Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 52, 12.1 aiṇḍilaḥ kuṇḍalo muṇḍo veṇiskandhaḥ kumārakaḥ /
MBh, 1, 119, 21.2 saphalāḥ prapatanti sma drutaṃ srastāḥ kumārakāḥ /
MBh, 1, 119, 34.5 ākrāman nāgabhavane tadā nāgakumārakān /
MBh, 1, 119, 43.63 ākramya nāgabhavane tathā nāgakumārakān /
MBh, 1, 122, 13.10 te taṃ dṛṣṭvā mahātmānam upagamya kumārakāḥ /
MBh, 1, 122, 18.8 mudrikām uddhṛtāṃ dṛṣṭvā tam āhuste kumārakāḥ //
MBh, 1, 122, 19.3 evam uktastato droṇaḥ pratyuvāca kumārakān //
MBh, 1, 122, 31.15 atha piṣṭodakenainaṃ lobhayanti kumārakāḥ /
MBh, 2, 63, 29.1 manasvinam ajānanto mā vai brūyuḥ kumārakāḥ /
MBh, 3, 217, 1.3 vajraprahārāt skandasya jajñus tatra kumārakāḥ /
MBh, 8, 5, 54.2 visarjayanti saṃhṛṣṭāḥ krīḍamānāḥ kumārakāḥ //
MBh, 8, 28, 12.1 tasmai sadā prayacchanti vaiśyaputrāḥ kumārakāḥ /
MBh, 8, 28, 13.1 sa cocchiṣṭabhṛtaḥ kāko vaiśyaputraiḥ kumārakaiḥ /
MBh, 8, 28, 15.1 kumārakās tato haṃsān dṛṣṭvā kākam athābruvan /
MBh, 14, 84, 14.1 tam unmathya hayaśreṣṭhaṃ yādavānāṃ kumārakāḥ /
MBh, 15, 24, 14.2 nagaraṃ hāstinapuraṃ sastrīvṛddhakumārakam //
MBh, 16, 8, 27.1 tato vajrapradhānāste vṛṣṇivīrakumārakāḥ /