Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryaśataka
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 16.1 preṣyāḥ saṃśāsti pūrṇakumbhās tisro 'vamāḥ ṣaḍ uttamāḥ /
AĀ, 5, 1, 1, 16.2 imaṃ dhiṣṇyam udakumbhaṃ ca triḥ pradakṣiṇaṃ parivrajātha dakṣiṇaiḥ pāṇibhir dakṣiṇān ūrūn āghnānā ehy evā3 idaṃ madhū3 idaṃ madhv iti vadatyaḥ //
Atharvaveda (Paippalāda)
AVP, 5, 10, 2.1 viṣaṃ te tokma rohayanto 'bruvan viṣaṃ kumbhe 'va srava /
Atharvaveda (Śaunaka)
AVŚ, 1, 6, 4.2 śaṃ naḥ khanitrimā āpaḥ śam u yāḥ kumbha ābhṛtāḥ /
AVŚ, 3, 12, 7.2 emām parisrutaḥ kumbha ā dadhnaḥ kalaśair aguḥ //
AVŚ, 3, 12, 8.1 pūrṇaṃ nāri pra bhara kumbham etaṃ ghṛtasya dhārām amṛtena saṃbhṛtām /
AVŚ, 4, 34, 7.1 caturaḥ kumbhāṃś caturdhā dadāmi kṣīreṇa pūrṇāṃ udakena dadhnā /
AVŚ, 8, 6, 15.2 khalajāḥ śakadhūmajā uruṇḍā ye ca maṭmaṭāḥ kumbhamuṣkā ayāśavaḥ /
AVŚ, 10, 8, 14.1 ūrdhvaṃ bharantam udakaṃ kumbhenevodahāryam /
AVŚ, 11, 1, 14.2 supatnī patyā prajayā prajāvaty ā tvāgan yajñaḥ prati kumbhaṃ gṛbhāya //
AVŚ, 11, 9, 17.1 caturdaṃṣṭrāñchyāvadataḥ kumbhamuṣkāṁ asṛṅmukhān /
AVŚ, 18, 3, 68.1 apūpāpihitān kumbhān yāṃs te devā adhārayan /
AVŚ, 18, 4, 25.1 apūpāpihitān kumbhān yāṃs te devā adhārayan /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 31.1 samiddhāry udakumbhapuṣpānnahasto nābhivādayed yaccānyad apy evaṃyuktam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 22.1 atha śrīmantamagāraṃ saṃmṛṣṭopaliptaṃ gandhavantaṃ puṣpavantaṃ dhūpavantaṃ dīpavantaṃ talpavantaṃ sādhivāsaṃ dikṣu sarpiḥsūtrendhanapradyotitam udakumbhādarśocchirasaṃ prapādya tasminnenāṃ saṃveśya tasyā antike japati //
BaudhGS, 2, 1, 12.1 athāsyodakumbhamucchirasi nidadhāti /
BaudhGS, 2, 5, 45.1 athainaṃ saṃśāsti brahmacāry asy apośāna karma kuru mā divā suṣupthāḥ samidha ādhehi bhaikṣācaryaṃ cara sadāraṇyāt samidha āharodakumbhaṃ cāharācāryādhīno bhava vedamadhīṣva iti //
BaudhGS, 2, 11, 58.1 api vānūcānebhya udakumbhān āharet //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 20, 4.0 kaṭaparivāraṃ ca mithunau cāparimitāś ca dāsyas tāvata uv evodakumbhān //
BaudhŚS, 16, 22, 11.0 athaitā dāsya udakumbhān adhinidhāya mārjālīyaṃ parinṛtyanty upasthān upahatya dakṣiṇān pado nighnantīr idaṃmadhuṃ gāyantyaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 1.1 athāsyāḥ svadhitiṃ mūrdhni dhārayanhiraṇyaṃ vodakumbhenāvasiñcati //
BhārGS, 1, 25, 7.1 śirasta udakumbhaṃ nidadhāty āpaḥ supteṣu jāgrata rakṣāṃsi nirito nudadhvamiti //
BhārGS, 2, 3, 3.2 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśīr ayan /
BhārGS, 2, 10, 7.0 ājyaśeṣam odanaśeṣam udakumbhaśeṣam ity ekadhā samavanīyodumbaraśākhayā pradakṣiṇaṃ gās triḥ prokṣati śivaṃ gobhyaḥ śivaṃ gopataya iti //
BhārGS, 3, 6, 10.0 śvo bhūte khile 'chadirdarśe 'gnim upasamādhāya saṃparistīryāthāsya ṣaṭtrayam abhividarśayati saptatayam ity eke 'gnim ādityam udakumbham aśmānaṃ vatsaṃ mahānagnāṃ hiraṇyaṃ saptamam //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 26.0 api vā kumbhād vā maṇikād vā gṛhṇīyāt //
GobhGS, 2, 1, 13.0 atha janyānām eko dhruvāṇām apāṃ kalaśaṃ pūrayitvā sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ parikramya dakṣiṇata udaṅmukho 'vatiṣṭhate //
GobhGS, 3, 9, 7.0 dvāv udakumbhau maṇika āsiñcet sam anyā yantīty etayarcā //
Gopathabrāhmaṇa
GB, 1, 2, 23, 3.0 atha yo 'yamanagnikaḥ sa kumbhe loṣṭaḥ //
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 27, 4.2 ā tvā hiraṇmayaḥ kumbha ā dadhnaḥ kalaśairayanniva /
HirGS, 2, 2, 8.2 śirasta udakumbhaṃ nidhāya pattastūryantīmathāsyā udaramabhimṛśati //
HirGS, 2, 4, 5.1 nāmayati na rudati yatra vayaṃ vadāmo yatra vābhimṛśāmasītyubhāvabhimṛśyāthāsyai śirasta udakumbhamapihitaṃ nidadhāti /
HirGS, 2, 12, 2.1 bhuktavato 'nupravrajya śeṣamanujñāpyodakumbhaṃ darbhamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbhānsaṃstīrya teṣvavācīnapāṇir dakṣiṇāpavargāṃstrīn udakāñjalīn ninayati /
HirGS, 2, 16, 6.1 udakumbhaṃ darbhamuṣṭiṃ cādāya prāṅmukho niṣkramya prāco darbhān saṃstīrya teṣu caturo balīnharati /
HirGS, 2, 16, 8.1 udakumbhamādāya triḥ pradakṣiṇamāvasathaṃ pariṣiñcanparikrāmedyāvatā kāmayetaitāvatā me sarpā nāvakrāmeyuriti /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 6, 7.0 atha catuṣṭayam ādāya vrīhiyavapuṣpasarṣapāṇīti saha tair evodakumbham ādāya manaḥ samādhīyatāṃ prasīdantu bhavanta ityuktvā sapraṇavaṃ nāndīmukhāḥ pitaraḥ prīyantām ityevam //
JaimGS, 1, 20, 7.0 purastād agner brāhmaṇo vāgyataḥ pratyaṅmukha udakumbhaṃ dhārayaṃstiṣṭhet //
JaimGS, 1, 21, 16.0 saptame prācīm avasthāpyodakumbhena mārjayerann āpohiṣṭhīyābhistisṛbhiḥ //
Kauśikasūtra
KauśS, 5, 1, 3.0 venas tad iti pañcaparveṣukumbhakamaṇḍalustambakāmpīlaśākhāyugedhmākṣeṣu pāṇyor ekaviṃśatyāṃ śarkarāsvīkṣate //
KauśS, 5, 1, 4.0 kumbhamahatena pariveṣṭyādhāya śayane vikṛte saṃpātān atinayati //
KauśS, 5, 7, 10.0 pūrṇaṃ nārīty udakumbham agnim ādāya prapadyante //
KauśS, 8, 1, 28.0 prati kumbhaṃ gṛbhāyeti pratigṛhṇāti //
KauśS, 8, 6, 8.1 apo devīr ity agrata udakumbhān //
KauśS, 11, 5, 9.1 mahayata pitṝn iti riktakumbhaṃ vimitamadhye nidhāya taṃ jaradupānahāghnanti //
KauśS, 11, 7, 15.0 prasavyaṃ pariṣicya kumbhān bhindanti //
KauśS, 11, 8, 6.0 ulūkhalamusalaṃ śūrpaṃ caruṃ kaṃsaṃ prakṣālaya barhir udakumbham ā hareti //
KauśS, 11, 8, 24.0 paryukṣaṇīṃ barhir udakumbhaṃ kaṃsaṃ darvim ājyam āyavanaṃ caruṃ vāsāṃsy āñjanam abhyañjanam iti //
KauśS, 13, 1, 43.0 kumbhodadhāne vikasatyukhāyāṃ saktudhānyāṃ ca //
KauśS, 13, 2, 6.1 tad upakalpayante kaṃsamahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham //
KauśS, 13, 44, 1.1 atha yatraitat kumbhodadhānaḥ saktudhānī vokhā vāniṅgitā vikasati tatra juhuyāt //
KauśS, 14, 3, 2.1 dadhisaktūn pālāśaṃ daṇḍam ahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Khādiragṛhyasūtra
KhādGS, 1, 3, 5.1 brāhmaṇaḥ sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ gatvodaṅmukhas tiṣṭhet //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 17.0 stūyamāne kumbhe carjīṣasyāvadhānam //
KātyŚS, 10, 9, 1.0 samudre te ity ṛjīṣakumbhaṃ plāvayati //
KātyŚS, 15, 10, 18.0 bhakṣam āhṛtya parisruccheṣam āsicya rukmavac chidraṃ kumbhaṃ śikye kṛtvopari dakṣiṇasya dhārayant sravantam upatiṣṭhate tricaiḥ somavatāṃ barhiṣadām agniṣvāttānām iti //
KātyŚS, 20, 8, 20.0 kumbhopamāraṇāntaṃ pūrvayoḥ //
KātyŚS, 21, 3, 6.0 yāvanto dhuviṣyantaḥ syus tāvataḥ kumbhān ādāya chattrāṇi cāparimitāni //
KātyŚS, 21, 3, 7.0 śarīrāṇi grāmasamīpam āhṛtya kumbhena talpe kṛtvāhatapakṣeṇa paritatyāyaseṣu vādyamāneṣu vīṇāyāṃ coddhatāyām amātyās tristriḥ parikrāmanty uttarīyair upavājanair vopavājayantaḥ //
KātyŚS, 21, 4, 6.0 tūṣṇīm anyaḥ kumbham ākṣṇauti dakṣiṇānavānant sṛtvā //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.7 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśair ayam iti //
KāṭhGS, 21, 2.0 etā eva devatāḥ puṃsaḥ kumbhaṃ vaiśravaṇam īśānaṃ ca yajeta //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 8, 2.0 samānyā mṛdaś caruṃ ca kuryuḥ kumbhaṃ ca //
MS, 2, 1, 8, 3.0 yasminn evāgnau caruṃ paceyus tasmin kumbhaṃ dhūpayeyuḥ //
MS, 2, 1, 8, 6.0 yadā havīṃṣy āsādayeyur atha dakṣiṇāyāṃ śroṇyāṃ kumbham āsādyodakena pūrayeyuḥ //
MS, 3, 11, 9, 8.1 kumbho vaniṣṭhur janitā śacībhir yasminn agre yonyāṃ garbho antaḥ /
