Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 5, 29, 2.0 etad u hovāca kumārī gandharvagṛhītā vaktā smo vā idam pitṛbhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
Atharvaveda (Paippalāda)
AVP, 5, 21, 5.2 kumārān babhro mā hiṃsīr mā no hiṃsīḥ kumāryaḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 36, 1.1 ā no agne sumatiṃ saṃbhalo gamed imāṃ kumārīṃ saha no bhagena /
AVŚ, 10, 8, 27.1 tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta vā kumārī /
AVŚ, 14, 1, 63.1 mā hiṃsiṣṭaṃ kumāryaṃ sthūṇe devakṛte pathi /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 30.1 ayugakṣaraṃ kumāryāḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 35.0 kumāryāṃ me 'laṅkāraḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 12, 22.0 athāpi vijñāyate tasmād aparāhṇe kumāryo bhagam icchamānāś carantīti //
BhārGS, 1, 22, 3.1 nyagrodhāvarodham āhṛtyānavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti yas tvā hṛdā kiriṇeti catasraḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 3.3 jāmī kumārī vā yā syāt patikāmā sāpi parīyāt /
Gautamadharmasūtra
GautDhS, 2, 9, 20.1 trīn kumāryṛtūn atītya svayaṃ yujyetāninditenotsṛjya pitryān alaṃkārān //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 7.0 pāṇāv ādhāya kumāryā upanāmayed ṛtam eva prathamam ṛtam nātyeti kaścanarta iyaṃ pṛthivī śritā sarvam idam asau bhūyād iti tasyā nāma gṛhītvaiṣām ekaṃ gṛhāṇeti brūyāt //
GobhGS, 2, 6, 9.0 dṛṣadaṃ prakṣālya brahmacārī vratavatī vā brahmabandhuḥ kumārī vāpratyāharantī pinaṣṭi //
Gopathabrāhmaṇa
GB, 1, 2, 2, 8.0 kumārīṃ rūpam //
GB, 1, 2, 2, 21.0 athaitad brahmacāriṇo rūpaṃ yat kumāryāḥ //
GB, 1, 2, 2, 24.0 tena tad rūpam avarunddhe yad asya kumāryāṃ bhavati //
GB, 1, 2, 2, 25.0 taṃ ha snātaṃ kumārīm iva nirīkṣante //
Jaiminīyabrāhmaṇa
JB, 3, 120, 10.0 so 'kāmayata vāstau hīnaḥ punar yuvā syāṃ kumārīṃ jāyāṃ vindeya sahasreṇa yajeyeti //
JB, 3, 122, 17.0 tāṃ hocuḥ kumāri sthaviro vā ayaṃ niṣṭhāvo nālam anusaraṇāya //
JB, 3, 123, 4.0 tau hainām etyocatuḥ kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 123, 9.0 sa hovāca kumāri ko nv eṣa ghoṣo 'bhūd iti //
JB, 3, 123, 12.0 kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
Kauśikasūtra
KauśS, 2, 3, 12.0 kumāryā dakṣiṇam ūrum abhimantrayate //
KauśS, 5, 1, 5.0 anatīkāśam avacchādyārajovitte kumāryau yena haretāṃ tato naṣṭam //
KauśS, 5, 1, 7.0 loṣṭānāṃ kumārīm āha yam icchasi tam ādatsveti //
KauśS, 10, 1, 10.0 tad vivṛhācchaṅkamāno niśi kumārīkulād valīkānyādīpya //
KauśS, 10, 1, 12.0 anṛkṣarā iti kumārīpālaṃ prahiṇoti //
KauśS, 10, 2, 1.1 yad duṣkṛtam iti vāsasāṅgāni pramṛjya kumārīpālāya prayacchati //
KauśS, 13, 32, 1.1 atha yatraitat kumārasya kumāryā vā dvāvāvartau mūrdhanyau bhavataḥ savyāvṛd eko deśāvartas tatra juhuyāt //
Kauṣītakibrāhmaṇa
KauṣB, 2, 8, 13.0 rātryām evety etad eva kumārī gandharvagṛhītovāca //
Khādiragṛhyasūtra
KhādGS, 2, 2, 22.0 kumārī brahmacārī vratavatī vā brāhmaṇī peṣayed apratyāharantī //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 17.0 kumāryaś cottareṇobhayatra patikāmā bhagakāmā vā //
KātyŚS, 20, 6, 18.0 adhvaryubrahmodgātṛhotṛkṣattāraḥ kumārīpatnībhiḥ saṃvadante yakāsakāv iti daśarcasya dvābhyāṃ dvābhyāṃ haye haye 'sāv ity āmantryāmantrya //
KātyŚS, 20, 8, 25.0 kumārīṃ pālāgalīṃ cādhvaryave //
Kāṭhakagṛhyasūtra
KāṭhGS, 14, 6.2 ṛta iyaṃ pṛthivī śritā sarvam idam iyam asau bhūyād iti kanyāyā nāma gṛhītvā sarvataḥ kṛtalakṣaṇān piṇḍān pāṇāv ādāya kumāryā upanāmayet //
