanānām /
Garbhopaniṣat
GarbhOp, 1, 4.2 pitū reto'tirekāt puruṣaḥ mātū reto'tirekāt strī ubhayor vojatulyatvān napuṃsakaṃ vyākulitamanaso 'ndhāḥ khañcāḥ kubjā vāmanā bhavanti /
Mahābhārata
MBh, 1, 67, 20.5 mūkāścaiva kirātāśca kubjā vāmanakaiḥ saha /
MBh, 3, 198, 35.1 uruṇḍā vāmanāḥ kubjāḥ sthūlaśīrṣās tathaiva ca /
MBh, 9, 44, 93.2 kubjāśca dīrghajaṅghāśca hastikarṇaśirodharāḥ //
MBh, 12, 102, 10.1 biḍālakubjāstanavas tanukeśās tanutvacaḥ /
Rāmāyaṇa
Rām, Ay, 9, 30.1 santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ /
Rām, Ay, 9, 39.1 tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ /
Rām, Ay, 85, 47.2 prahṛṣṭās tatra saṃpetuḥ kubjā bhūtvātha vāmanāḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 12, 6.2 vyādhaḥ kubjā vraje gopyo yajñapatnyas tathāpare //
Garuḍapurāṇa
GarPur, 1, 114, 50.2 saralāstatra chidyante kubjāstiṣṭhanti pādapāḥ //
Ānandakanda
ĀK, 1, 2, 250.1 mūkāḥ kubjāḥ paṅgavaśca vyaṅgā vandhyāśca rogiṇaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 87.1 kubjā vāmanakāḥ pāpā jāyante duḥkhabhāginaḥ /