Mānavagṛhyasūtra
MānGS, 1, 11, 26.1 kumbhād udakenāpohiṣṭhīyābhir mārjayante //
MānGS, 1, 23, 8.0 triṣavaṇam udakam āharet trīṃs trīn kumbhān //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 11, 12.3 ā tvā kumāras taruṇa ā tvā parisṛtaḥ kumbhaḥ /
MānGS, 2, 11, 17.3 ity uttarapūrvasyāṃ diśi pratipānam udakumbham avasthāpayati //
MānGS, 2, 12, 4.0 adbhya ity udakumbhasakāśe //
MānGS, 2, 14, 24.1 caturbhyaḥ prasravaṇebhyaś caturudakumbhān avyaṅgān āharet //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 3.1 niṣkramaṇaprabhṛty udakumbhaṃ skandhe kṛtvā dakṣiṇato 'gner vāgyataḥ sthito bhavati //
PārGS, 2, 6, 9.0 upasaṃgṛhya guruṃ samidho 'bhyādhāya pariśritasyottarataḥ kuśeṣu prāgagreṣu purastātsthitvāṣṭānām udakumbhānām //
PārGS, 3, 4, 4.6 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśairupa /
PārGS, 3, 10, 54.0 aharaharannamasmai brāhmaṇāyodakumbhaṃ ca dadyāt //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 2, 1.0 carumapūpādi ca nivedyodakumbhaṃ dhārāsv ity adbhir āpūrya namaḥ sulomīti pāpmano 'pahatyai sapallavaṃ kūrcaṃ pavitramābharaṇaṃ tasminnidadhāti //
VaikhGS, 2, 2, 7.0 tenodakumbhenāparedyuḥ snāyāt //
VaikhGS, 3, 14, 10.0 jāyamāne mātur udakumbhaṃ dakṣiṇataḥ śirobhāge sthāpayitvā tatas tūryantīṃ pādato nidhāya yathaiva somaḥ pavata ity udaram abhimṛśet //
VaikhGS, 3, 15, 10.0 āpo haviṣṣv iti nyastamudakumbhaṃ śodhayitvā nityaṃ sāyaṃ prātar ādadhāti //
Vaitānasūtra
VaitS, 5, 3, 22.1 yad devā iti māsarakumbhaṃ plāvyamānam //
Vārāhagṛhyasūtra
VārGS, 7, 6.0 triṣavaṇam udakam āharet trīṃs trīn kumbhān //
VārGS, 14, 6.2 sam anyā yantīty anuvākena śaṃ no devīriti ca sahiraṇyāpo 'bhimantrya praṇītodakumbhaṃ praṇayet //
VārGS, 14, 24.3 iti śulvaṃ visraṃsyodakumbhena mārjayante /
VārGS, 17, 7.0 adbhyaḥ kumbhadeśe //
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 24.1 ekaikam abhyudāharaty udakumbham ājyenāgrataḥ pariṣecanāya //
VārŚS, 2, 2, 3, 11.1 aśmann ūrjam ity udakumbhenāgniṃ triḥ pariṣicya triḥ pratiparyeti //
VārŚS, 3, 4, 3, 22.1 vasantāya kapiñjalān ity ekaviṃśatyanuvākair āraṇyān upākaroti kumbheṣu pannagān īṣajalajarāsu hastinaḥ pañjareṣu nakhino daṃṣṭriṇaś ca //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 13.0 sāyaṃ prātar udakumbham āharet //
Āpastambagṛhyasūtra
ĀpGS, 15, 6.0 uttareṇa yajuṣā śirasta udakumbhaṃ nidhāya sarṣapān phalīkaraṇamiśrān añjalinottarais tristriḥ pratisvāhākāraṃ hutvā saṃśāsti praviṣṭe praviṣṭa eva tūṣṇīmagnāvāvapateti //
Āpastambaśrautasūtra
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 17, 12, 4.0 udakumbham ādāyādhvaryur aśmann ūrjam iti triḥ pradakṣiṇam agniṃ pariṣiñcan paryeti //
ĀpŚS, 17, 12, 5.0 nidhāya kumbham aśmaṃs te kṣud amuṃ te śug ṛcchatu yaṃ dviṣma iti trir apariṣiñcan pratiparyeti //
ĀpŚS, 17, 12, 6.0 yady abhicared idam aham amuṣyāmuṣyāyaṇasyāyuḥ prakṣiṇomīti dakṣiṇasyām uttarasyāṃ vā sraktyāṃ kumbhaṃ prakṣiṇuyāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 3.1 paścād agner dṛṣadam aśmānaṃ pratiṣṭhāpyottarapurastād udakumbhaṃ samanvārabdhāyāṃ hutvā tiṣṭhan pratyaṅmukhaḥ prāṅmukhyā āsīnāyā gṛbhṇāmi te saubhagatvāya hastam ity aṅguṣṭham eva gṛhṇīyād yadi kāmayīta pumāṃsa eva me putrā jāyerann iti //
ĀśvGS, 1, 7, 6.1 pradakṣiṇam agnim udakumbhaṃ ca triḥ pariṇayañ japaty amo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
ĀśvGS, 1, 7, 20.1 ubhayoḥ saṃnidhāya śirasī udakumbhenāvasicya //
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
ĀśvGS, 2, 8, 16.4 ā tvā pariśritaḥ kumbha ā dadhnaḥ kalaśair ayann iti //
ĀśvGS, 4, 5, 2.0 alakṣaṇe kumbhe pumāṃsam alakṣaṇāyāṃ striyam //
ĀśvGS, 4, 6, 4.0 athānavekṣaṃ pratyāvrajyāpa upaspṛśya keśaśmaśrulomanakhāni vāpayitvopakalpayīran navān maṇikān kumbhān ācamanīyāṃśca śamīsumanomālinaḥ śamīmayam idhmaṃ śamīmayyāvaraṇī paridhīṃś cānaḍuhaṃ gomayaṃ carma ca navanītam aśmānaṃ ca yāvatyo yuvatayas tāvanti kuśapiñjūlāni //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 5, 4, 3, 19.2 agnau ha vai devā ghṛtakumbham praveśayāṃcakrus tato varāhaḥ saṃbabhūva tasmādvarāho meduro ghṛtāddhi sambhūtas tasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate tat paśūnām evaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate //
ŚBM, 5, 5, 4, 27.1 atha kumbhaḥ /
ŚBM, 13, 8, 3, 4.1 atha kaṃcid āha etām diśam anavānant sṛtvā kumbham prakṣīyānapekṣamāṇa ehīti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 2.1 abhigamane puṣpaphalayavān ādāyodakumbhaṃ ca //
ŚāṅkhGS, 1, 13, 5.0 udakumbhaṃ navaṃ bhūr bhuvaḥ svar iti pūrayitvā //
ŚāṅkhGS, 3, 4, 3.0 prāgagreṣu naveṣu kuśeṣūdakumbhaṃ navaṃ pratiṣṭhāpya //
ŚāṅkhGS, 4, 15, 5.0 uttareṇāgniṃ prāgagreṣu naveṣu kuśeṣūdakumbhaṃ navaṃ pratiṣṭhāpya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 15, 2.0 navais tṛṇair agāraṃ saṃstīryāgnim upasamādhāyodakumbhaṃ sapātram upanidhāyāhatena vāsasā saṃpracchannaḥ pitā śete //
ŚāṅkhĀ, 11, 1, 3.0 sa yathā mahān amṛtakumbhaḥ pinvamānas tiṣṭhed evaṃ haiva sa tasthau //
Ṛgveda
ṚV, 1, 116, 7.2 kārotarāc chaphād aśvasya vṛṣṇaḥ śataṃ kumbhāṁ asiñcataṃ surāyāḥ //
ṚV, 1, 117, 6.2 śaphād aśvasya vājino janāya śataṃ kumbhāṁ asiñcatam madhūnām //
ṚV, 7, 33, 13.1 satre ha jātāv iṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam /
ṚV, 10, 89, 7.2 bibheda giriṃ navam in na kumbham ā gā indro akṛṇuta svayugbhiḥ //
Arthaśāstra
ArthaŚ, 2, 17, 12.1 kālakūṭavatsanābhahālāhalameṣaśṛṅgamustākuṣṭhamahāviṣavellitakagaurārdrabālakamārkaṭahaimavatakāliṅgakadāradakāṅkolasārakoṣṭrakādīni viṣāṇi sarpāḥ kīṭāśca ta eva kumbhagatāḥ viṣavargaḥ //
ArthaŚ, 4, 13, 15.1 hastinā roṣitena hato droṇānnaṃ madyakuṃbhaṃ mālyānulepanaṃ dantapramārjanaṃ ca paṭaṃ dadyāt //
ArthaŚ, 14, 3, 19.2 bhaṇḍīrapākaṃ narakaṃ nikumbhaṃ kumbham eva ca //
ArthaŚ, 14, 3, 43.2 nikumbhaṃ narakaṃ kumbhaṃ tantukacchaṃ mahāsuram //
ArthaŚ, 14, 3, 83.1 dagdhān vṛṣamūtreṇa peṣayitvā navakumbham antarlepayet //
Avadānaśataka
AvŚat, 13, 8.5 tato rājñā kṣatriyeṇa mūrdhābhiṣiktenāmātyebhya ājñā dattā gandhodakaṃ sajjīkurvantu bhavantaḥ ratnamayāṃś ca kumbhān yena vayaṃ bhagavantaṃ saśrāvakasaṃghaṃ snāpayiṣyāma iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 102.0 kusūlakūpakumbhaśālaṃ bile //
Aṣṭādhyāyī, 8, 3, 46.0 ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣv anavyayasya //
Carakasaṃhitā
Ca, Sū., 5, 85.1 snehābhyaṅgādyathā kumbhaścarma snehavimardanāt /
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 7, 23.2 atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate viriktasya cānupūrvī yathoktā /
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Śār., 3, 20.1 jānannapi mṛdo 'bhāvāt kumbhakṛnna pravartate /
Ca, Śār., 8, 46.4 athātaḥ śīrṣataḥ sthāpayedudakumbhaṃ mantropamantritam //
Ca, Śār., 8, 47.5 vacākuṣṭhakṣaumakahiṅgusarṣapātasīlaśunakaṇakaṇikānāṃ rakṣoghnasamākhyātānāṃ cauṣadhīnāṃ poṭṭalikāṃ baddhvā sūtikāgārasyottaradehalyāmavasṛjet tathā sūtikāyāḥ kaṇṭhe saputrāyāḥ sthālyudakakumbhaparyaṅkeṣvapi tathaiva ca dvayordvārapakṣayoḥ /
Ca, Indr., 12, 72.1 ratnānāṃ pūrṇakumbhānāṃ sitasya turagasya ca /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 14.0 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta tam aṣṭabhāgamadhusamprayuktaṃ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 14.0 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta tam aṣṭabhāgamadhusamprayuktaṃ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 5, 138.2 bhiṣakkumbhe samāvāpya gulmaṃ ghaṭamukhe nyaset //
