Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Gītagovinda
Narmamālā
Rājanighaṇṭu
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Caurapañcaśikā
Dhanurveda
Haṭhayogapradīpikā
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 15, 55.1 āḍhakam eṇakuraṅgāṇām //
Carakasaṃhitā
Ca, Sū., 27, 45.2 śaśoraṇau kuraṅgaśca gokarṇaḥ koṭṭakārakaḥ //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Cik., 3, 191.1 kuraṅgān kālapucchāṃśca hariṇān pṛṣatāñchaśān /
Mahābhārata
MBh, 13, 14, 33.2 kuraṅgabarhiṇākīrṇaṃ mārjārabhujagāvṛtam /
MBh, 13, 26, 11.2 karatoyāṃ kuraṅgeṣu trirātropoṣito naraḥ /
Amarakośa
AKośa, 2, 227.1 mṛge kuraṅgavātāyuhariṇājinayonayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 43.1 hariṇaiṇakuraṅgarkṣagokarṇamṛgamātṛkāḥ /
AHS, Cikitsitasthāna, 4, 13.1 ṛkṣagodhākuraṅgaiṇacarmaśṛṅgakhurāṇi vā /
Daśakumāracarita
DKCar, 1, 4, 12.1 cakitabālakuraṅgalocanā sāpi kusumasāyakasāyakāyamānena kaṭākṣavīkṣaṇena māmasakṛnnirīkṣya mandamārutāndolitā latevākampata /
DKCar, 1, 5, 21.5 yadā kelivane kuraṅgalocanā locanapathamavartata tadaiṣāpahṛtamadīyamānasā sā svamandiramagāt /
Liṅgapurāṇa
LiPur, 1, 63, 30.2 śyenī śyenāṃs tathā bhāsī kuraṅgāṃś ca vyajījanat //
Matsyapurāṇa
MPur, 68, 10.2 kuraṅganayanaḥ śrīmānsambhūto nṛpalakṣaṇaiḥ //
MPur, 70, 4.2 kuraṅganayanaḥ śrīmānmālatīkṛtaśekharaḥ //
Suśrutasaṃhitā
Su, Sū., 46, 54.1 tāv eṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkamṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāśca //
Su, Sū., 46, 57.2 yo na kṛṣṇo na tāmraśca kuraṅgaḥ so 'bhidhīyate //
Su, Sū., 46, 333.1 lāvatittirisāraṅgakuraṅgaiṇakapiñjalāḥ /
Su, Utt., 39, 153.2 kālapucchān kuraṅgāṃśca tathaiva mṛgamātṛkān //
Śatakatraya
ŚTr, 2, 32.2 kaḥ kurvīta śiraḥ praṇāmamalinaṃ mlānaṃ manasvī jano yadvitrastakuraṅgaśāvanayanā na syuḥ smarāstraṃ striyaḥ //
ŚTr, 2, 72.2 yāvad eva na kuraṅgacakṣuṣāṃ tāḍyate caṭulalocanāñcalaiḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 347.2 mṛge kuraṅgavātāyuhariṇājinayonayaḥ //
Bhāratamañjarī
BhāMañj, 1, 168.2 api dṛṣṭastvayā mārge kuraṅgo maccharāṅkitaḥ //
BhāMañj, 1, 249.1 ayi bālakuraṅgākṣi jano 'yaṃ vaśagastava /
BhāMañj, 1, 509.1 tvayā saha kuraṅgākṣi saṃgamo me prasādanam /
BhāMañj, 1, 571.2 mādrī cacāra kusumāvacayācitāṅgī śākhāntare taralatārakuraṅgadṛṣṭiḥ //
BhāMañj, 1, 1216.1 dṛṣṭvā tau madhusaṃmattau tāṃ kuraṅgavilocanām /
BhāMañj, 8, 65.2 draṣṭāsi bāṇanakharaiḥ kuraṅga iva kātaraḥ //