KāṭhGS, 19, 2.0 daśavārṣikaṃ brahmacaryaṃ kumārīṇāṃ dvādaśavārṣikaṃ vā //
KāṭhGS, 31, 6.1 etad eva kumārīṇāṃ saṭoddharaṇam atraivānulepanam //
KāṭhGS, 73, 2.0 indrāṇīm āsu nāriṣv iti kumārīṇāṃ yajñaṃ yajet //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 16, 1.0 yā devy asīṣṭake kumāry upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
Mānavagṛhyasūtra
MānGS, 1, 9, 28.1 kumāryāḥ pramadane bhagam aryamaṇaṃ pūṣaṇaṃ tvaṣṭāramiti yajati //
MānGS, 1, 18, 1.1 daśamyāṃ rātryāṃ putrasya nāma dadhyād ghoṣavad ādyantarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vā tryakṣaraṃ dāntaṃ kumārīṇām //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 5.1 udagayana āpūryamāṇapakṣe puṇyāhe kumāryāḥ pāṇiṃ gṛhṇīyāt //
PārGS, 1, 6, 1.1 kumāryā bhrātā śamīpalāśamiśrāṃl lājān añjalināñjalāv āvapati //
Vasiṣṭhadharmasūtra
VasDhS, 11, 7.1 svagṛhyāṇāṃ kumārībālavṛddhataruṇaprajātāḥ //
VasDhS, 17, 67.1 kumāry ṛtumatī trīṇi varṣāṇy upāsīta //
VasDhS, 17, 72.2 na ca mantropanītā syāt kumārī pitur eva sā //
VasDhS, 19, 24.1 prāggāmikāḥ kumāryo bhṛtapatnyaś ca //
Āpastambadharmasūtra
ĀpDhS, 1, 31, 8.1 gor dakṣiṇānāṃ kumāryāś ca parīvādān varjayet //
ĀpDhS, 2, 26, 18.0 abuddhipūrvam alaṃkṛto yuvā paradāram anupraviśan kumārīṃ vā vācā bādhyaḥ //
ĀpDhS, 2, 26, 21.0 kumāryāṃ tu svāny ādāya nāśyaḥ //
Āpastambagṛhyasūtra
ĀpGS, 14, 11.0 anavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvā pariplāvyāpareṇāgniṃ prācīmuttānāṃ nipātyottareṇa yajuṣāṅguṣṭhena dakṣiṇe nāsikāchidre 'pinayati //
ĀpGS, 15, 11.0 ayujākṣaraṃ kumāryāḥ //
ĀpGS, 15, 13.0 kumārīmuttareṇa yajuṣābhimantrayate //
Āpastambaśrautasūtra
ĀpŚS, 20, 15, 11.1 vāleṣu kumāryaḥ śaṅkhamaṇīn upagrathnanty aprasraṃsāya /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 4.2 yad iyaṃ kumāry abhijātā tad iyam iha pratipadyatām /
ĀśvGS, 1, 5, 4.3 yat satyaṃ tad dṛśyatām iti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekam gṛhāṇeti //
ĀśvGS, 1, 9, 1.1 pāṇigrahaṇādi gṛhyaṃ paricaret svayaṃ patny api vā putraḥ kumāry antevāsī vā //
ĀśvGS, 1, 15, 10.1 āvṛtaiva kumāryai //
ĀśvGS, 1, 16, 6.1 āvṛtaiva kumāryai //
ĀśvGS, 1, 17, 19.1 āvṛtaiva kumāryai //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 2, 1.0 ete uktvā yad adhrigoḥ pariśiṣṭam bhavati tadāha vāso 'dhivāsaṃ hiraṇyam ity aśvāyopastṛṇanti tasminn enam adhi saṃjñapayanti saṃjñapteṣu paśuṣu patnyaḥ pānnejanair udāyanti catasraśca jāyāḥ kumārī pañcamī catvāri ca śatānyanucarīṇām //
ŚBM, 13, 5, 2, 4.0 athādhvaryuḥ kumārīm abhimethati kumāri haye haye kumāri yakāsakau śakuntiketi taṃ kumārī pratyabhimethaty adhvaryo haye haye 'dhvaryo yako 'sakau śakuntaka iti //
ŚBM, 13, 5, 2, 4.0 athādhvaryuḥ kumārīm abhimethati kumāri haye haye kumāri yakāsakau śakuntiketi taṃ kumārī pratyabhimethaty adhvaryo haye haye 'dhvaryo yako 'sakau śakuntaka iti //
ŚBM, 13, 5, 2, 4.0 athādhvaryuḥ kumārīm abhimethati kumāri haye haye kumāri yakāsakau śakuntiketi taṃ kumārī pratyabhimethaty adhvaryo haye haye 'dhvaryo yako 'sakau śakuntaka iti //
ŚBM, 13, 5, 2, 4.0 athādhvaryuḥ kumārīm abhimethati kumāri haye haye kumāri yakāsakau śakuntiketi taṃ kumārī pratyabhimethaty adhvaryo haye haye 'dhvaryo yako 'sakau śakuntaka iti //
ŚBM, 13, 5, 4, 27.0 udavasānīyāyāṃ saṃsthitāyām catasraśca jāyāḥ kumārīm pañcamīṃ catvāri ca śatānyanucarīṇāṃ yathāsamuditam dakṣiṇām dadati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 5, 5.1 udagayana āpūryamāṇapakṣe puṇyāhe kumāryai pāṇiṃ gṛhṇīyāt //