Ca, Cik., 1, 3, 18.1 yuktāni lehavatkumbhe sthitāni ghṛtabhāvite /
Ca, Cik., 1, 4, 21.1 sucaukṣe mārttike kumbhe māsārdhaṃ ghṛtabhāvite /
Ca, Cik., 2, 2, 25.1 yuktyā yuktaṃ sasūkṣmailaṃ nave kumbhe śucau paṭe /
Lalitavistara
LalVis, 8, 2.14 upanāmyantāṃ pūrṇakumbhāḥ /
LalVis, 12, 96.1 ye kilbiṣāḥ svahṛdaye madhurāsu vācaṃ kumbho viṣasmi pariṣiktu yathāmṛtena /
Mahābhārata
MBh, 1, 25, 26.4 pūrṇakumbho dvijā gāvo yaccānyat kiṃcid uttamam /
MBh, 1, 59, 19.2 virocanaśca kumbhaśca nikumbhaśceti viśrutāḥ //
MBh, 1, 107, 37.42 tato 'nyaṃ ghṛtakumbhaṃ tu samānāyya mahātapāḥ /
MBh, 1, 116, 30.71 udakumbhaṃ saparaśuṃ samanīya tapasvibhiḥ /
MBh, 1, 122, 47.12 putrāya ca dadau kumbham avilambanakāraṇāt /
MBh, 1, 141, 8.2 śatadhā bhedam āyāti pūrṇakumbha ivāśmani /
MBh, 1, 148, 5.16 śṛtāśṛtān pānakumbhān sthūlamāṃsaṃ śṛtāśṛtam /
MBh, 1, 148, 5.17 sarpiḥkumbhāṃśca vividhān anyāṃśca vividhān bahūn /
MBh, 1, 151, 13.26 pītvā dadhighaṭān pūrṇān ghṛtakumbhāñ śataṃ śatam /
MBh, 1, 176, 29.9 satūryaṃ snāpayāṃcakruḥ svarṇakumbhasthitair jalaiḥ /
MBh, 3, 2, 24.2 ayaḥpiṇḍena taptena kumbhasaṃstham ivodakam //
MBh, 3, 73, 11.1 tasya prakṣālanārthāya kumbhas tatropakalpitaḥ /
MBh, 3, 73, 11.2 sa tenāvekṣitaḥ kumbhaḥ pūrṇa evābhavat tadā //
MBh, 3, 154, 18.2 viṣam etat samāloḍya kumbhena prāśitaṃ tvayā //
MBh, 3, 253, 5.2 evaṃvidhaṃ me pratibhāti kāmyakaṃ śauṇḍair yathā pītarasaś ca kumbhaḥ //
MBh, 4, 20, 32.1 tam evaṃ kāmasaṃmattaṃ bhinddhi kumbham ivāśmani /
MBh, 4, 60, 8.1 tam āpatantaṃ tvaritaṃ gajendraṃ dhanaṃjayaḥ kumbhavibhāgamadhye /
MBh, 5, 36, 46.2 tatastataḥ sravate buddhir asya chidrodakumbhād iva nityam ambhaḥ //
MBh, 5, 57, 24.2 viśīrṇadantān giryābhān bhinnakumbhān saśoṇitān //
MBh, 5, 62, 23.2 maruprapāte viṣame niviṣṭaṃ kumbhasaṃmitam //
MBh, 5, 82, 7.2 udapānāśca kumbhāśca prāsiñcañ śataśo jalam //
MBh, 5, 85, 13.1 anyat kumbhād apāṃ pūrṇād anyat pādāvasecanāt /
MBh, 5, 138, 14.1 hiraṇmayāṃśca te kumbhān rājatān pārthivāṃstathā /
MBh, 6, 44, 25.1 pāṭyamāneṣu kumbheṣu pārśveṣvapi ca vāraṇāḥ /
MBh, 6, 50, 47.1 chinnadantāgrahastāśca bhinnakumbhāstathāpare /
MBh, 6, 58, 47.2 bhagnapṛṣṭhān bhagnakumbhānnihatān parvatopamān //
MBh, 6, 58, 50.1 vamanto rudhiraṃ cānye bhinnakumbhā mahāgajāḥ /
MBh, 6, 87, 16.1 bhinnakumbhān virudhirān bhinnagātrāṃśca vāraṇān /
MBh, 6, 89, 33.1 kecid bhinnā viṣāṇāgrair bhinnakumbhāśca tomaraiḥ /
MBh, 6, 98, 35.2 viṣāṇena ca tenaiva kumbhe 'bhyāhatya dantinam /
MBh, 6, 116, 11.2 bhakṣyān uccāvacāṃstatra vārikumbhāṃśca śītalān //
MBh, 7, 25, 15.2 kumbhāntare bhīmaseno nārācenārdayad bhṛśam //
MBh, 7, 28, 37.2 kumbhayor antare nāgaṃ nārācena samārpayat //
MBh, 7, 58, 8.2 snāpakāḥ kāñcanaiḥ kumbhaiḥ pūrṇaiḥ samupatasthire //
MBh, 7, 58, 19.2 mālyaṃ ca jalakumbhāṃśca jvalitaṃ ca hutāśanam //
MBh, 7, 65, 18.1 apare dantaveṣṭeṣu kumbheṣu ca kaṭeṣu ca /
MBh, 7, 73, 27.2 gajānāṃ kumbhamālābhir dantaveṣṭaiśca bhārata //
MBh, 7, 84, 22.2 niṣpipeṣa kṣitau kṣipraṃ pūrṇakumbham ivāśmani //
MBh, 7, 159, 41.2 kumbheṣu līnāḥ suṣupur gajānāṃ kuceṣu lagnā iva kāminīnām //
MBh, 8, 6, 36.3 śātakaumbhamayaiḥ kumbhair māheyaiś cābhimantritaiḥ //
MBh, 8, 17, 23.1 nāgānāṃ prasphuṭuḥ kumbhā marmāṇi vividhāni ca /
MBh, 8, 17, 97.2 niḥśvasan duḥkhasaṃtaptaḥ kumbhe kṣipta ivoragaḥ //
MBh, 8, 17, 103.1 bhinnakumbhā virudhirāś chinnahastāś ca vāraṇāḥ /
MBh, 8, 19, 57.1 pratimāneṣu kumbheṣu dantaveṣṭeṣu cāpare /
MBh, 8, 36, 18.2 pratimānaiś ca kumbhaiś ca petur urvyāṃ mahāhave //
MBh, 9, 1, 45.3 niḥśvasañ jihmaga iva kumbhakṣipto viśāṃ pate //
MBh, 9, 19, 14.1 tato 'parān pañca śitānmahātmā nārācamukhyān visasarja kumbhe /
MBh, 9, 19, 24.1 sa bhinnakumbhaḥ sahasā vinadya mukhāt prabhūtaṃ kṣatajaṃ vimuñcan /
MBh, 9, 24, 30.1 gadayā bhīmasenena bhinnakumbhān rajasvalān /
MBh, 9, 24, 32.1 tān bhinnakumbhān subahūn dravamāṇān itastataḥ /
MBh, 12, 38, 48.1 kumbhāśca nagaradvāri vāripūrṇā dṛḍhā navāḥ /
MBh, 12, 40, 10.2 pūrṇakumbhāḥ sumanaso lājā barhīṃṣi gorasāḥ //
MBh, 12, 96, 21.2 athainam abhinindanti bhinnaṃ kumbham ivāśmani /
MBh, 13, 34, 17.2 prakṣipyātha ca kumbhān vai pāragāminam ārabhet //
MBh, 13, 112, 81.1 paṭṭisaṃ mudgaraṃ śūlam agnikumbhaṃ ca dāruṇam /
MBh, 14, 67, 4.1 apāṃ kumbhaiḥ supūrṇaiśca vinyastaiḥ sarvatodiśam /
Manusmṛti
ManuS, 2, 182.1 udakumbhaṃ sumanaso gośakṛnmṛttikākuśān /
ManuS, 3, 68.2 kaṇḍanī codakumbhaś ca badhyate yās tu vāhayan //
ManuS, 8, 320.1 dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ vadhaḥ /
ManuS, 11, 135.1 ghṛtakumbhaṃ varāhe tu tiladroṇaṃ tu tittirau /
Rāmāyaṇa
Rām, Bā, 37, 18.1 ghṛtapūrṇeṣu kumbheṣu dhātryas tān samavardhayan /
Rām, Ay, 13, 4.1 kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam /
Rām, Ay, 57, 16.1 athāndhakāre tv aśrauṣaṃ jale kumbhasya pūryataḥ /
Rām, Ay, 58, 13.1 tatra śruto mayā śabdo jale kumbhasya pūryataḥ /
Rām, Ay, 83, 20.2 anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ //
Rām, Ki, 25, 30.2 apaḥ kanakakumbheṣu nidhāya vimalāḥ śubhāḥ //
Rām, Su, 9, 21.1 rājateṣu ca kumbheṣu jāmbūnadamayeṣu ca /
Rām, Yu, 47, 20.1 asau ca jīmūtanikāśarūpaḥ kumbhaḥ pṛthuvyūḍhasujātavakṣāḥ /
Rām, Yu, 48, 26.1 tataḥ śoṇitakumbhāṃśca madyāni vividhāni ca /
Rām, Yu, 48, 35.2 mṛdaṅgapaṇavān bherīḥ śaṅkhakumbhagaṇāṃstathā /
Rām, Yu, 48, 54.2 medaḥkumbhaṃ ca madyaṃ ca papau śakraripustadā //
Rām, Yu, 62, 37.1 sa nikumbhaṃ ca kumbhaṃ ca kumbhakarṇātmajāvubhau /
Rām, Yu, 63, 4.3 āpatantīṃ ca vegena kumbhastāṃ sāntvayaccamūm //
Rām, Yu, 63, 10.2 bibheda tāṃ śilāṃ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ //
Rām, Yu, 63, 13.2 abhidudrāva vegena kumbham udyatakārmukam //
Rām, Yu, 63, 14.1 tam āpatantaṃ vivyādha kumbhaḥ pañcabhir āyasaiḥ /
Rām, Yu, 63, 15.1 so 'ṅgadaṃ vividhair bāṇaiḥ kumbho vivyādha vīryavān /
Rām, Yu, 63, 18.1 āpatantaṃ ca samprekṣya kumbho vānarayūthapam /
Rām, Yu, 63, 24.2 abhipetuḥ susaṃkruddhāḥ kumbham udyatakārmukam //
Rām, Yu, 63, 30.1 abhidudrāva vegena sugrīvaḥ kumbham āhave /
Rām, Yu, 63, 33.1 abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ /
Rām, Yu, 63, 34.1 drumavarṣaṃ tu tacchinnaṃ dṛṣṭvā kumbhena vīryavān /
Rām, Yu, 63, 35.2 kumbhasya dhanur ākṣipya babhañjendradhanuḥprabham //
Rām, Yu, 63, 36.2 abravīt kupitaḥ kumbhaṃ bhagnaśṛṅgam iva dvipam //
Rām, Yu, 63, 46.1 tataḥ kumbhaḥ samutpatya sugrīvam abhipadya ca /
Rām, Yu, 63, 50.2 sa muṣṭiṃ pātayāmāsa kumbhasyorasi vīryavān //
Rām, Yu, 63, 52.1 kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā /
Rām, Yu, 65, 1.1 nikumbhaṃ ca hataṃ śrutvā kumbhaṃ ca vinipātitam /
Rām, Yu, 77, 9.2 kumbhakarṇaśca kumbhaśca dhūmrākṣaśca niśācaraḥ //
Rām, Yu, 116, 48.3 nadīśatānāṃ pañcānāṃ jale kumbhair upāharan //
Rām, Yu, 116, 52.1 ratnakumbhena mahatā śītaṃ mārutavikramaḥ /
Rām, Utt, 26, 15.1 svarṇakumbhanibhau pīnau śubhau bhīru nirantarau /
Rām, Utt, 71, 1.1 etad ākhyāya rāmāya maharṣiḥ kumbhasaṃbhavaḥ /
Rām, Utt, 72, 20.1 ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ /
Agnipurāṇa
AgniPur, 6, 38.2 śabdabhedācca kumbhena śabdaṃ kurvaṃś ca tatpitā //
