Occurrences

Kauśikasūtra
Kātyāyanaśrautasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Harṣacarita
Kātyāyanasmṛti
Matsyapurāṇa
Viṣṇusmṛti
Aṣṭāṅganighaṇṭu
Gṛhastharatnākara
Kṛṣiparāśara
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Uḍḍāmareśvaratantra
Yogaratnākara

Kauśikasūtra
KauśS, 10, 1, 10.0 tad vivṛhācchaṅkamāno niśi kumārīkulād valīkānyādīpya //
KauśS, 10, 1, 12.0 anṛkṣarā iti kumārīpālaṃ prahiṇoti //
KauśS, 10, 2, 1.1 yad duṣkṛtam iti vāsasāṅgāni pramṛjya kumārīpālāya prayacchati //
Kātyāyanaśrautasūtra
KātyŚS, 20, 6, 18.0 adhvaryubrahmodgātṛhotṛkṣattāraḥ kumārīpatnībhiḥ saṃvadante yakāsakāv iti daśarcasya dvābhyāṃ dvābhyāṃ haye haye 'sāv ity āmantryāmantrya //
Vasiṣṭhadharmasūtra
VasDhS, 11, 7.1 svagṛhyāṇāṃ kumārībālavṛddhataruṇaprajātāḥ //
Mahābhārata
MBh, 4, 10, 11.3 apuṃstvam apyasya niśamya ca sthiraṃ tataḥ kumārīpuram utsasarja tam //
MBh, 13, 45, 13.1 mātuśca yautakaṃ yat syāt kumārībhāga eva saḥ /
Manusmṛti
ManuS, 9, 130.1 mātus tu yautakaṃ yat syāt kumārībhāga eva saḥ /
Rāmāyaṇa
Rām, Ay, 59, 4.2 upaninyus tathāpy anyāḥ kumārībahulāḥ striyaḥ //
Divyāvadāna
Divyāv, 3, 58.0 saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ dāruparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārīparīkṣāyām so 'ṣṭāsu parīkṣāsūdghaṭṭako vācakaḥ paṭupracāraḥ paṇḍitaḥ saṃvṛttaḥ //
Harṣacarita
Harṣacarita, 1, 111.1 āsīnayośca tayor āsīnā nāticiramiva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīd ārya sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā viśeṣato vanamṛgīmugdhasya kulakumārījanasya //
Kātyāyanasmṛti
KātySmṛ, 1, 791.1 gokumārīdevapaśumukṣāṇaṃ vṛṣabhaṃ tathā /
Matsyapurāṇa
MPur, 152, 32.1 kumārivadhyo'si raṇaṃ vimuñca śumbhāsura svalpatarairahobhiḥ /
Viṣṇusmṛti
ViSmṛ, 63, 32.1 bhṛṅgāroddhṛtorvarābaddhaikapaśukumārīmīnāṃśca dṛṣṭvā prayāyād iti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 128.1 kumāryākhyā mahāśvetā vandhyā karkoṭakī tathā /
Gṛhastharatnākara
GṛRĀ, Rākṣasalakṣaṇa, 5.2 vikrameṇa prasahya syāt kumārīharaṇaṃ punaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
Rasamañjarī
RMañj, 1, 21.1 palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ /
RMañj, 3, 55.1 dugdhatrayaṃ kumāryambu gaṅgāpattraṃ nṛmūtrakam /
RMañj, 5, 58.2 kumārīnīratas tīkṣṇaṃ puṭe gajapuṭe tathā //
RMañj, 6, 246.1 kumāryunmattabhallātatriphalāmbupunarnavāḥ /
RMañj, 6, 248.2 haṇḍikāṃ kaṇṭhaparyantāṃ kumārīrasayogataḥ //
RMañj, 9, 51.2 kumārīkṣīrasaṃyuktaṃ nasye pāne pradāpayet //
Rasaprakāśasudhākara
RPSudh, 11, 12.2 mātaluṃgarasenaiva kumārīsvarasena ca //
Rasaratnasamuccaya
RRS, 5, 125.1 samagandham ayaścūrṇaṃ kumārīvāribhāvitam /
RRS, 6, 56.2 kumārīyoginīyogīśvarānmelakasādhakān /
RRS, 11, 40.1 haridrāṅkolaśampākakumārītriphalāgnibhiḥ /
Rasaratnākara
