Occurrences

Atharvaveda (Śaunaka)
Matsyapurāṇa
Dhanvantarinighaṇṭu
Mātṛkābhedatantra
Rasaratnākara
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Saddharmapuṇḍarīkasūtra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 10, 4, 14.1 kairātikā kumārikā sakā khanati bheṣajam /
Matsyapurāṇa
MPur, 153, 12.1 kaścitstrīvadhyatāṃ prāpto vadhe'nyasya kumārikā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 182.1 vandhyakarkoṭakī devī manojñā ca kumārikā /
DhanvNigh, 1, 184.1 karkoṭakī svāduphalā manojñā ca kumārikā /
Mātṛkābhedatantra
MBhT, 14, 23.1 kulaśaktiḥ kāminī ca navaśaktiḥ kumārikā /
Rasaratnākara
RRĀ, Ras.kh., 3, 2.1 kākatumbī kākamācī nirguṇḍī ca kumārikā /
RRĀ, V.kh., 11, 20.2 aṅkolī rājavṛkṣaśca tilaparṇī kumārikā //
Rājanighaṇṭu
RājNigh, Pipp., 83.2 surabhitvak ca mahailā pṛthvī kanyā kumārikā caindrī //
RājNigh, Kar., 82.1 vallikā modinī cānyā vaṭapattrā kumārikā /
Ānandakanda
ĀK, 1, 15, 233.2 snigdhairmāṃsarasakṣīrairyuktyā sevyā kumārikā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 104.3 karituṇḍagaruḍī ṛṣicchaṭā kanyakā kumārikā ca vāyasī /
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
Yogaratnākara
YRā, Dh., 206.1 āragvadho hanti malaṃ prayatnāt kumārikā sapta hi kañcukāṃśca /