AgniPur, 9, 4.1 daśagrīvasya kumbhasya kumbhakarṇasya rakṣasaḥ /
AgniPur, 10, 15.2 atha kumbho nikumbhaś ca makarākṣaś ca rākṣasaḥ //
Amarakośa
AKośa, 2, 504.1 kumbhau tu piṇḍau śirasastayormadhye viduḥ pumān /
AKośa, 2, 505.2 adhaḥ kumbhasya vāhitthaṃ pratimānamadho 'sya yat //
Amaruśataka
AmaruŚ, 1, 40.2 dattaḥ svedamucā payodharayuge nārghyo na kumbhāmbhasā svairevāvayavaiḥ priyasya viśatastanvyā kṛtaṃ maṅgalam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 31.2 ratnebhapūrṇakumbhānāṃ kanyāyāḥ syandanasya ca //
AHS, Cikitsitasthāna, 2, 33.2 āpothya vā nave kumbhe plāvayed ikṣugaṇḍikāḥ //
AHS, Cikitsitasthāna, 3, 140.1 dhānye purāṇakumbhasthaṃ māsaṃ khādecca pūrvavat /
AHS, Cikitsitasthāna, 8, 48.2 tvacaṃ citrakamūlasya piṣṭvā kumbhaṃ pralepayet //
AHS, Cikitsitasthāna, 8, 71.2 limpet kumbhaṃ tu phalinīkṛṣṇācavyājyamākṣikaiḥ //
AHS, Cikitsitasthāna, 8, 151.1 ekaikaśo daśapale daśamūlakumbhapāṭhādvayārkaghuṇavallabhakaṭphalānām /
AHS, Cikitsitasthāna, 10, 49.2 kumbhe māsaṃ sthitaṃ jātam āsavaṃ taṃ prayojayet //
AHS, Cikitsitasthāna, 13, 6.1 āragvadhādinā dhautaṃ saktukumbhaniśātilaiḥ /
AHS, Cikitsitasthāna, 14, 18.2 nikumbhakumbhamūrvebhapippalīvelladāḍimaiḥ //
AHS, Cikitsitasthāna, 14, 36.1 hiṅgūgrāviḍaśuṇṭhyajājivijayāvāṭyābhidhānāmayaiś cūrṇaḥ kumbhanikumbhamūlasahitair bhāgottaraṃ vardhitaiḥ /
AHS, Cikitsitasthāna, 15, 10.2 kampillanīlinīkumbhabhāgān dvitricaturguṇān //
AHS, Cikitsitasthāna, 15, 105.1 nikumbhakumbhatriphalāsvarṇakṣīrīviṣāṇikāḥ /
AHS, Cikitsitasthāna, 16, 43.1 kumbhasya cūrṇaṃ sakṣaudraṃ traiphalena rasena vā /
AHS, Cikitsitasthāna, 17, 3.2 varākvāthena kaṭukākumbhāyastryūṣaṇāni ca //
AHS, Cikitsitasthāna, 19, 19.1 triphalātrikaṭudvikaṇṭakārīkaṭukākumbhanikumbharājavṛkṣaiḥ /
AHS, Cikitsitasthāna, 19, 31.1 viḍaṅgasārāmalakābhayānāṃ palatrayaṃ trīṇi palāni kumbhāt /
AHS, Cikitsitasthāna, 20, 7.1 gavyaṃ mūtraṃ citrakavyoṣayuktaṃ sarpiḥkumbhe sthāpitaṃ kṣaudramiśram /
AHS, Kalpasiddhisthāna, 2, 48.2 tadvad vyoṣottamākumbhanikumbhāgnīn guḍāmbunā //
AHS, Kalpasiddhisthāna, 6, 28.2 āḍhakaṃ bhājanaṃ kaṃso droṇaḥ kumbho ghaṭo 'rmaṇam //
AHS, Utt., 5, 38.1 toyasya kumbhaḥ palalaṃ chattraṃ vastram vilepanam /
AHS, Utt., 7, 21.2 bhārgīpāṭhāḍhakīkumbhanikumbhavyoṣarohiṣaiḥ //
AHS, Utt., 13, 39.2 kṣīrakumbhe trisaptāhaṃ kledayitvā pramanthayet //
AHS, Utt., 13, 69.1 kvāthaṃ pūgābhayāśuṇṭhīkṛṣṇākumbhanikumbhajam /
AHS, Utt., 20, 24.2 nikumbhakumbhasindhūtthamanohvālakaṇāgnikaiḥ //
AHS, Utt., 28, 34.1 jyotiṣmatīmalayulāṅgaliśelupāṭhākumbhāgnisarjakaravīravacāsudhārkaiḥ /
AHS, Utt., 39, 26.1 tad ghṛtakumbhe bhūmau nidhāya ṣaṇmāsasaṃstham uddhṛtya /
AHS, Utt., 39, 72.2 bhūminikhāte kumbhe pratiṣṭhitaṃ kṛṣṇamṛlliptam //
AHS, Utt., 39, 76.1 jarjarāṇi vipacej jalakumbhe pādaśeṣaghṛtagālitaśītam /
AHS, Utt., 39, 76.2 tadrasaṃ punar api śrapayeta kṣīrakumbhasahitaṃ caraṇasthe //
Bhallaṭaśataka
BhallŚ, 1, 63.2 mattebhakumbhataṭapāṭanalampaṭasya nādaṃ kariṣyati kathaṃ hariṇādhipasya //
Bodhicaryāvatāra
BoCA, 2, 11.1 manojñagandhodakapuṣpapūrṇaiḥ kumbhairmahāratnamayairanekaiḥ /
BoCA, 5, 25.2 sacchidrakumbhajalavan na smṛtāv avatiṣṭhate //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 37.2 tailakumbhasahasraṃ ca rumaṇvān siṃhaśatrave //
BKŚS, 16, 54.2 śātakumbhamayaiḥ kumbhair ambhogarbhaiḥ samaṅgalam //
BKŚS, 20, 28.1 tasminn abhinavāmbhodakumbhāmbhaḥkṣālanāmale /
BKŚS, 22, 218.2 tāmrakumbhayuganyastaṃ sīmānte nihitaṃ tayā //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
Divyāvadāna
Divyāv, 2, 289.0 sa saṃlakṣayati kiṃ śakyamavaśyāyabindunā kumbhaṃ pūrayitum mahāsamudramavatarāmīti //
Divyāv, 7, 179.0 tailasya ca kumbhakoṭiṃ samudānīya dīpamālā abhyudyato dātum //
Divyāv, 7, 184.0 aparaiḥ samākhyātam rājñā prasenajitā kauśalena buddhapramukho bhikṣusaṃghastraimāsyaṃ bhojitaḥ ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇa ācchāditaḥ tailasya kumbhakoṭiṃ ca samudānīya dīpamālā abhyudyato dātumiti //
Divyāv, 13, 147.1 yāvat tasya bhaginyāḥ santikā preṣyadārikā udakārthinī kumbhamādāya gatā //
Divyāv, 18, 415.1 ahamudakakumbhe prakṣiptaṃ praveśayiṣyāmi //
Divyāv, 18, 417.1 sā tāni gṛhītvā udakakumbhe prakṣipya tatkumbhamudakasya pūrayitvā adhiṣṭhānaṃ gatā prasthitā //
Divyāv, 18, 417.1 sā tāni gṛhītvā udakakumbhe prakṣipya tatkumbhamudakasya pūrayitvā adhiṣṭhānaṃ gatā prasthitā //
Divyāv, 18, 423.1 yataḥ puṇyānubhāvena tāni nīlapadmāni tasmādudakakumbhādabhyudgatāni //
Harivaṃśa
HV, 10, 60.1 ghṛtapūrṇeṣu kumbheṣu tān garbhān nidadhus tataḥ /
Kirātārjunīya
Kir, 4, 16.2 muhuḥ praṇunneṣu mathāṃ vivartanair nadatsu kumbheṣu mṛdaṅgamantharam //
Kir, 9, 23.2 hemakumbha iva pūrvapayodher unmamajja śanakais tuhināṃśuḥ //
Kir, 9, 32.2 yāminīvanitayā tatacihnaḥ sotpalo rajatakumbha ivenduḥ //
Kir, 10, 53.1 kusumitam avalambya cūtam uccais tanur ibhakumbhapṛthustanānatāṅgī /
Kumārasaṃbhava
KumSaṃ, 7, 10.2 āvarjitāṣṭāpadakumbhatoyāḥ satūryam enāṃ snapayāṃbabhūvuḥ //
Kāvyālaṃkāra
KāvyAl, 6, 43.1 ibhakumbhanibhau bālā dadhuṣī kantuke stanau /
Kūrmapurāṇa
KūPur, 1, 51, 25.1 chagalaḥ kuṇḍakarṇaśca kumbhaścaiva pravāhakaḥ /
KūPur, 2, 14, 8.1 udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā /
KūPur, 2, 14, 18.1 udakumbhaṃ sumanaso gośakṛnmṛttikāṃ kuśān /
KūPur, 2, 26, 23.1 kṛtānnam udakumbhaṃ ca vaiśākhyāṃ ca viśeṣataḥ /
KūPur, 2, 32, 53.1 dhṛtakumbhaṃ varāhaṃ ca tiladroṇaṃ ca tittirim /
Liṅgapurāṇa
LiPur, 1, 7, 50.2 chagalaḥ kuṇḍakarṇaś ca kumbhaścaiva pravāhakaḥ //
LiPur, 1, 8, 23.1 aṅgārasadṛśī nārī ghṛtakumbhasamaḥ pumān /
LiPur, 1, 33, 15.1 snāpayanti mahākumbhair adbhir eva maheśvaram /
LiPur, 1, 59, 22.1 sahasrapādasau vahnirvṛttakumbhanibhaḥ smṛtaḥ /
LiPur, 1, 61, 6.2 jalatejomaye śukle vṛttakuṃbhanibhe śubhe //
LiPur, 1, 82, 61.1 jambhaḥ kuṃbhaś ca māyāvī kārtavīryaḥ kṛtaṃjayaḥ /
LiPur, 1, 82, 76.1 dhanuś ca makaraścaiva kuṃbho mīnastathaiva ca /
LiPur, 1, 82, 84.2 kundendusadṛśākāraḥ kuṃbhakundendubhūṣaṇaḥ //
LiPur, 1, 85, 171.2 yathā vahnisamīpastho ghṛtakuṃbho vilīyate //
LiPur, 2, 16, 29.1 jātāni na tadanyāni mṛddravyaṃ kuṃbhabhedavat /
LiPur, 2, 22, 13.1 tāmrakuṃbhena vā vipraḥ kṣatriyo vaiśya eva ca /
LiPur, 2, 25, 37.2 dvyaṅgulastu bhavetkuṃbho nābhiṃ vidyāddaśāṅgulam //
LiPur, 2, 27, 37.2 droṇaṃ pradhānakuṃbhasya tadardhaṃ taṇḍulāḥ smṛtāḥ //
LiPur, 2, 27, 43.2 tattadvai dviguṇaṃ divyaṃ śivakuṃbhe prakīrtitam //
LiPur, 2, 27, 45.2 sthāpayecchivakuṃbhāḍhyaṃ vardhanīṃ ca vidhānataḥ //
LiPur, 2, 27, 47.2 śivakuṃbhe śivaṃ sthāpya gāyatryā praṇaveṇa ca //
LiPur, 2, 27, 53.2 aṃbikāṃ nairṛte vyūhe madhyakuṃbhe tu pūjayet //
LiPur, 2, 27, 54.2 gomukhīṃ saumyabhāge tu madhyakuṃbhe tu pūjayet //
LiPur, 2, 47, 34.2 madhyakuṃbhe śivaṃ devīṃ dakṣiṇe parameśvarīm //
LiPur, 2, 47, 35.1 skandaṃ tayośca madhye tu skandakuṃbhe sucitrite /
LiPur, 2, 47, 35.2 brahmāṇaṃ skandakuṃbhe vā īśakumbhe hariṃ tathā //
LiPur, 2, 47, 35.2 brahmāṇaṃ skandakuṃbhe vā īśakumbhe hariṃ tathā //
LiPur, 2, 47, 36.1 athavā śivakuṃbhe ca brahmāṅgāni ca vinyaset /
LiPur, 2, 47, 38.2 hiraṇyaṃ rajataṃ ratnaṃ śivakuṃbhe pravinyaset //
LiPur, 2, 47, 39.2 vidyeśvarāṃ diśāṃ kuṃbhe brahmakūrcena pūrite //
LiPur, 2, 47, 40.2 navavastraṃ pratighaṭamaṣṭakuṃbheṣu dāpayet //
