Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 74.1 caturastāṃśca vai kumbhān paśyāmi tatra bhārata /
SkPur (Rkh), Revākhaṇḍa, 20, 76.3 ye catvāraśca te kumbhāḥ samudrāste dvijottama //
SkPur (Rkh), Revākhaṇḍa, 66, 7.2 sahiraṇyena kumbhena pañcaratnaphalānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 26.1 munibhiḥ sarvatīrthānāṃ kṣiptaṃ kumbhodakaṃ bhuvi /
SkPur (Rkh), Revākhaṇḍa, 84, 26.2 ekasthaṃ liṅganāmātha kalākumbhastathābhavat //
SkPur (Rkh), Revākhaṇḍa, 84, 36.1 ye jānanti na paśyanti kumbhaśambhumumāpatim /
SkPur (Rkh), Revākhaṇḍa, 103, 190.2 ekena sārdrakumbhena dāmpatyamabhiṣecayet //
SkPur (Rkh), Revākhaṇḍa, 103, 191.2 pañcaratnasamāyuktaṃ kumbhe tatraiva kārayet //
SkPur (Rkh), Revākhaṇḍa, 146, 54.2 sthitā brahmaśilā tatra gajakumbhanibhā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 146, 56.1 vyāpya sā tiṣṭhate tīrthaṃ gajakumbhanibhā śilā /
SkPur (Rkh), Revākhaṇḍa, 168, 17.1 kumbhaścaiva vikumbhaśca kumbhakarṇasutāvubhau /
SkPur (Rkh), Revākhaṇḍa, 168, 18.1 aṅkūro rākṣasaśreṣṭhaḥ kumbhasya tanayo mahān /
SkPur (Rkh), Revākhaṇḍa, 182, 7.2 śaste tu hyuttarāyoge kumbhasthe śaśimaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 184, 21.1 snātvā brahmarasotkṛṣṭe kumbhenaiva pramucyate /
SkPur (Rkh), Revākhaṇḍa, 184, 22.1 sāpi kumbhodakaiḥ snātā jīvatputrā prajāvatī /