ŚāṅkhGS, 1, 12, 1.1 snātaṃ kṛtamaṅgalaṃ varam avidhavāḥ subhagā yuvatyaḥ kumāryai veśma prapādayanti //
Arthaśāstra
ArthaŚ, 4, 12, 15.1 prakarmaṇy akumāryāś catuṣpañcāśatpaṇo daṇḍaḥ śulkavyayakarmaṇī ca pratidadyāt //
ArthaŚ, 4, 13, 20.1 devapaśum ṛṣabham ukṣāṇaṃ gokumārīṃ vā vāhayataḥ pañcaśato daṇḍaḥ pravāsayata uttamaḥ //
ArthaŚ, 14, 3, 30.1 dvitīyasyāṃ caturdaśyām uddhṛtya kumāryā peṣayitvā gulikāḥ kārayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 95.0 kumāryām vayasi //
Mahābhārata
MBh, 1, 58, 7.3 kumārāṃśca kumārīśca punaḥ kṣatrābhivṛddhaye //
MBh, 1, 68, 66.2 aham āsāditā rājan kumārī pitur āśrame //
MBh, 1, 68, 69.14 āśrame parṇaśālāyāṃ kumārīṃ vijane vane /
MBh, 1, 74, 7.1 yat kumārāḥ kumāryaśca vairaṃ kuryur acetasaḥ /
MBh, 1, 76, 34.1 iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī /
MBh, 1, 76, 34.3 iyaṃ kumārī śarmiṣṭhā duhitā vṛṣaparvaṇaḥ /
MBh, 1, 99, 5.3 yan me bālye purā vṛttaṃ kumāryāstacchṛṇuṣva me /
MBh, 1, 155, 34.3 kumāraśca kumārī ca pativaṃśavivṛddhaye //
MBh, 1, 155, 41.1 kumārī cāpi pāñcālī vedimadhyāt samutthitā /
MBh, 1, 157, 16.36 yaṃ ca sā kṣatriyaṃ raṅge kumārī varayiṣyati /
MBh, 2, 57, 15.2 dhruvaṃ na roced bharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ //
MBh, 3, 6, 15.2 bruvan na rucyai bharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ //
MBh, 3, 86, 11.1 kumāryaḥ kathitāḥ puṇyāḥ pāṇḍyeṣveva nararṣabha /
MBh, 3, 219, 31.1 kumārāś ca kumāryaś ca ye proktāḥ skandasambhavāḥ /
MBh, 3, 219, 32.1 tāsām eva kumārīṇāṃ patayas te prakīrtitāḥ /
MBh, 4, 10, 11.3 apuṃstvam apyasya niśamya ca sthiraṃ tataḥ kumārīpuram utsasarja tam //
MBh, 4, 34, 16.1 yeyaṃ kumārī suśroṇī bhaginī te yavīyasī /
MBh, 4, 35, 18.2 kumāryastatra taṃ dṛṣṭvā prāhasan pṛthulocanāḥ //
MBh, 4, 63, 26.1 uttarā ca kumārībhir bahvībhir abhisaṃvṛtā /
MBh, 5, 35, 30.2 pādaprakṣālanaṃ kuryāt kumāryāḥ saṃnidhau mama //
MBh, 5, 37, 35.2 sthāne kumārīḥ pratipādya sarvā araṇyasaṃstho munivad bubhūṣet //
MBh, 5, 108, 13.1 atra dhvajavatī nāma kumārī harimedhasaḥ /
MBh, 5, 114, 21.2 kumārī kāmato bhūtvā gālavaṃ pṛṣṭhato 'nvagāt //
MBh, 5, 116, 15.2 kumārīṃ devagarbhābhām ekaputrabhavāya me //
MBh, 5, 174, 8.1 pravrajyā hi suduḥkheyaṃ sukumāryā viśeṣataḥ /
MBh, 5, 174, 8.2 rājaputryāḥ prakṛtyā ca kumāryāstava bhāmini //
MBh, 6, 10, 34.2 kumārīm ṛṣikulyāṃ ca brahmakulyāṃ ca bhārata //
MBh, 6, 12, 30.1 sukumārī kumārī ca sītā kāverakā tathā /
MBh, 9, 47, 2.2 srucāvatī nāma vibho kumārī brahmacāriṇī //
MBh, 9, 51, 1.2 kathaṃ kumārī bhagavaṃstapoyuktā hyabhūt purā /
MBh, 12, 30, 12.3 sukumārī kumārī ca padmakiñjalkasaṃnibhā //
MBh, 12, 30, 21.2 sukumāryāṃ kumāryāṃ te tasmād eṣa śapāmyaham //
MBh, 12, 91, 37.2 kumāryaḥ sampralupyante tadāhur nṛpadūṣaṇam //
MBh, 12, 171, 61.2 iṣukāraḥ kumārī ca ṣaḍ ete guravo mama //
MBh, 13, 26, 49.2 śākabhakṣaścīravāsāḥ kumārīr vindate daśa //
MBh, 13, 45, 13.1 mātuśca yautakaṃ yat syāt kumārībhāga eva saḥ /
MBh, 13, 45, 23.1 vaśyāṃ kumārīṃ vihitāṃ ye ca tām upabhuñjate /
MBh, 13, 46, 2.1 arhaṇaṃ tat kumārīṇām ānṛśaṃsyatamaṃ ca tat /
MBh, 13, 110, 48.1 kumāryaḥ kāñcanābhāsā rūpavatyo nayanti tam /
MBh, 13, 110, 75.1 tatra devādhidevasya kumāryo ramayanti tam /
Manusmṛti
ManuS, 3, 54.2 arhaṇaṃ tat kumārīṇām ānṛśaṃsyaṃ ca kevalam //
ManuS, 3, 114.1 suvāsinīḥ kumārīś ca rogiṇo garbhiṇīḥ striyaḥ /
ManuS, 9, 89.1 trīṇi varṣāṇy udīkṣeta kumāry ṛtumatī satī /
ManuS, 9, 130.1 mātus tu yautakaṃ yat syāt kumārībhāga eva saḥ /
ManuS, 11, 58.1 retaḥsekaḥ svayonīṣu kumārīṣv antyajāsu ca /