LiPur, 2, 47, 41.1 vidyeśvarāṇāṃ kuṃbheṣu hemaratnādi vinyaset /
LiPur, 2, 47, 42.2 secayecchivakuṃbhena vardhanyā vaiṣṇavena ca //
LiPur, 2, 47, 43.1 paitāmahena kuṃbhena brahmabhāgaṃ viśeṣataḥ /
LiPur, 2, 47, 43.2 vidyeśvarāṇāṃ kuṃbhaiśca secayetparameśvaram //
Matsyapurāṇa
MPur, 7, 10.2 sthāpayedavraṇaṃ kumbhaṃ sitataṇḍulapūritam //
MPur, 7, 18.2 tataḥ prabhāte taṃ kumbhaṃ brāhmaṇāya nivedayet //
MPur, 16, 58.1 kanyākumbhavṛṣasthe 'rke kṛṣṇapakṣeṣu sarvadā /
MPur, 53, 33.2 guḍakumbhasamāyuktamagniṣṭomaphalaṃ bhavet //
MPur, 56, 10.1 dvijānāmudakumbhāṃśca pañcaratnasamanvitān /
MPur, 57, 15.1 deyaḥ prabhāte sahiraṇyavārikumbho namaḥ pāpavināśanāya /
MPur, 57, 20.2 kṣīrakumbhopari punaḥ kāṃsyapātrākṣatānvitam /
MPur, 58, 26.2 kumbhān sajalagarbhāṃstānvāsobhiḥ pariveṣṭayet //
MPur, 58, 38.3 mṛdamādāya kumbheṣu prakṣipeccatvarāttathā //
MPur, 59, 9.1 kumbhānsarveṣu vṛkṣeṣu sthāpayitvā nareśvara /
MPur, 59, 12.3 taireva kumbhaiḥ snapanaṃ kuryādbrāhmaṇapuṃgavaḥ //
MPur, 61, 18.2 avāptāvekadehena kumbhājjanma tapodhana //
MPur, 61, 20.4 janma kumbhādagastyasya kathaṃ syātpurasūdana //
MPur, 61, 31.2 jalakumbhe tato vīryaṃ mitreṇa varuṇena ca /
MPur, 61, 36.1 vasiṣṭho'pyabhavattasmiñjalakumbhe ca pūrvavat /
MPur, 61, 45.1 sthāpayedavraṇaṃ kumbhaṃ mālyavastravibhūṣitam /
MPur, 61, 46.2 caturmukhaṃ kumbhamukhe nidhāya dhānyāni saptāmbarasaṃyutāni //
MPur, 61, 50.2 mitrāvaruṇayoḥ putra kumbhayone namo'stu te //
MPur, 63, 13.1 jalapūritaṃ tathā kumbhaṃ śuklāmbarayugadvayam /
MPur, 64, 21.1 saṃvatsarānte lavaṇaṃ guḍakumbhaṃ ca sarjikām /
MPur, 67, 4.2 sthāpayec caturaḥ kumbhānavraṇānsāgarāniti //
MPur, 67, 6.1 pañcagavyaṃ ca kumbheṣu śuddhamuktāphalāni ca /
MPur, 67, 7.3 etatsarvaṃ vinikṣipya kumbheṣvāvāhayetsurān //
MPur, 67, 18.1 evamāmantrya taiḥ kumbhairabhiṣikto guṇānvitaiḥ /
MPur, 68, 20.2 sthāpayitvā tu caturaḥ kumbhānkoṇeṣu śobhanān //
MPur, 68, 21.2 sthāpayedavraṇaṃ kumbhaṃ saptarcenābhimantritam //
MPur, 68, 24.1 caturṣvapi ca kumbheṣu ratnagarbheṣu madhyamam /
MPur, 69, 42.1 jalakumbhān mahāvīrya sthāpayitvā trayodaśa /
MPur, 69, 53.1 evamuccārya tānkumbhāngāścaiva śayanāni ca /
MPur, 70, 50.1 kāmadevaṃ sapatnīkaṃ guḍakumbhopari sthitam /
MPur, 77, 4.1 sthāpayedudakumbhaṃ ca śarkarāpātrasaṃyutam /
MPur, 78, 4.2 tato dvikālavelāyām udakumbhasamanvitām //
MPur, 82, 20.1 kumbhāḥ syurdravadhenūnāmitarāsāṃ tu rāśayaḥ /
MPur, 89, 2.1 viṃśatyā ghṛtakumbhānāmuttamaḥ syādghṛtācalaḥ /
MPur, 89, 4.1 śālitaṇḍulapātrāṇi kumbhopari niveśayet /
MPur, 93, 22.2 sthāpayedavraṇaṃ kumbhaṃ varuṇaṃ tatra vinyaset //
MPur, 93, 49.2 pūrṇakumbhena tenaiva homānte prāgudaṅmukham //
MPur, 93, 100.1 pūrvavatkumbhamāmantrya tadvaddhomaṃ samācaret /
MPur, 93, 100.3 ghṛtakumbhavasordhārāṃ pātayedanalopari //
MPur, 93, 146.1 na cātra sthāpanaṃ kāryaṃ na ca kumbhābhiṣecanam /
MPur, 98, 10.2 kumbhānpunardvādaśa dhenuyuktān saratnahairaṇmayapadmayuktān //
MPur, 101, 30.1 vāsāṃsi ca piśaṅgāni jalakumbhayutāni ca /
MPur, 101, 55.1 vatsaraṃ tvekabhaktāśī sabhakṣyajalakumbhadaḥ /
MPur, 101, 68.1 saptarātroṣito dadyādghṛtakumbhaṃ dvijātaye /
MPur, 116, 12.1 svajalodbhūtamātaṃgaramyakumbhapayodharām /
MPur, 118, 17.1 ādityamustakaiḥ kumbhaiḥ kuṅkumaiḥ kāmavallabhaiḥ /
MPur, 118, 48.1 gokṣveḍakāṃstathā kumbhāndhārtarāṣṭrāñśukānbakān /
MPur, 122, 94.2 pītastu madhyamaścāsīttataḥ kumbhamayo giriḥ //
MPur, 128, 17.1 sahasrapādastveṣo'gnī raktakumbhanibhastu saḥ /
MPur, 128, 38.2 jalatejomaye śukle vṛttakumbhanibhe śubhe //
MPur, 139, 30.2 manojñarūpā rucirā babhūvuḥ pūrṇāmṛtasyeva suvarṇakumbhāḥ //
MPur, 148, 97.1 kumbhena ratnacitreṇa ketur aśvinayor abhūt /
MPur, 149, 14.1 bhagnadantā bhinnakumbhāśchinnadīrghamahākarāḥ /
MPur, 153, 40.1 jaghāna kumbhadeśe tu kapālī gajadānavam /
MPur, 153, 139.1 cakāra yakṣakāminī taruṃ kuṭhārapāṭitaṃ gajasya dantamātmajaṃ pragṛhya kumbhasaṃpuṭam /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 30.1 anityāyāṃ ca buddhāv utpannāpavargitvāt kālāntarāvasthānācca anityānāṃ saṃśayaḥ kim utpannāpavargiṇī buddhiḥ śabdavat āhosvit kālāntarāvasthāyinī kumbhavad iti //
Nāradasmṛti
NāSmṛ, 2, 5, 40.2 skandhād ādāya tasyāpi bhindyāt kumbhaṃ sahāmbhasā //
NāSmṛ, 2, 11, 4.2 tuṣāṅgārakapālaiś ca kumbhair āyatanair drumaiḥ //
NāSmṛ, 2, 19, 33.1 dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ vadhaḥ /
Nāṭyaśāstra
NāṭŚ, 3, 73.1 kumbhaṃ salilasampūrṇaṃ puṣpamālāpuraskṛtam /
NāṭŚ, 3, 90.2 bhindyātkumbhaṃ tataścaiva nāṭyācāryaḥ prayatnataḥ //
NāṭŚ, 3, 91.1 abhinne tu bhavetkumbhe svāminaḥ śatruto bhayam /
NāṭŚ, 3, 92.1 bhinne kumbhe tataścaiva nāṭyācāryaḥ prayatnataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 113.1 dīptāṅgārasamā nārī ghṛtakumbhasamaḥ pumān /
PABh zu PāśupSūtra, 1, 9, 263.1 mṛttikānāṃ sahasreṇa jalakumbhaśatena ca /
Suśrutasaṃhitā
Su, Sū., 5, 19.1 udakumbhāc cāpo gṛhītvāprokṣayan rakṣākarma kuryāt tad vakṣyāmaḥ //
Su, Sū., 11, 11.10 athainam āgatapākam avatāryānuguptam āyase kumbhe saṃvṛtamukhe nidadhyādeṣa madhyamaḥ //
Su, Sū., 29, 27.1 māṃsodakumbhātapatravipravāraṇagovṛṣāḥ /
Su, Cik., 1, 90.3 tato dvidhā chedayitvā lauhe kumbhe nidhāpayet //
Su, Cik., 1, 91.1 kumbhe 'nyasmin nikhāte tu taṃ kumbhamatha yojayet /
Su, Cik., 1, 91.1 kumbhe 'nyasmin nikhāte tu taṃ kumbhamatha yojayet /
Su, Cik., 8, 14.1 kaṣāyaṃ sukṛtaṃ kṛtvā snehakumbhe niṣecayet /
Su, Cik., 9, 39.1 mūtraṃ gavyaṃ citrakavyoṣayuktaṃ sarpiḥkumbhe kṣaudrayuktaṃ sthitaṃ hi /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 12, 14.1 aikadhyamāvapet kumbhe saṃskṛte ghṛtabhāvite /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 32, 5.3 pārśvacchidreṇa vā kumbhenādhomukhena tasyā mukhamabhisaṃdhāya tasmiñchidre hastiśuṇḍākārāṃ nāḍīṃ praṇidhāya taṃ svedayet //
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 7, 59.2 bījaratnauṣadhīgarbhaiḥ kumbhaiḥ śītāmbupūritaiḥ //
Su, Utt., 42, 47.2 māgadhīcitrakakṣaudralipte kumbhe nidhāpayet //
Su, Utt., 44, 6.1 sa kāmalāpānakipāṇḍurogaḥ kumbhāhvayo lāgharako 'lasākhyaḥ /
Su, Utt., 44, 11.2 bhedastu tasyāḥ khalu kumbhasāhvaḥ śopho mahāṃstatra ca parvabhedaḥ //
Su, Utt., 44, 31.2 dhātuṃ nadījaṃ jatu śailajaṃ vā kumbhāhvaye mūtrayutaṃ pibedvā //
Su, Utt., 44, 33.1 vicūrṇya līḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanyāt /
Su, Utt., 45, 21.2 śuddhekṣukāṇḍamāpothya nave kumbhe himāmbhasā //
Su, Utt., 61, 40.2 śuddhe kumbhe nidadhyācca saṃbhāraṃ taṃ surāṃ tataḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 56.2, 1.14 tathā coktaṃ kumbhavat pradhānaṃ puruṣārthaṃ kṛtvā nivartata iti /
Sūryaśataka
SūryaŚ, 1, 1.1 jambhārātībhakumbhodbhavamiva dadhataḥ sāndrasindūrareṇuṃ raktāḥ siktā ivaughairudayagiritaṭīdhātudhārādravasya /
Vaikhānasadharmasūtra
VaikhDhS, 1, 8.2 kālāśikā uddaṇḍasaṃvṛttā aśmakuṭṭā udagraphalino dantolūkhalikā uñchavṛttikāḥ saṃdarśanavṛttikāḥ kapotavṛttikā mṛgacārikā hastādāyinaḥ śailaphalakādino 'rkadagdhāśino bailvāśinaḥ kusumāśinaḥ pāṇḍupattrāśinaḥ kālāntarabhojina ekakālikāś catuṣkālikāḥ kaṇṭakaśāyino vīrāsanaśāyinaḥ pañcāgnimadhyaśāyino dhūmāśinaḥ pāṣāṇaśāyino 'bhyavagāhina udakumbhavāsino mauninaś cāvākśirasaḥ sūryapratimukhā ūrdhvabāhukā ekapādasthitāś ceti vividhācārā bhavantīti vijñāyate //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
Viṣṇupurāṇa
