Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 3, 13.2 tadūrdhvaṃ vinyasetkumbhaṃ sitasūtreṇa veṣṭitam //
ĀK, 1, 3, 15.2 śivasaṃjñamidaṃ kumbhaṃ śivarūpaṃ vicintayet //
ĀK, 1, 3, 20.2 śivakumbhaṃ vardhanīṃ ca pūjayetsopacārakam //
ĀK, 1, 3, 72.1 pūrvavacchivakumbhādi vardhanīṃ sthāpayetkramāt /
ĀK, 1, 3, 73.1 śiṣyaṃ saṃveśya kumbhasthajalaiḥ saṃprokṣayedguruḥ /
ĀK, 1, 3, 85.1 śivakumbhavadanyacca sarvamasmin vinikṣipet /
ĀK, 1, 3, 85.2 gurukumbhaṃ japetspṛṣṭvā mūlamaṣṭottaraṃ śatam //
ĀK, 1, 3, 86.1 gurukumbhamimaṃ viddhi gurumantreṇa pūjayet /
ĀK, 1, 3, 90.2 guruḥ kumbhajalaiḥ kuryātprokṣaṇaṃ pañcapallavaiḥ //
ĀK, 1, 15, 57.3 sudhākumbhavarākṣasragjñānamudrāṃ karāṃbujaiḥ //
ĀK, 1, 15, 65.2 vastreṇa śodhayetkumbhe nūtane sthāpayetkramāt //
ĀK, 1, 21, 38.2 sudhākumbhaṃ varākṣasraksaṃvinmudrāṃ karāṃbujaiḥ //
ĀK, 1, 23, 367.1 tasyāstailaṃ samādāya kumbhe tāmramaye kṣipet /
ĀK, 1, 23, 367.2 sthāpayedbhūgataṃ kumbhaṃ kramādūrdhvatuṣāgninā //
ĀK, 1, 25, 88.1 sthitirāpyāyinī kumbhe yo'sau rodhanamucyate /
ĀK, 1, 26, 25.2 adhastādrasakumbhasya jvālayettīvrapāvakam //
ĀK, 1, 26, 132.1 kumbhasya pārśve suṣiraṃ kuryādaṅguṣṭhamātrakam /
ĀK, 1, 26, 133.2 kumbhe sarjādiniryāsaṃ kṣiptvā vaktraṃ nirodhayet //
ĀK, 2, 3, 13.2 śvetakumbhodbhave nīre ḍhālayetsaptavārakān //
ĀK, 2, 5, 12.2 uddhṛtaṃ saptabhirmāsaistoyakumbhe vinikṣipet //