ManuS, 11, 171.2 sakhyuḥ putrasya ca strīṣu kumārīṣv antyajāsu ca //
Rāmāyaṇa
Rām, Ay, 59, 4.2 upaninyus tathāpy anyāḥ kumārībahulāḥ striyaḥ //
Śvetāśvataropaniṣad
ŚvetU, 4, 3.1 tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta vā kumārī /
Amarakośa
AKośa, 2, 122.1 sahā kumārī taraṇiramlānastu mahāsahā /
AKośa, 2, 272.1 kanyā kumārī gaurī tu nagnikānāgatārtavā /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 182.2 sa samāhṛtavān kāntāḥ kumārīr ā mahodadheḥ //
BKŚS, 15, 8.1 vidyādharakumārīṇāṃ pravṛttāvartanīti te /
BKŚS, 15, 49.1 vidyādharakumārīṇāṃ tato hariśikhādayaḥ /
BKŚS, 17, 163.2 kumāryaḥ pariṇīyantāṃ prasūyantāṃ kulastriyaḥ //
BKŚS, 17, 178.1 na cāvaśyaparigrāhyā kumārī ciram arhati /
BKŚS, 25, 65.2 kumārī sānurāgā ca tasmān na tyāgam arhati //
Daśakumāracarita
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
DKCar, 2, 6, 136.1 ekadā tu śibiṣu paṭṭane saha pitṛbhyām avasitamaharddhim avaśīrṇabhavanasārāṃ dhātryā pradarśyamānāṃ kāṃcana viralabhūṣaṇāṃ kumārīṃ dadarśa //
Divyāvadāna
Divyāv, 3, 58.0 saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ dāruparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārīparīkṣāyām so 'ṣṭāsu parīkṣāsūdghaṭṭako vācakaḥ paṭupracāraḥ paṇḍitaḥ saṃvṛttaḥ //
Harivaṃśa
HV, 25, 3.1 citrāṃ nāma kumārīṃ ca rohiṇītanayā nava /
HV, 27, 10.1 atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ /
HV, 27, 26.3 kumāryaḥ sapta cāpyāsan vasudevāya tā dadau //
HV, 28, 33.2 kumāryaś cāpi tisro vai dikṣu khyātā narādhipa //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 111.1 āsīnayośca tayor āsīnā nāticiramiva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīd ārya sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā viśeṣato vanamṛgīmugdhasya kulakumārījanasya //
Kumārasaṃbhava
KumSaṃ, 7, 74.1 tayā pravṛddhānanacandrakāntyā praphullacakṣuḥkumudaḥ kumāryā /
Kātyāyanasmṛti
KātySmṛ, 1, 791.1 gokumārīdevapaśumukṣāṇaṃ vṛṣabhaṃ tathā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.8 dvivacanam iti kim kumāryatra /
Kūrmapurāṇa
KūPur, 1, 47, 34.1 sukumārī kumārī ca nalinī reṇukā tathā /
Liṅgapurāṇa
LiPur, 1, 70, 337.2 kumārī yādavī devī varadā kṛṣṇapiṅgalā //
Matsyapurāṇa
MPur, 13, 33.1 māyāpuryāṃ kumārī tu saṃtāne lalitā tathā /
MPur, 28, 7.1 ye kumārāḥ kumāryaśca vairaṃ kuryuracetasaḥ /
MPur, 30, 36.1 iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī /
MPur, 44, 55.1 atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ /
MPur, 46, 12.2 citrākṣyau dve kumāryau tu rohiṇyāṃ jajñire tadā //
MPur, 60, 41.1 strī bhaktā vā kumārī vā śivamabhyarcya bhaktitaḥ /
MPur, 60, 47.1 nārī vā kurute vāpi kumārī vā nareśvara /
MPur, 62, 8.1 vidhavā dhāturaktāni kumārī śuklavāsasī /
MPur, 62, 35.1 garbhiṇī sūtikā naktaṃ kumārī vātha rogiṇī /
MPur, 62, 38.1 nārī vā kurute yā tu kumārī vidhavāthavā /
MPur, 63, 28.1 nārī vā kurute yā tu kumārī vā varānane /
MPur, 64, 25.1 nārī vā kurute yā tu kumārī vidhavā ca yā /
MPur, 93, 117.2 bhāryārthī śobhanāṃ bhāryāṃ kumārī ca śubhaṃ patim //
MPur, 114, 10.1 āyatastu kumārīto gaṅgāyāḥ pravahāvadhiḥ /
MPur, 152, 32.1 kumārivadhyo'si raṇaṃ vimuñca śumbhāsura svalpatarairahobhiḥ /
MPur, 163, 86.2 triśṛṅgaparvataścaiva kumārī ca saridvarā //
Nāṭyaśāstra
NāṭŚ, 3, 9.1 tathā nāṭyakumārīśca mahāgrāmaṇyameva ca /
Suśrutasaṃhitā
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Viṣṇupurāṇa
ViPur, 2, 4, 65.1 sukumārī kumārī ca nalinī veṇukā ca yā /
Viṣṇusmṛti
ViSmṛ, 36, 7.1 svasuḥ sakhyāḥ sagotrāyā uttamavarṇāyāḥ kumāryā antyajāyā rajasvalāyāḥ śaraṇāgatāyāḥ pravrajitāyā nikṣiptāyāś ca //