ViPur, 2, 8, 28.2 tataḥ kumbhaṃ ca mīnaṃ ca rāśe rāśyantaraṃ dvija //
ViPur, 4, 6, 14.1 yataś cośanā tato jambhakumbhādyāḥ samastā eva daityadānavanikāyā mahāntam udyamaṃ cakruḥ //
ViPur, 5, 6, 2.2 vidhvastakumbhabhāṇḍaṃ tadviparītaṃ papāta ca //
Viṣṇusmṛti
ViSmṛ, 1, 24.2 śakrebhakumbhasaṃkāśau śātakumbhasamadyutī //
ViSmṛ, 5, 12.1 ye ca dhānyaṃ daśabhyaḥ kumbhebhyo 'dhikam apahareyuḥ //
ViSmṛ, 50, 36.1 varāhaṃ hatvā ghṛtakumbham //
ViSmṛ, 59, 19.1 kaṇḍanī peṣaṇī cullī udakumbha upaskara iti pañca sūnā gṛhasthasya //
ViSmṛ, 63, 28.1 agnibrāhmaṇagaṇikāpūrṇakumbhādarśachatradhvajapatākāśrīvṛkṣavardhamānanandyāvartāṃśca //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 99, 13.1 pūrṇodakumbheṣu sacāmareṣu satālavṛnteṣu vibhūṣiteṣu /
Śatakatraya
ŚTr, 1, 29.2 mattebhendravibhinnakumbhapiśitagrāsaikabaddhaspṛhaḥ kiṃ jīrṇaṃ tṛṇam atti mānamahatām agresaraḥ kesarī //
ŚTr, 2, 1.1 śambhusvayambhuharayo hariṇekṣaṇānāṃ yenākriyanta satataṃ gṛhakumbhadāsāḥ /
ŚTr, 2, 5.2 vakṣojāvibhakumbhavibhramaharau gurvī nitambasthalī vācāṃ hāri ca mārdavaṃ yuvatīṣu svābhāvikaṃ maṇḍanam //
ŚTr, 2, 12.2 muktānāṃ satatādhivāsarucirau vakṣojakumbhāv imāvitthaṃ tanvi vapuḥ praśāntam api te rāgaṃ karoty eva naḥ //
ŚTr, 2, 75.1 mattebhakumbhadalane bhuvi santi dhīrāḥ kecit pracaṇḍamṛgarājavadhe 'pi dakṣāḥ /
ŚTr, 3, 48.1 nābhyastā prativādivṛndadamanī vidyā vinītocitā khaḍgāgraiḥ karikumbhapīṭhadalanair nākaṃ na nītaṃ yaśaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 11.1 siddhārthakādarśapayoñjanāni baddhaikapaśvāmiṣapūrṇakumbhāḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 38.1 sūraḥ sudarśanaḥ kumbhaḥ sumitro vijayastathā /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 1.0 virecanagaṇam āha nikumbhakumbheti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 10.2 mṛdi kumbho jale vīciḥ kanake kaṭakaṃ yathā //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 18.2 śikhareṣv indranīleṣu hemakumbhair adhiśritam //
BhāgPur, 4, 9, 55.2 upaskṛtaṃ pratidvāram apāṃ kumbhaiḥ sadīpakaiḥ //
BhāgPur, 8, 8, 11.2 mūrtimatyaḥ saricchreṣṭhā hemakumbhairjalaṃ śuci //
Bhāratamañjarī
BhāMañj, 1, 1362.1 mattebhakumbhanirbhedeṣviva raktacchaṭāṅkitāḥ /
BhāMañj, 5, 203.1 gadānibhinnamattebhakumbhakūṭasamudgate /
BhāMañj, 5, 364.1 kumbhikumbhastanīṃ khaḍgāveṇikāṃ cāmarasmitām /
BhāMañj, 6, 232.1 bhīmanirbhinnamattebhakumbhodbhūtāsṛgambhasām /
BhāMañj, 7, 106.1 tataḥ karṇāntakṛṣṭena kumbhayoḥ kuñjareśvaram /
BhāMañj, 7, 157.2 turaṅgaiḥ kṛttasāraṅgairbhinnakumbhaiśca kumbhibhiḥ //
BhāMañj, 7, 207.2 khaḍgaṃ bhinnebhakumbhāgrasaktamauktikadanturam //
BhāMañj, 13, 1019.1 saṃtāpaṃ gajakumbheṣu parvateṣu śilājatu /
BhāMañj, 13, 1182.2 hemakumbhopamakucāḥ pīnoruśroṇimaṇḍalāḥ //
BhāMañj, 18, 10.2 lohitailavasākumbhakūṭaśalmalidāruṇe //
Garuḍapurāṇa
GarPur, 1, 15, 92.1 kumbhendrajinnihantā ca kumbhakarṇapramardanaḥ /
GarPur, 1, 18, 5.2 dvābhyāṃ cāmṛtakumbhaṃ tu cintayedamṛteśvaram //
GarPur, 1, 48, 33.2 abhyarcya vardhanīkumbhaṃ sthaṇḍile devamarcayet //
GarPur, 1, 48, 35.2 kumbhasya pūrvato bhūtaṃ gaṇadevaṃ baliṃ haret //
GarPur, 1, 48, 49.2 tejo 'sīti ca mantraiśca kumbhaṃ caivābhimantrayet //
GarPur, 1, 48, 51.1 abhiṣekāya kumbheṣu tattattīrthāni vinyaset /
GarPur, 1, 48, 52.1 yā oṣadhīti mantreṇa kumbhaṃ caivābhimantrayet /
GarPur, 1, 59, 34.1 vṛṣe kumbhe caturthī ca dvādaśī makare tule /
GarPur, 1, 60, 13.1 veṇustrīpūrṇakumbhāśca yātrāyāṃ darśanaṃ śubham /
GarPur, 1, 61, 17.2 tulayā saha mīnastu kumbhena sahakarkaṭaḥ //
GarPur, 1, 65, 49.2 kumbhāṅkuśapatākābhā mṛṇālābhā nidhīśvare //
GarPur, 1, 65, 113.2 romaśe cātimāṃse ca kumbhākāraṃ tathodaram //
GarPur, 1, 69, 4.2 kambūdbhavaṃ teṣvadhamaṃ pradiṣṭamutpadyate yacca gajendrakumbhāt //
GarPur, 1, 69, 5.2 utpadyate vāraṇakumbhamadhyād āpītavarṇaṃ prabhayā vihīnam //
GarPur, 1, 119, 2.2 kāśapuṣpamayīṃ kumbhe pradoṣe kṛtajāgaraḥ //
GarPur, 1, 119, 6.2 dadyāddvijātaye kumbhaṃ sahiraṇyaṃ sadakṣiṇam /
GarPur, 1, 136, 6.2 kuṃbhe saratne sajale yajetsvarṇaṃ tu vāmanam //
GarPur, 1, 136, 10.2 kumbhāṃśca modakāndadyājjāgaraṃ kārayenniśi //
GarPur, 1, 143, 45.1 kumbhaṃ nikumbhaṃ mattaṃ ca makarākṣaṃ hyakampanam /
Gītagovinda
GītGov, 5, 12.2 dhyāyan tvām aniśam japan api tava eva ālāpamantrāvalīm bhūyaḥ tvatkucakumbhanirbharaparīrambhāmṛtam vāñchati //
GītGov, 10, 10.1 sphuratu kucakumbhayoḥ upari maṇimañjarī rañjayatu tava hṛdayadeśam /
GītGov, 11, 10.2 pṛccha manoharahāravimalajaladhāram amum kucakumbham //
Hitopadeśa
Hitop, 1, 78.2 varjayet tādṛśaṃ mitraṃ viṣakumbhaṃ payomukham //
Hitop, 4, 73.2 āmakumbha ivāmbhaḥstho viśīrṇaḥ san vibhāṣyate //
Kathāsaritsāgara
KSS, 3, 4, 9.2 pradvāradarśitottuṅgapūrṇakumbhakucadvayā //
KSS, 3, 4, 357.1 vāripūritakumbhāśca tāḥ sa papraccha yoṣitaḥ /
KSS, 3, 4, 360.2 mahābhāga mama skandhe kumbha utkṣipyatāmiti //
KSS, 3, 5, 33.2 kumbhāś caturṣu koṇeṣu nigūḍhāḥ sthāpitā bhuvi //
KSS, 6, 1, 91.1 vāridhānī ca kumbhaśca mārjanī mañcakastathā /
Kṛṣiparāśara
KṛṣiPar, 1, 28.1 kulīrakumbhālitulābhidhāne jalāḍhakaṃ ṣaṇṇavatiṃ vadanti /
KṛṣiPar, 1, 43.2 pañcamyādiṣu pañcasu kumbhe 'rke yadi bhavati rohiṇīyogāḥ /
KṛṣiPar, 1, 128.2 siṃhe sarpabhayaṃ caiva kumbhe caurabhayaṃ tathā //
KṛṣiPar, 1, 152.1 halaprasāraṇaṃ yena na kṛtaṃ mṛgakumbhayoḥ /
KṛṣiPar, 1, 154.1 mṛt suvarṇasamā māghe kumbhe rajatasannibhā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 2.1 lubdhā kapolamadhuvārimadhuvratālī kumbhasthalīmadhuvibhūṣaṇalohitāṅgī /
Mātṛkābhedatantra
MBhT, 9, 13.2 eva hi svarṇakumbhaṃ ca tāmrakumbhāsamarthinā //
MBhT, 9, 14.1 etadanyataraṃ kumbhaṃ sthāpayed vedikopari /
MBhT, 11, 5.1 kumbhayugmaṃ sthāpayitvā kṣaumavastreṇa veṣṭayet /
MBhT, 11, 5.2 yugmaṃ yugmaṃ kṣaumavastraṃ kumbhayugme niyojayet //
MBhT, 11, 6.1 īśakumbhe yajed devīm āgneyām agnidaivatam /
MBhT, 11, 12.2 kumbhatoyena deveśi snāpayed yajamānakam //
MBhT, 11, 27.1 snāpayitvā kumbhatoyaiḥ śāntiṃ kuryāt tato guruḥ //
MBhT, 13, 24.2 kumbhatoyaiḥ snāpayitvā punar mālāṃ pradāpayet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 30.0 syād eṣa sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ kartāraḥ kulālādayas te 'pi tatpratyavekṣaṇānugṛhītaśaktayas tattatkāryanirvartanasamarthā bhavantīti brūmaḥ //
Narmamālā
KṣNarm, 2, 43.1 gaṅgāyamunayorbilvavṛṣabhaṃ pūrṇakumbhayoḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 ca ityāha pṛthivyākhyaṃ paṭhanti tu prādurbhāvaśabdo ghaṭakumbhakārayoḥ upadravarūpatayā śalyatantraṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ ityāha pṛthivyākhyaṃ ghaṭakumbhakārayoḥ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ 'dhimanthatimirābhyāṃ tṛṭchardiprabhṛtayaḥ kuṇḍalasuvarṇakārayorityādi //
Rasahṛdayatantra
RHT, 6, 2.2 sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā //
Rasamañjarī
RMañj, 6, 69.2 puṭet kumbhapramāṇena svāṅgaśītaṃ samuddharet //
RMañj, 6, 106.2 secayenmantrayitvātha vārāṃ kumbhaśatair muhuḥ //
Rasaratnasamuccaya
RRS, 7, 28.1 patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ /
RRS, 8, 68.2 sthitir āsthāpanī kumbhe yāsau rodhanamucyate //
RRS, 9, 48.2 adhastādrasakumbhasya jvālayettīvrapāvakam //
RRS, 15, 61.1 śreṣṭhā dantyagniyugmatrikaṭukahalinīpīlukumbhaṃ vipakvaṃ prasthe mūtrasya sasnukpayasi rasapalaṃ dve pale gandhakasya /