BhāMañj, 13, 58.1 sa brahmacārī vipine kuraṅgāṇāṃ vihāriṇām /
BhāMañj, 13, 69.1 vane kuraṅgamātaṅgā na tu dṛṣṭā divaṃ gatāḥ /
BhāMañj, 13, 381.2 śatruṃ hanyātpriyālāpaiḥ kuraṅgamiva lubdhakaḥ //
BhāMañj, 13, 493.2 javādanusasāraikaṃ kuraṅgaṃ vegavattaram //
BhāMañj, 13, 565.1 gīteneva kuraṅgāṇām āmiṣeṇeva pakṣiṇām /
BhāMañj, 13, 755.1 prāptaṃ giratyajagaraḥ kuraṅgaṃ mahiṣaṃ gajam /
Gītagovinda
GītGov, 4, 10.1 vilikhati rahasi kuraṅgamadena bhavantam asamaśarabhūtam /
GītGov, 12, 24.1 nayanakuraṅgataraṅgavikāsanirāsakare śrutimaṇḍale /
Narmamālā
KṣNarm, 2, 1.1 sāpi bālakuraṅgākṣī yauvanena pramāthinā /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 14.1 kroḍarurukuraṅgādyā vividhā ye mṛgādayaḥ /
RājNigh, Māṃsādivarga, 32.0 kuraṅgamāṃsaṃ madhuraṃ ca tadvat kaphāpahaṃ māṃsadapittanāśi //
RājNigh, Siṃhādivarga, 48.1 mṛgaḥ kuraṅgo vātāyuḥ kṛṣṇasāraḥ sulocanaḥ /
Āryāsaptaśatī
Āsapt, 2, 100.2 tvām apasārya vibhājyaḥ kuraṅga eṣo 'dhunaivānyaiḥ //
Āsapt, 2, 112.1 iha kapaṭakutukataralitadṛśi viśvāsaṃ kuraṅga kiṃ kuruṣe /
Āsapt, 2, 192.1 kuta iha kuraṅgaśāvaka kedāre kalam amañjarīṃ tyajasi /
Āsapt, 2, 517.2 kvacid api kuraṅga bhavato nābhīm ādāya na sthānam //
Āsapt, 2, 524.1 vitatatamomaṣilekhālakṣmotsaṅgasphuṭāḥ kuraṅgākṣi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 46.2, 6.0 kuraṅgaḥ hariṇabhedaḥ //
Śukasaptati
Śusa, 21, 9.7 eṇaḥ kuraṅgo harimas tittirirlāva eva ca /
Śyainikaśāstra
Śyainikaśāstra, 3, 47.1 kuraṅgāṃśca kuraṅgāśca pakṣiṇaścāpi pakṣiṇaḥ /
Śyainikaśāstra, 3, 47.1 kuraṅgāṃśca kuraṅgāśca pakṣiṇaścāpi pakṣiṇaḥ /
Śyainikaśāstra, 6, 53.2 yena trasyatkuraṅgākṣyāḥ patiṃ sā vaśayatyalam //
Caurapañcaśikā
CauP, 1, 19.1 adyāpi tāṃ virahavahninipīḍitāṅgīṃ tanvīṃ kuraṅganayanāṃ surataikapātrīm /
Dhanurveda
DhanV, 1, 106.3 gṛdhrāṇāṃ ca kuraṅgānāṃ pakṣā eteṣu śobhanāḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 94.2 antaraṅgakuraṅgasya vadhe vyādhāyate'pi ca //
Kokilasaṃdeśa
KokSam, 2, 17.1 snigdhaskandhasrutamadhurasaḥ kiṃca tasyopakaṇṭhe kūjadbhṛṅgaḥ kuravakataruryaḥ kuraṅgekṣaṇāyāḥ /
KokSam, 2, 22.1 nīcīkurvantyalasavalitā netrapātāḥ kuraṅgān vīcīgarvaṃ harati nikhilaṃ vibhramāndolitā bhrūḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 13.1 kuraṅgaṃ vānaraṃ siṃhaṃ citraṃ vyāghraṃ tu ghātayan /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 25.2 mahiṣaiśca mahākāyaiḥ kuraṅgaiś citrakaiḥ śaśaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 29.1 siṃhīstanaṃ pibantyatra kuraṃgāḥ snehasaṃyutam /