RRĀ, R.kh., 3, 22.2 kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet //
RRĀ, R.kh., 6, 30.1 mūlajaiḥ kokilākṣasya kumārīśvetadūrvayoḥ /
RRĀ, Ras.kh., 3, 205.1 kumārīgurudevāgnīn bhairavaṃ bhairavīyutam /
RRĀ, V.kh., 1, 72.1 kumārīyoginīyogimunimāyikasādhakān /
RRĀ, V.kh., 2, 43.3 kumārīrajanīcunnaiḥ pātyaṃ pātanayantrake //
RRĀ, V.kh., 4, 9.2 kumārīdravapiṣṭena kācenāṅgulamātrakam //
Rasendracūḍāmaṇi
RCūM, 4, 59.1 kumārīmūlatoyena mardayedekavāsaram /
RCūM, 13, 68.2 svataḥ śītaṃ samāhṛtya kumārīmūlasārataḥ //
RCūM, 14, 56.1 kumārīpatramadhye tu śulbapatraṃ niveśitam /
RCūM, 14, 113.1 samagandham ayaścūrṇaṃ kumārīvārimarditam /
Rasendrasārasaṃgraha
RSS, 1, 18.1 śubhe'hni viṣṇuṃ paricintya kuryātsamyakkumārīvaṭukārcanaṃ ca /
RSS, 1, 35.1 dinaikaṃ mardayetsūtaṃ kumārīsambhavairdravaiḥ /
RSS, 1, 165.1 dugdhatrayaṃ kumāryambu gaṅgāpattraṃ nṛmūtrakam /
Rasādhyāya
RAdhy, 1, 209.2 hemapiṣṭānusaṃpiṣṭaṃ kumārīrasamarditam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
Rasārṇava
RArṇ, 2, 82.2 kumārīyoginīyogisādhakāṃśca yathocitaiḥ //
RArṇ, 12, 351.2 kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā /
Ānandakanda
ĀK, 1, 6, 100.1 kumārībālaturagapaśvādīnāṃ ca tāḍanam /
ĀK, 1, 9, 98.2 triphalāragvadhaniśākumārīkṛṣṇadhūrtajaiḥ //
ĀK, 1, 15, 228.7 atha vakṣyāmyahaṃ devi kumārīkalpamuttamam /
ĀK, 1, 23, 22.1 kumārīmusalīvandhyākarkoṭīrasasaṃyutam /
ĀK, 1, 23, 550.2 kumārīrasasaṃghṛṣṭā kṛtaiṣā ghuṭikā śubhā //
ĀK, 1, 25, 57.1 kumārīmūlatoyena mardayedekavāsaram /
ĀK, 2, 1, 169.1 kokilākṣarasaiḥ sapta kumārīsvarasaistathā /
ĀK, 2, 4, 12.2 kumārīpatramadhye tu śulvapatraṃ niveśitam //
ĀK, 2, 7, 67.1 peṣayeddinamekaṃ tu kumārīrasayogataḥ /
ĀK, 2, 7, 74.1 kumārīsvarasaistadvaccitramūlarasaistathā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 5.2 dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 25.0 atha pratyekasaṃskārānte mardanamuktaṃ tatkarma darśayannāha dinaikaṃ mardayet sūtaṃ kumārīsambhavairdravairityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 4.1 elīyaḥ kumārīrasajanitaniryāsadravyaviśeṣaḥ eluvā iti prasiddhaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 4.2 tadabhāve kumārīpatrarasameva grāhyamityapare kecidelīyaśabdena elavālukaṃ vadanti //
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 13.2 dugdhatrayaṃ kumāryambu gaṅgāputraṃ trimūtrakam /
Rasasaṃketakalikā
RSK, 1, 32.2 sūtaṃ gandhakasaṃyuktaṃ kumārīrasamarditam //
Uḍḍāmareśvaratantra
UḍḍT, 2, 56.1 kumārītvacāṅgalepena saptahastapramāṇataḥ /
Yogaratnākara
YRā, Dh., 24.1 kalkaṃ kṛtvā kumāryadbhistena tāni pralepayet /
YRā, Dh., 65.1 kumāryadbhirdinaṃ paścādgolakaṃ rubupatrakaiḥ /
YRā, Dh., 130.1 dugdhatrayaṃ kumāryambu gajamūtraṃ nṛmūtrakam /
YRā, Dh., 208.1 kumāritriphalāvyoṣacitrakaṃ naimbukaṃ rasam /