RRS, 16, 147.1 tāmraṃ pāradagaṃdhakau trikaṭukaṃ tīkṣṇaṃ ca sauvarcalaṃ khalle mardya dṛḍhaṃ vidhāya sikatākumbhe'ṣṭayāmaṃ tataḥ /
Rasaratnākara
RRĀ, V.kh., 20, 83.1 jyotiṣmatībhavaistailaistāmrakumbhaṃ prapūrayet /
Rasendracintāmaṇi
RCint, 8, 21.1 tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca /
Rasendracūḍāmaṇi
RCūM, 3, 26.1 patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ /
RCūM, 4, 88.2 sthitirāsthāpanī kumbhe yāsau rodhanamucyate //
RCūM, 5, 4.1 saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /
RCūM, 5, 25.2 adhastādrasakumbhasya jvālayettīvrapāvakam //
RCūM, 13, 26.2 kumbhakāmalikārogam udāvartaṃ mahodaram //
RCūM, 13, 73.2 śatakumbhamitaṃ svādu tīvrā kṣujjāyate tataḥ //
RCūM, 14, 199.2 āḍhakapramitaṃ kumbhe vinidhāya nirudhya ca //
RCūM, 14, 200.1 kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet /
Rasendrasārasaṃgraha
RSS, 1, 354.2 vicūrṇya līḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanti //
Rasādhyāya
RAdhy, 1, 196.1 kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet /
RAdhy, 1, 196.2 ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī //
RAdhy, 1, 198.1 sacchidrāṃ ḍhaṅkaṇīṃ dattvā kumbhaṃ śrīkhaṇḍasaṃbhṛtam /
RAdhy, 1, 335.2 kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet //
RAdhy, 1, 358.2 saṃdhyāyāṃ tu maṇaṃ sthālyāṃ kumbhamānaṃ jalaṃ kṣipet //
RAdhy, 1, 361.2 kumbhavastramṛdāveṣṭya dattvāsye cāmracātikām //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 202.2, 1.0 iha kumbhasya tale chidram aṅgulipraveśayogyaṃ kṛtvā tatra davarakaṃ kṣiptvā madhye bahirapi ca davarake granthiṃ dattvā tathā kāryaṃ yathā satkumbho galadghaṭī bhavati //
RAdhyṬ zu RAdhy, 202.2, 1.0 iha kumbhasya tale chidram aṅgulipraveśayogyaṃ kṛtvā tatra davarakaṃ kṣiptvā madhye bahirapi ca davarake granthiṃ dattvā tathā kāryaṃ yathā satkumbho galadghaṭī bhavati //
RAdhyṬ zu RAdhy, 202.2, 6.0 evaṃ ca yathā yathā kumbhamadhyāḍḍhaṅkaṇī chidreṇa davarakād galitvā tuṣarasaḥ pārade patati tathā tathāgnidagdhaḥ pāradaḥ śvetabhasma bhavati //
RAdhyṬ zu RAdhy, 253.2, 2.0 tataḥ sattvamuḍḍīya kaṇṭhe lagati kumbhodaraṃ ca riktaṃ bhavati //
RAdhyṬ zu RAdhy, 364.2, 1.0 sarvottamasājimaṇaniṣadrasūkṣmacūrṇīkṛtya sandhyāyāṃ maṇamekaṃ sājikumbha eko jalamiti sthālyāṃ kṣiptvā prātaḥ kāvasasaṃtyatkvānītāryajalaṃ grahītvā sājīmarṇe kṣipet //
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
RAdhyṬ zu RAdhy, 403.2, 3.0 tataḥ kumbhaṃ tyaktvā kaṃṭhakāttatsarvamādāya kharale kṣiptvā chālīvasāpalikārdhena dinamekaṃ mṛditvā dvitīye kuṃpake kṣiptvā saptabhirvastramṛttikābhir liptvā saṃkīrṇoccaculhikāyām āropya pūrvavadadho'gnirjvālanīyaḥ //
Rasārṇava
RArṇ, 2, 9.1 ye narāḥ kumbhakuddāladhvajaśaṅkhādilāñchitaiḥ /
RArṇ, 2, 81.2 abhiṣicya vidhānena kumbhatoyena mantravit //
RArṇ, 2, 98.15 pūrṇakumbhaṃ nyasenmadhye śarāvaṃ taṇḍulaiḥ saha //
RArṇ, 6, 19.1 agnijāraṃ nave kumbhe sthāpayitvā dharottaram /
RArṇ, 6, 52.0 uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet //
RArṇ, 7, 142.2 kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca //
RArṇ, 7, 143.1 kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam /
RArṇ, 12, 145.3 tasya tailaṃ samādāya kumbhe tāmramaye kṣipet //
RArṇ, 12, 146.1 tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 88.1 yasyāsīt samitidvipādhipabṛhatkumbhāntarasthāmiṣaprāyābhyāsapipāsayeva taruṇī netrāmbudhārā dviṣām /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 2.2, 2.0 kumbhaḥ trivṛt //
SarvSund zu AHS, Utt., 39, 23.2, 24.0 ghṛtasya kumbhaṃ madhukaṃ madhūkaṃ kākoliyugmaṃ ca balāṃ svaguptām //
SarvSund zu AHS, Utt., 39, 27.2, 3.0 etad ghṛtakumbhe nidhāya bhūmau ṣaṇmāsasthitaṃ samuddhṛtya pūrvāhṇe yathāgni bhuktvā sātmyāhāraḥ sadā syāt //
SarvSund zu AHS, Utt., 39, 74.2, 2.0 tadarujair dṛḍhaiḥ bhallātakaistathā vijarjaritaiḥ pūrṇaṃ sat kṛtacchidraṃ bhūminikhāte kumbhe pratiṣṭhitaṃ kṛṣṇamṛttikayā liptamanantaraṃ gomayāgninā mṛdunā parivāritaṃ pacet //
SarvSund zu AHS, Utt., 39, 74.2, 3.0 tatsvaraso yastatra dharānikhāte kumbhe patet tam anyasminn ahani gṛhṇīyāt //
Skandapurāṇa
SkPur, 23, 41.1 rājateṣu ca kumbheṣu mantrāṃśchandāṃsi caiva ha /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 5.0 jambhasyārātirjambhārātiḥ śakrastasyebho hastī airāvaṇastasya kumbhau mastakau tayostau vā udbhavo yasyeti vigrahaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 6.0 etaduktaṃ bhavati ye svargasthāste udayarāgabhṛtas tān avalokyairāvaṇakumbhasthaṃ sindūrareṇuṃ dadhata iva manyante //
Tantrasāra
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, Trayodaśam āhnikam, 41.0 atha yadā dīkṣāṃ cikīrṣet tadādhivāsanārthaṃ bhūmiparigrahaṃ gaṇeśārcanaṃ kumbhakalaśayoḥ pūjāṃ sthaṇḍilārcanaṃ havanaṃ ca kuryāt //
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
TantraS, Caturdaśam āhnikam, 8.0 tataḥ kumbhe kalaśe maṇḍale agnau svātmani ca abhedabhāvanayā pañcādhikaraṇam anusaṃdhiṃ kuryāt tataḥ parameśvarādvayarasabṛṃhitena puṣpādinā viśeṣapūjāṃ kuryāt //
Tantrāloka
TĀ, 2, 19.2 ghaṭakumbhavadekārthāḥ śabdāste 'pyekameva ca //
TĀ, 3, 6.2 darpaṇaṃ kucakumbhābhyāṃ spṛśantyapi na tṛpyati //
TĀ, 6, 119.1 āmutrike jhaṣaḥ kumbho mantrādeḥ pūrvasevane /
TĀ, 16, 21.2 tataḥ kumbhāstrakalaśīmaṇḍalasthānalātmanām //
TĀ, 16, 24.1 praviśyānyena niḥsṛtya kumbhasthe karkarīgate /
TĀ, 16, 84.1 ā yāgāntamahaṃ kumbhe saṃsthito vighnaśāntaye /
TĀ, 16, 261.2 ghaṭakumbha itītthaṃ vā yadi bhedo nirūpyate //
TĀ, 17, 1.2 evaṃ maṇḍalakumbhāgniśiṣyasvātmasu pañcasu //
TĀ, 17, 102.1 viśuddhatattvasṛṣṭiṃ vā kuryātkumbhābhiṣecanāt /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 40.2 mūlamantraṃ trir japtvā tu mudrayā kumbhasaṃjñayā //
ToḍalT, Caturthaḥ paṭalaḥ, 25.2 kumbhe puṣpaṃ samādāya trikoṇe triḥ prapūjayet //
Ānandakanda
ĀK, 1, 3, 13.2 tadūrdhvaṃ vinyasetkumbhaṃ sitasūtreṇa veṣṭitam //
ĀK, 1, 3, 15.2 śivasaṃjñamidaṃ kumbhaṃ śivarūpaṃ vicintayet //
ĀK, 1, 3, 20.2 śivakumbhaṃ vardhanīṃ ca pūjayetsopacārakam //
ĀK, 1, 3, 72.1 pūrvavacchivakumbhādi vardhanīṃ sthāpayetkramāt /
ĀK, 1, 3, 73.1 śiṣyaṃ saṃveśya kumbhasthajalaiḥ saṃprokṣayedguruḥ /
ĀK, 1, 3, 85.1 śivakumbhavadanyacca sarvamasmin vinikṣipet /
ĀK, 1, 3, 85.2 gurukumbhaṃ japetspṛṣṭvā mūlamaṣṭottaraṃ śatam //
ĀK, 1, 3, 86.1 gurukumbhamimaṃ viddhi gurumantreṇa pūjayet /
ĀK, 1, 3, 90.2 guruḥ kumbhajalaiḥ kuryātprokṣaṇaṃ pañcapallavaiḥ //
ĀK, 1, 15, 57.3 sudhākumbhavarākṣasragjñānamudrāṃ karāṃbujaiḥ //
ĀK, 1, 15, 65.2 vastreṇa śodhayetkumbhe nūtane sthāpayetkramāt //
ĀK, 1, 21, 38.2 sudhākumbhaṃ varākṣasraksaṃvinmudrāṃ karāṃbujaiḥ //
ĀK, 1, 23, 367.1 tasyāstailaṃ samādāya kumbhe tāmramaye kṣipet /
ĀK, 1, 23, 367.2 sthāpayedbhūgataṃ kumbhaṃ kramādūrdhvatuṣāgninā //
ĀK, 1, 25, 88.1 sthitirāpyāyinī kumbhe yo'sau rodhanamucyate /
ĀK, 1, 26, 25.2 adhastādrasakumbhasya jvālayettīvrapāvakam //
ĀK, 1, 26, 132.1 kumbhasya pārśve suṣiraṃ kuryādaṅguṣṭhamātrakam /
ĀK, 1, 26, 133.2 kumbhe sarjādiniryāsaṃ kṣiptvā vaktraṃ nirodhayet //
ĀK, 2, 3, 13.2 śvetakumbhodbhave nīre ḍhālayetsaptavārakān //
ĀK, 2, 5, 12.2 uddhṛtaṃ saptabhirmāsaistoyakumbhe vinikṣipet //
Āryāsaptaśatī
Āsapt, 1, 28.1 maṅgalakalaśadvayamayakumbham adambhena bhajata gajavadanam /
Āsapt, 2, 135.1 uccakucakumbhanihito hṛdayaṃ cālayati jaghanalagnāgraḥ /
