Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 58, 7.3 kumārāṃśca kumārīśca punaḥ kṣatrābhivṛddhaye //
MBh, 1, 68, 66.2 aham āsāditā rājan kumārī pitur āśrame //
MBh, 1, 68, 69.14 āśrame parṇaśālāyāṃ kumārīṃ vijane vane /
MBh, 1, 74, 7.1 yat kumārāḥ kumāryaśca vairaṃ kuryur acetasaḥ /
MBh, 1, 76, 34.1 iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī /
MBh, 1, 76, 34.3 iyaṃ kumārī śarmiṣṭhā duhitā vṛṣaparvaṇaḥ /
MBh, 1, 99, 5.3 yan me bālye purā vṛttaṃ kumāryāstacchṛṇuṣva me /
MBh, 1, 155, 34.3 kumāraśca kumārī ca pativaṃśavivṛddhaye //
MBh, 1, 155, 41.1 kumārī cāpi pāñcālī vedimadhyāt samutthitā /
MBh, 1, 157, 16.36 yaṃ ca sā kṣatriyaṃ raṅge kumārī varayiṣyati /
MBh, 2, 57, 15.2 dhruvaṃ na roced bharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ //
MBh, 3, 6, 15.2 bruvan na rucyai bharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ //
MBh, 3, 86, 11.1 kumāryaḥ kathitāḥ puṇyāḥ pāṇḍyeṣveva nararṣabha /
MBh, 3, 219, 31.1 kumārāś ca kumāryaś ca ye proktāḥ skandasambhavāḥ /
MBh, 3, 219, 32.1 tāsām eva kumārīṇāṃ patayas te prakīrtitāḥ /
MBh, 4, 10, 11.3 apuṃstvam apyasya niśamya ca sthiraṃ tataḥ kumārīpuram utsasarja tam //
MBh, 4, 34, 16.1 yeyaṃ kumārī suśroṇī bhaginī te yavīyasī /
MBh, 4, 35, 18.2 kumāryastatra taṃ dṛṣṭvā prāhasan pṛthulocanāḥ //
MBh, 4, 63, 26.1 uttarā ca kumārībhir bahvībhir abhisaṃvṛtā /
MBh, 5, 35, 30.2 pādaprakṣālanaṃ kuryāt kumāryāḥ saṃnidhau mama //
MBh, 5, 37, 35.2 sthāne kumārīḥ pratipādya sarvā araṇyasaṃstho munivad bubhūṣet //
MBh, 5, 108, 13.1 atra dhvajavatī nāma kumārī harimedhasaḥ /
MBh, 5, 114, 21.2 kumārī kāmato bhūtvā gālavaṃ pṛṣṭhato 'nvagāt //
MBh, 5, 116, 15.2 kumārīṃ devagarbhābhām ekaputrabhavāya me //
MBh, 5, 174, 8.1 pravrajyā hi suduḥkheyaṃ sukumāryā viśeṣataḥ /
MBh, 5, 174, 8.2 rājaputryāḥ prakṛtyā ca kumāryāstava bhāmini //
MBh, 6, 10, 34.2 kumārīm ṛṣikulyāṃ ca brahmakulyāṃ ca bhārata //
MBh, 6, 12, 30.1 sukumārī kumārī ca sītā kāverakā tathā /
MBh, 9, 47, 2.2 srucāvatī nāma vibho kumārī brahmacāriṇī //
MBh, 9, 51, 1.2 kathaṃ kumārī bhagavaṃstapoyuktā hyabhūt purā /
MBh, 12, 30, 12.3 sukumārī kumārī ca padmakiñjalkasaṃnibhā //
MBh, 12, 30, 21.2 sukumāryāṃ kumāryāṃ te tasmād eṣa śapāmyaham //
MBh, 12, 91, 37.2 kumāryaḥ sampralupyante tadāhur nṛpadūṣaṇam //
MBh, 12, 171, 61.2 iṣukāraḥ kumārī ca ṣaḍ ete guravo mama //
MBh, 13, 26, 49.2 śākabhakṣaścīravāsāḥ kumārīr vindate daśa //
MBh, 13, 45, 13.1 mātuśca yautakaṃ yat syāt kumārībhāga eva saḥ /
MBh, 13, 45, 23.1 vaśyāṃ kumārīṃ vihitāṃ ye ca tām upabhuñjate /
MBh, 13, 46, 2.1 arhaṇaṃ tat kumārīṇām ānṛśaṃsyatamaṃ ca tat /
MBh, 13, 110, 48.1 kumāryaḥ kāñcanābhāsā rūpavatyo nayanti tam /
MBh, 13, 110, 75.1 tatra devādhidevasya kumāryo ramayanti tam /