ViSmṛ, 63, 32.1 bhṛṅgāroddhṛtorvarābaddhaikapaśukumārīmīnāṃśca dṛṣṭvā prayāyād iti //
ViSmṛ, 63, 38.1 vīṇācandanārdraśākoṣṇīṣālaṃkaraṇakumārīs tu prasthānakāle abhinandayed iti //
ViSmṛ, 67, 39.1 svavāsinīṃ kumārīṃ ca rogiṇīṃ gurviṇīṃ tathā /
ViSmṛ, 99, 14.2 dehe kumāryāśca tathā surāṇāṃ tapasvināṃ yajñahutāṃ ca dehe //
Yājñavalkyasmṛti
YāSmṛ, 1, 275.2 kumārī ca na bhartāram apatyaṃ garbham aṅganā //
YāSmṛ, 3, 231.1 sakhibhāryākumārīṣu svayoniṣv antyajāsu ca /
Śatakatraya
ŚTr, 2, 4.2 kumārīṇām etair madanasubhagair netravalitaiḥ sphurannīlābjānāṃ prakaraparikīrṇā iva diśaḥ //
Śivasūtra
ŚSūtra, 1, 12.1 icchā śaktir umā kumārī //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 12.1 dadhimadhughṛtarocanākumāryo dhvajakanakāmbujabhadrapīṭhaśaṅkhāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 117.2 durgā caṇḍī siṃhayānā mṛḍānīkātyāyanyau dakṣajāryā kumārī //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 128.1 kumāryākhyā mahāśvetā vandhyā karkoṭakī tathā /
AṣṭNigh, 1, 278.1 kumārī vyāghracaraṇā kanyā sthūladalā ca sā /
Bhāgavatapurāṇa
BhāgPur, 11, 7, 34.2 kumārī śarakṛt sarpa ūrṇanābhiḥ supeśakṛt //
BhāgPur, 11, 9, 5.1 kvacit kumārī tv ātmānaṃ vṛṇānān gṛham āgatān /
BhāgPur, 11, 9, 10.2 eka eva vaset tasmāt kumāryā iva kaṅkaṇaḥ //
Bhāratamañjarī
BhāMañj, 1, 208.1 bhāgātkumārīṃ dāśāya gandhakālīṃ dadau nṛpaḥ /
BhāMañj, 1, 609.1 sa kumāraḥ kumārī ca mṛgayāsaktacetasā /
Garuḍapurāṇa
GarPur, 1, 48, 45.1 kumārī ca guḍūcī ca siṃhī vyāghrī tathaiva ca /
GarPur, 1, 56, 17.1 sukumārī kumārī ca nalinī dhenukā ca yā /
GarPur, 1, 100, 2.2 rājā rājyaṃ kumārī ca patiṃ putraṃ ca gurviṇī //
GarPur, 1, 105, 9.1 sakhibhāryākumārīṣu svayoniṣvantyajāsu ca /
GarPur, 1, 115, 1.2 kumāryāṃ ca kumitraṃ ca kurājānaṃ kuputrakam /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 31.3 arhaṇaṃ tu kumārīṇām ānṛśaṃsyaṃ ca kevalam //
GṛRĀ, Rākṣasalakṣaṇa, 5.2 vikrameṇa prasahya syāt kumārīharaṇaṃ punaḥ /
Kathāsaritsāgara
KSS, 4, 2, 79.2 āgatām adbhutākārāṃ kumārīṃ siṃhavāhanām //
KSS, 4, 2, 93.2 sābhūt kumārī kaṃdarpamohamantrākṣarair iva //
KSS, 5, 3, 186.2 tacchraddhitaḥ kumārīṃ tāṃ bindurekhām udūḍhavān //
Kṛṣiparāśara
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 270.1 vandhyākarkoṭikā devī kumārī viṣanāśinī /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Rasamañjarī
RMañj, 1, 21.1 palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ /
RMañj, 1, 31.1 kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet /
RMañj, 3, 55.1 dugdhatrayaṃ kumāryambu gaṅgāpattraṃ nṛmūtrakam /
RMañj, 5, 58.2 kumārīnīratas tīkṣṇaṃ puṭe gajapuṭe tathā //
RMañj, 6, 246.1 kumāryunmattabhallātatriphalāmbupunarnavāḥ /
RMañj, 6, 248.2 haṇḍikāṃ kaṇṭhaparyantāṃ kumārīrasayogataḥ //
RMañj, 6, 278.1 raktakārpāsakusumaiḥ kumāryāstridinaṃ tataḥ /
RMañj, 9, 45.1 mātuluṅgasya bījāni kumāryā saha peṣayet /
RMañj, 9, 51.2 kumārīkṣīrasaṃyuktaṃ nasye pāne pradāpayet //
RMañj, 9, 98.2 kumārī nayanodvego jvaraśoṣādiceṣṭitam //
Rasaprakāśasudhākara
RPSudh, 2, 95.2 kumāryāḥ svarasenaiva bhṛṃgarājarasena hi //
RPSudh, 2, 105.1 kumārī meghanādā ca madhusaiṃdhavasaṃyutā /
RPSudh, 11, 12.2 mātaluṃgarasenaiva kumārīsvarasena ca //
RPSudh, 11, 15.1 śilayā māritaṃ nāgaṃ kumāryāḥ svarasena ca /
RPSudh, 11, 16.2 kumāryāḥ svarasenaiva bhāvayeddinasaptakam //
Rasaratnasamuccaya
RRS, 5, 125.1 samagandham ayaścūrṇaṃ kumārīvāribhāvitam /
RRS, 5, 241.0 mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret //
RRS, 6, 56.2 kumārīyoginīyogīśvarānmelakasādhakān /
RRS, 11, 40.1 haridrāṅkolaśampākakumārītriphalāgnibhiḥ /
RRS, 12, 21.2 meghanādakumāryośca rase cāpi dinatrayam //
RRS, 12, 143.1 kumāryā citrakeṇāpi bhāvayitvātha saptadhā /
RRS, 12, 144.1 kāse śvāse kumāryā ca triphalākvāthayogataḥ /
RRS, 13, 7.2 sahadevyāḥ kumāryāśca parpaṭasyāpi vāriṇā //
Rasaratnākara
RRĀ, R.kh., 2, 12.1 kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet /
RRĀ, R.kh., 3, 22.2 kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet //
RRĀ, R.kh., 6, 30.1 mūlajaiḥ kokilākṣasya kumārīśvetadūrvayoḥ /
RRĀ, R.kh., 8, 97.2 śirīṣarajanīcūrṇaiḥ kumāryāḥ śubhagolakam //
RRĀ, R.kh., 10, 7.1 mūlakvāthaiḥ kumāryāstu tailaṃ jaipālajaṃ bhavet /
RRĀ, Ras.kh., 1, 8.2 kumārīṃ yoginīcakraṃ tataḥ kuryād rasāyanam //
RRĀ, Ras.kh., 3, 55.2 kumāryāḥ svarasaṃ grāhyaṃ guḍena saha loḍayet //
RRĀ, Ras.kh., 3, 133.2 kumāryā dalajaṃ drāvaṃ sitāyuktaṃ pibedanu //
RRĀ, Ras.kh., 3, 195.2 kālikāṃ bhairavaṃ siddhān kumārīṃ sādhitaṃ rasam //
RRĀ, Ras.kh., 3, 205.1 kumārīgurudevāgnīn bhairavaṃ bhairavīyutam /
RRĀ, V.kh., 1, 72.1 kumārīyoginīyogimunimāyikasādhakān /
RRĀ, V.kh., 2, 43.3 kumārīrajanīcunnaiḥ pātyaṃ pātanayantrake //
RRĀ, V.kh., 4, 9.2 kumārīdravapiṣṭena kācenāṅgulamātrakam //
RRĀ, V.kh., 10, 17.2 nāginī nāgakanyā ca kumārī cāhimārakam //
Rasendracintāmaṇi
RCint, 2, 15.2 rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ //
RCint, 3, 217.1 na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet /
RCint, 7, 72.1 kumāryā taṇḍulīyena stanyena ca niṣecayet /
RCint, 8, 254.1 kumārī bhṛṅgakoraṇṭau kākamācī punarnavā /
Rasendracūḍāmaṇi
RCūM, 4, 59.1 kumārīmūlatoyena mardayedekavāsaram /
RCūM, 8, 11.2 kañcukī caiva karkoṭī kumārī padmacāriṇī //
RCūM, 10, 59.2 vandhyā nīrakaṇā ghanā nṛpaśamī dhvāṃkṣī kumārī varā /
RCūM, 13, 68.2 svataḥ śītaṃ samāhṛtya kumārīmūlasārataḥ //
RCūM, 14, 56.1 kumārīpatramadhye tu śulbapatraṃ niveśitam /
RCūM, 14, 113.1 samagandham ayaścūrṇaṃ kumārīvārimarditam /
Rasendrasārasaṃgraha
RSS, 1, 18.1 śubhe'hni viṣṇuṃ paricintya kuryātsamyakkumārīvaṭukārcanaṃ ca /
RSS, 1, 29.1 kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet /
RSS, 1, 35.1 dinaikaṃ mardayetsūtaṃ kumārīsambhavairdravaiḥ /
RSS, 1, 165.1 dugdhatrayaṃ kumāryambu gaṅgāpattraṃ nṛmūtrakam /
RSS, 1, 359.1 kumāryā taṇḍulīyena tulyena ca niṣecayet /
RSS, 1, 379.2 mūlakvāthaiḥ kumāryāśca jaipālabījaśodhanam //
Rasādhyāya
RAdhy, 1, 144.1 kumārī kadalī vajrī jārī hemapādī naṭī /
RAdhy, 1, 209.2 hemapiṣṭānusaṃpiṣṭaṃ kumārīrasamarditam //
RAdhy, 1, 273.1 kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
Rasārṇava
RArṇ, 2, 82.2 kumārīyoginīyogisādhakāṃśca yathocitaiḥ //
RArṇ, 2, 100.1 samānīya kumārīṃ tu kumāraṃ vā suśobhanam /
RArṇ, 5, 10.2 uccaṭā māninīkandā kumārī raktacitrakaḥ //
RArṇ, 8, 77.1 ahimāreṇa nāginyā kumāryā nāgakanyayā /
RArṇ, 10, 42.2 citrakastu malaṃ hanyāt kumārī saptakañcukam //
RArṇ, 10, 53.2 kumārī bhṛṅgarājaśca nirguṇḍī grīṣmasundaraḥ //
RArṇ, 12, 211.1 kañcukī tu śilā krāntā kumārī vajrakandakam /
RArṇ, 12, 351.2 kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā /
RArṇ, 12, 380.1 kardamaṃ ca kumāryāśca rasena kṛtagolakam /
RArṇ, 16, 17.1 viṣṇukrāntā ca cakrāṅkā kumārī yavaciñcikā /
RArṇ, 18, 129.2 na hanyāt kumārīṃ ca vātulānapi varjayet //
RArṇ, 18, 215.1 kumārīṃ pūjayet paścād dadyāddikṣu baliṃ tathā /
Rājanighaṇṭu
RājNigh, Guḍ, 62.2 kumārī bhūtahantrī ca nāmnām ity ūnaviṃśatiḥ //