Āsapt, 2, 194.2 majjayati rajjum ambhasi pūrṇaḥ kumbhaḥ sakhi na tucchaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 76, 3.0 kumbho droṇadvayam //
ĀVDīp zu Ca, Cik., 1, 76, 4.0 vacanaṃ hi droṇastu dviguṇaḥ śūrpo vijñeyaḥ kumbha eva ca iti //
Śukasaptati
Śusa, 11, 9.7 tataḥ sā kumbhaṃ muktvā patyuḥ sakāśamāgatyābravīt nātha upalakṣasva enam /
Abhinavacintāmaṇi
ACint, 1, 25.2 droṇoralvaṇavyarmaṇaṃ ca kalaśo droṇadvayaṃ syāt punaḥ sūrpaḥ kumbham ihollikhanti ca catuḥṣaṣṭiḥ śarābā śubhāḥ //
Bhāvaprakāśa
BhPr, 7, 3, 36.1 sandhānapūrṇakumbhāntaḥ svāvalambanasaṃdhitam /
Caurapañcaśikā
CauP, 1, 23.1 adyāpi tāṃ praṇayinīṃ mṛgaśāvakākṣīṃ pīyūṣapūrṇakucakumbhayugaṃ vahantīm /
CauP, 1, 46.1 adyāpi tāṃ nijavapuḥkṛśavedimadhyām uttuṅgasaṃbhṛtasudhāstanakumbhayugmām /
Gheraṇḍasaṃhitā
GherS, 1, 9.1 āmakumbha ivāmbhaḥstho jīryamāṇaḥ sadā ghaṭaḥ /
GherS, 5, 59.1 kathitaṃ sahitaṃ kumbhaṃ sūryabhedanakaṃ śṛṇu /
Haribhaktivilāsa
HBhVil, 1, 80.2 udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā /
HBhVil, 2, 57.2 nyasyābhyarcya japaṃs tāraṃ nyaset kumbhaṃ yathoditam //
HBhVil, 2, 59.2 sūryasya ca kalāḥ kumbhe dvādaśa nyasya pūjayet //
HBhVil, 2, 62.1 kumbhāntar nikṣipen mūlamantreṇa kusumaṃ sitam /
HBhVil, 2, 63.1 tataś coktaprakāreṇādhārarūpam agniṃ kumbharūpaṃ sūryaṃ ca vicintya kumbhasya tasya antar madhye śuklakusumādikaṃ kṣipet /
HBhVil, 2, 63.1 tataś coktaprakāreṇādhārarūpam agniṃ kumbharūpaṃ sūryaṃ ca vicintya kumbhasya tasya antar madhye śuklakusumādikaṃ kṣipet /
HBhVil, 2, 65.1 kumbhaṃ ca vidhinā tīrthāmbunā śuddhena pūrayet /
HBhVil, 2, 80.1 tac ca śaṅkhodakaṃ kumbhe mūlamantreṇa nikṣipet /
HBhVil, 2, 81.2 saṃveṣṭya vastrayugmena tataḥ kumbhaṃ ca maṇḍayet //
HBhVil, 2, 85.1 evaṃ ca kumbhe taṃ sāṅgopāṅgaṃ sāvaraṇaṃ prabhum /
HBhVil, 2, 107.1 devaṃ sāvaraṇaṃ kumbhagataṃ cānusmaran guruḥ /
HBhVil, 2, 109.1 prātaḥkṛtyaṃ guruḥ kṛtvā kumbhaṃ cābhyarcya pūrvavat /
HBhVil, 2, 111.1 dhvajatoraṇadikkumbhamaṇḍapādyadhidevatāḥ /
HBhVil, 2, 111.2 sarvā vibhāvya cidrūpāḥ kumbhe saṃyojya pūjayet //
HBhVil, 2, 119.1 śrīkṛṣṇam atha saṃprārthya guruḥ kumbhasya vāsasā /
HBhVil, 2, 120.2 vidhivat kumbham uddhṛtya tanmukhasthān suradrumān /
HBhVil, 2, 121.1 tataḥ kumbhāmbhasā śiṣyaṃ prokṣya trir mūlamantrataḥ /
HBhVil, 2, 185.1 śiṣyaḥ kumbhādi tat sarvaṃ dravam anyac ca śaktitaḥ /
HBhVil, 2, 214.2 diṅmaṇḍale ca vinyasya cāṣṭau kumbhān vidhānataḥ /
HBhVil, 2, 244.1 kṛṣṇam abhyarcya taṃ kumbhaṃ kuśakūrcena deśikaḥ /
HBhVil, 3, 302.1 tato jalāñjalīn kṣiptvā mūrdhni trīn kumbhamudrayā /
HBhVil, 5, 40.2 kumbhaṃ sakarakaṃ divyaṃ phalakarpūrasaṃyutam /
HBhVil, 5, 41.2 sanīraṃ ca sakarpūraṃ kumbhaṃ kṛṣṇāya yo nyaset /
HBhVil, 5, 73.2 catuḥṣaṣṭyā bhavet kumbha evaṃ syāt prāṇasaṃyamaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 45.2 nāsanaṃ siddhasadṛśaṃ na kumbhaḥ kevalopamaḥ //
HYP, Dvitīya upadeśaḥ, 57.1 jihvayā vāyum ākṛṣya pūrvavat kumbhasādhanam /
HYP, Dvitīya upadeśaḥ, 74.2 śaktaḥ kevalakumbhena yatheṣṭaṃ vāyudhāraṇāt //
HYP, Caturthopadeśaḥ, 10.1 vividhair āsanaiḥ kumbhair vicitraiḥ karaṇair api /
HYP, Caturthopadeśaḥ, 56.1 antaḥ śūnyo bahiḥ śūnyaḥ śūnyaḥ kumbha ivāmbare /
HYP, Caturthopadeśaḥ, 56.2 antaḥ pūrṇo bahiḥ pūrṇaḥ pūrṇaḥ kumbha ivārṇave //
Kokilasaṃdeśa
KokSam, 1, 24.1 snātottīrṇāḥ sajalakaṇikāsundarorojakumbhāḥ śyāmāpaṅkaiḥ śubhaparimalaiḥ spṛṣṭamāṅgalyabhūṣāḥ /
Mugdhāvabodhinī
MuA zu RHT, 6, 3.1, 7.0 kutra kumbhe kalaśe kiṃviśiṣṭe sauvīreṇārdhapūrṇe sauvīreṇa svedanasaṃskāroditakāñjikena kṛtvā ardhapūrṇe //
MuA zu RHT, 6, 3.1, 9.0 sakṣāramūtrakaiḥ saha kṣāraḥ svarjikādibhiḥ vartante yāni mūtrāṇi go'jāvinārīṇāmiti śeṣaḥ etaiḥ ardhabhṛte kumbhe jārayedityarthaḥ //
MuA zu RHT, 6, 18.2, 2.0 jalapūrṇapātramadhye iti jalapūrṇaṃ yatpātraṃ tasya madhye suvistīrṇaṃ sundarāyataṃ ghaṭakharparaṃ kumbhakhaṇḍaṃ dattvā tadupari kharparopari biḍamadhyagataḥ sūtaḥ sthāpyaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 38.1 śivayuksauvarṇakarṇike svaradvandvajuṣṭakiñjalkāṣṭake kacaṭatapayaśalākṣaravargāṣṭayuktāṣṭadale digaṣṭakasthita ṭhaṃ vaṃ caturaśre mātṛkāyantre śiṣyaṃ niveśya tena kumbhāmbhasā tisṛbhiḥ vidyābhiḥ snapayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 46.1 kāṣṭhabhārasahasreṇa ghṛtakumbhaśatena ca /
Rasakāmadhenu
RKDh, 1, 1, 28.1 saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /
RKDh, 1, 1, 131.2 tannālaṃ yojayedanyakumbhagarbhe prayatnataḥ //
RKDh, 1, 1, 135.2 adhastād rasakumbhasya jvālayettīvrapāvakam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 68.2, 2.0 jalasaindhavābhyāṃ saha kumbhamadhye divasatrayaṃ rasasya yā āsthāpanī ā samyak sthāpanī ṣaṇḍhadoṣanāśanapūrvakaṃ svavīrye sthāpanakāriṇī kriyeti śeṣaḥ asau sthitiḥ sthāpanaṃ rodhanamityucyate //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 68.2, 2.0 kumbhe vakṣyamāṇe ghaṭayantre //
Rasasaṃketakalikā
RSK, 4, 110.1 dinaṃ śītāmbukumbhasthaṃ dinaikaṃ dadhni mahiṣe /
Rasataraṅgiṇī
RTar, 4, 13.2 tannālaṃ yojayedanyakumbhagarbhe prayatnataḥ //
RTar, 4, 33.1 puṭanīyaṃ tu kumbhādau vinyasyāvṛṇuyātpunaḥ /
Rasārṇavakalpa
RAK, 1, 175.1 tasya tailaṃ samādāya kumbhe tāmramaye kṣipet /
RAK, 1, 175.2 tāpayedbhūgataṃ kumbhaṃ kṛtvā ūrdhvaṃ tuṣāgninā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 74.1 caturastāṃśca vai kumbhān paśyāmi tatra bhārata /
SkPur (Rkh), Revākhaṇḍa, 20, 76.3 ye catvāraśca te kumbhāḥ samudrāste dvijottama //
SkPur (Rkh), Revākhaṇḍa, 66, 7.2 sahiraṇyena kumbhena pañcaratnaphalānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 26.1 munibhiḥ sarvatīrthānāṃ kṣiptaṃ kumbhodakaṃ bhuvi /
SkPur (Rkh), Revākhaṇḍa, 84, 26.2 ekasthaṃ liṅganāmātha kalākumbhastathābhavat //
SkPur (Rkh), Revākhaṇḍa, 84, 36.1 ye jānanti na paśyanti kumbhaśambhumumāpatim /
SkPur (Rkh), Revākhaṇḍa, 103, 190.2 ekena sārdrakumbhena dāmpatyamabhiṣecayet //
SkPur (Rkh), Revākhaṇḍa, 103, 191.2 pañcaratnasamāyuktaṃ kumbhe tatraiva kārayet //
SkPur (Rkh), Revākhaṇḍa, 146, 54.2 sthitā brahmaśilā tatra gajakumbhanibhā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 146, 56.1 vyāpya sā tiṣṭhate tīrthaṃ gajakumbhanibhā śilā /
SkPur (Rkh), Revākhaṇḍa, 168, 17.1 kumbhaścaiva vikumbhaśca kumbhakarṇasutāvubhau /
SkPur (Rkh), Revākhaṇḍa, 168, 18.1 aṅkūro rākṣasaśreṣṭhaḥ kumbhasya tanayo mahān /
SkPur (Rkh), Revākhaṇḍa, 182, 7.2 śaste tu hyuttarāyoge kumbhasthe śaśimaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 184, 21.1 snātvā brahmarasotkṛṣṭe kumbhenaiva pramucyate /
SkPur (Rkh), Revākhaṇḍa, 184, 22.1 sāpi kumbhodakaiḥ snātā jīvatputrā prajāvatī /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 90.2 nikumbhakumbhadhūmrākṣakumbhakarṇādivīrahā //
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.8 bhadrāsane vyavasthitā [... au4 Zeichenjh] kuryād vāri niḥkṣipya kumbhasthitaṃ yā strīṇāṃ madhye samākarṣayati yantraṃ tatas tāṃ sammukhastriyam arcayet /
UḍḍT, 15, 3.3 rūpake tāmre bhramara iva kumbhe samarpayet kiṃcid anuyogitvena mano'nurāgo bhavati tāmbūlarāgataḥ naśyati haridrārāgo ravikiraṇāt //
Yogaratnākara
YRā, Dh., 111.2 puṭaistribhiḥ kumbhamitaiḥ prayāti bhasmatvam etat pravadanti tajjñāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 8.3 purāṇe kumbhe śarīrāṇyopya /