RājNigh, Parp., 47.1 gṛhakanyā kumārī ca kanyakā dīrghapattrikā /
RājNigh, Kar., 125.1 taruṇī sahā kumārī gandhāḍhyā cārukesarā bhṛṅgeṣṭā /
RājNigh, Manuṣyādivargaḥ, 24.0 kanyā kumārī gaurī tu nagnikānāgatārtavā //
RājNigh, Siṃhādivarga, 153.2 kumārī suvicitrā ca mātā koṭaravāsinī //
RājNigh, Siṃhādivarga, 167.1 śyāmā varāhī śakunī kumārī durgā ca devī caṭakā ca kṛṣṇā /
RājNigh, Ekārthādivarga, Ekārthavarga, 4.1 brahmaghnī tu kumārī syādaṅkole gūḍhamallikā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 4.1 mañjiṣṭhāyāṃ guḍūcyāṃ tu kumārī nāgapūrvikā /
Skandapurāṇa
SkPur, 11, 29.1 etattattrikumārīṇāṃ jagatsthāvarajaṅgamam /
SkPur, 11, 34.1 yā tu tāsāṃ kumārīṇāṃ tṛtīyā hy ekapāṭalā /
SkPur, 23, 38.1 kumārīṃ candrakāntāṃ ca mṛtasaṃjīvanīmapi /
Ānandakanda
ĀK, 1, 4, 39.1 kumārī ca jayā bhṛṅgī gojihvā śaṅkhapuṣpikā /
ĀK, 1, 4, 126.1 mīnākṣī śigru bṛhatī kumārī yavaciñcikā /
ĀK, 1, 4, 155.2 maṇḍūkī bṛhatī puṅkhā kumārī lāṅgalī tathā //
ĀK, 1, 4, 445.2 ahimāraṃ kumārīṃ ca nāgakanyāṃ ca cūrṇayet //
ĀK, 1, 6, 100.1 kumārībālaturagapaśvādīnāṃ ca tāḍanam /
ĀK, 1, 9, 98.2 triphalāragvadhaniśākumārīkṛṣṇadhūrtajaiḥ //
ĀK, 1, 15, 228.7 atha vakṣyāmyahaṃ devi kumārīkalpamuttamam /
ĀK, 1, 15, 230.1 yasyāḥ patrāṇi tiṣṭhanti sā kumārīti kathyate /
ĀK, 1, 15, 231.1 arcayitvā baliṃ dattvā kumārīṃ siddhidāyinīm /
ĀK, 1, 15, 239.1 kumāryā dalamādāya hastarkṣe sādhake'hani /
ĀK, 1, 15, 251.2 abhrakaṃ ca kumārīṃ ca kākajaṅghāṃ śatāvarīm //
ĀK, 1, 15, 365.1 muṇḍī brāhmī kumārī ca varī dhātrī kaṭudvayam /
ĀK, 1, 15, 383.2 brāhmī kumāryā yuktā cedam apasmāravināśinī //
ĀK, 1, 15, 540.2 yoginīśca kumārīśca bālakān siddhasantatim //
ĀK, 1, 23, 19.2 tattaccūrṇaiḥ kalāṃśaiśca kumāryā rasasaṃyutaiḥ //
ĀK, 1, 23, 22.1 kumārīmusalīvandhyākarkoṭīrasasaṃyutam /
ĀK, 1, 23, 44.1 piṇḍībhūtaṃ kumāryāśca dalagarbhe niveśayet /
ĀK, 1, 23, 550.2 kumārīrasasaṃghṛṣṭā kṛtaiṣā ghuṭikā śubhā //
ĀK, 1, 23, 580.1 kardamaṃ tu kumāryāśca rasena kṛtapiṇḍikam /
ĀK, 1, 25, 57.1 kumārīmūlatoyena mardayedekavāsaram /
ĀK, 2, 1, 169.1 kokilākṣarasaiḥ sapta kumārīsvarasaistathā /
ĀK, 2, 4, 12.2 kumārīpatramadhye tu śulvapatraṃ niveśitam //
ĀK, 2, 6, 11.2 śirīṣarajanīcūrṇaiḥ kumāryā yutagolakam //
ĀK, 2, 7, 67.1 peṣayeddinamekaṃ tu kumārīrasayogataḥ /
ĀK, 2, 7, 74.1 kumārīsvarasaistadvaccitramūlarasaistathā /
ĀK, 2, 10, 21.1 vārāhī syāt sūkarī kroḍakanyā gṛṣṭirviṣvaksenakāntā kumārī /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 12.1, 3.0 parā bhaṭṭārikā saiva kumārīti prakīrtitā //
ŚSūtraV zu ŚSūtra, 1, 12.1, 5.0 kumārī kuṃ mahāmāyābhūmiṃ mārayatīty api //
ŚSūtraV zu ŚSūtra, 1, 12.1, 6.0 kumārī copabhogyāsya yogino bhairavātmanaḥ //
ŚSūtraV zu ŚSūtra, 1, 12.1, 7.0 kumārī nānyabhogyā ca bhoktraikātmyena tiṣṭhati //
ŚSūtraV zu ŚSūtra, 1, 12.1, 8.0 umā kumārī saṃtyaktasarvāsaṅgā maheśituḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 45.1 puṭatrayaṃ kumāryā ca kuṭhārakulattharasaiḥ /
ŚdhSaṃh, 2, 11, 89.2 kumāryās taṇḍulīyena stanyena ca niṣecayet //
ŚdhSaṃh, 2, 12, 5.2 dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ //
ŚdhSaṃh, 2, 12, 73.2 pūjayitvā lokanāthaṃ kumārīṃ bhojayettataḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 27.0 kumārī prasiddhā kuṭhārakulattharasairiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 3.0 kanyakā kumārī yāmārdhenoṣṇatā bhūyādityanena taddravyapiṇḍaṃ ghaṭikācatuṣṭayaṃ yāvadgharme dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 pravālaṃ vidrumaṃ tadapi bahuvidham kumārī nārīśabdavācyā taṇḍulīyo meghanādaḥ stanyaṃ kṣīraṃ tena kimuktam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 8.0 ratnādīni pūrvaṃ dolāyantre jayantyāḥ svarasena saṃsvedya yāmaikaṃ yāvat paścāt tadagnau saṃtaptaṃ kṛtvā kumāryādīnām ekatamarasena niṣiñcayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 25.0 atha pratyekasaṃskārānte mardanamuktaṃ tatkarma darśayannāha dinaikaṃ mardayet sūtaṃ kumārīsambhavairdravairityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 27.0 kumārī prasiddhā citrakaṃ citrakajaṭā kākamācī loke kāmaiyā śabdavācyā triphalā harītakyādikam ebhiryantrapūrvakaṃ saṃmardya paścāt kāñjikaiḥ prakṣālya śodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 4.1 elīyaḥ kumārīrasajanitaniryāsadravyaviśeṣaḥ eluvā iti prasiddhaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 4.2 tadabhāve kumārīpatrarasameva grāhyamityapare kecidelīyaśabdena elavālukaṃ vadanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 5.0 kanyakā kumārī mardanasya yāvat ślakṣṇatvaṃ syāt bahutarāyāsenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 3.0 kanyā kumārī dinaṃ dinamekaṃ yāvat piṭharī mṛdānirmitapātraviśeṣaḥ //
Abhinavacintāmaṇi
ACint, 2, 4.1 kumāryā ca niśācūrṇayutaṃ sūtaṃ vimardayet /
Bhāvaprakāśa
BhPr, 7, 3, 93.1 puṭatrayaṃ kumāryāśca kuṭhāracchinnikārasaiḥ /
BhPr, 7, 3, 167.1 kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet /
Dhanurveda
DhanV, 1, 15.1 brāhmaṇān bhojayettatra kumārīścāpyanekaśaḥ /
DhanV, 1, 166.1 viprebhyo dakṣiṇāndadyāt kumārīḥ pūjayettataḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 3.0 arkadugdhaṃ yadyapi bhāvanādravye likhitaṃ tathāpi kumāryā sahaiva deyaṃ arkadugdhasya bhakṣaṇānucitatvāt //
Haribhaktivilāsa
HBhVil, 5, 213.9 tādṛśīnāṃ kanyānāṃ śrīgopakumārīṇāṃ śatena veṣṭitam /
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 15.2 jalapūrvāmbusītā ca kumārī nāginī tathā //
MuA zu RHT, 3, 5.2, 13.2 dugdhatrayaṃ kumāryambu gaṅgāputraṃ trimūtrakam /
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 16.1 kumārīm uccārya mahātripurasundarīpadam ātmānaṃ rakṣa rakṣeti hṛdaye añjaliṃ dattvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 31.2 kumāryaś ca prasūyante asmin kaliyuge sadā //
ParDhSmṛti, 9, 55.1 evaṃ nārīkumārīṇāṃ śiraso muṇḍanaṃ smṛtam /
Rasasaṃketakalikā
RSK, 1, 32.2 sūtaṃ gandhakasaṃyuktaṃ kumārīrasamarditam //
Rasārṇavakalpa
RAK, 1, 64.1 puṣṭāṃ kumārīṃ bahulārasaṃ ca niṣpīḍya teṣāṃ rasamūlakena /
RAK, 1, 468.1 kumārī brahmasomā ca nirguṇḍīrasapattrikā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 164.1 anena vidhinā yā tu kumārī vratamācaret /
SkPur (Rkh), Revākhaṇḍa, 39, 12.2 kumārī tvaṃ mahābhāge bhaktiḥ śraddhā tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 39, 13.1 kālarātristu bhūtānāṃ kumārī parameśvarī /
SkPur (Rkh), Revākhaṇḍa, 67, 85.2 mā mānusparśayatvaṃ hi kumāryahaṃ kulottama /
SkPur (Rkh), Revākhaṇḍa, 97, 59.2 mā bhaiṣīḥ svasute jāte kumārī tvaṃ bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 198, 71.2 māyāpuryāṃ kumārī tu saṃtāne lalitā tathā //
Uḍḍāmareśvaratantra
UḍḍT, 2, 56.1 kumārītvacāṅgalepena saptahastapramāṇataḥ /
Yogaratnākara
YRā, Dh., 24.1 kalkaṃ kṛtvā kumāryadbhistena tāni pralepayet /
YRā, Dh., 65.1 kumāryadbhirdinaṃ paścādgolakaṃ rubupatrakaiḥ /
YRā, Dh., 130.1 dugdhatrayaṃ kumāryambu gajamūtraṃ nṛmūtrakam /
YRā, Dh., 208.1 kumāritriphalāvyoṣacitrakaṃ naimbukaṃ rasam /
YRā, Dh., 251.1 pañca pūjyāḥ kumāryaśca tataścullyāṃ vinikṣipet /
YRā, Dh., 318.1 kumāryā taṇḍulīyena stanyena ca niṣecayet /