Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Gītagovinda
Āryāsaptaśatī

Mahābhārata
MBh, 1, 116, 3.4 tadā kurabakaiścaiva mattabhramarakūjitaiḥ /
MBh, 3, 155, 58.2 athāpaśyan kurabakān vanarājiṣu puṣpitān /
MBh, 13, 14, 29.1 dhavakakubhakadambanārikelaiḥ kurabakaketakajambupāṭalābhiḥ /
Rāmāyaṇa
Rām, Ki, 1, 40.2 śālmalyaḥ kiṃśukāś caiva raktāḥ kurabakās tathā /
Rām, Utt, 41, 3.1 priyaṅgubhiḥ kadambaiśca tathā kurabakair api /
Amarakośa
AKośa, 2, 122.2 tatra śoṇe kurabakastatra pīte kuraṇṭakaḥ //
AKośa, 2, 123.2 saireyakastu jhiṇṭī syāttasminkurabako 'ruṇe //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 40.1 hitvā kurabakāgrāṇi varṇasaṃsthānacāruṣu /
BKŚS, 28, 54.1 dūrāt kurabakānāṃ ca [... au4 Zeichenjh] kānanam /
Kirātārjunīya
Kir, 10, 32.1 vikasitakusumādharaṃ hasantīṃ kurabakarājivadhūṃ vilokayantam /
Liṅgapurāṇa
LiPur, 1, 80, 8.1 kvacidaśeṣasuradrumasaṃkulaṃ kurabakaiḥ priyakaistilakais tathā /
Matsyapurāṇa
MPur, 118, 19.2 kurabakair himavarair jambūbhir nṛpajambubhiḥ //
Suśrutasaṃhitā
Su, Ka., 5, 86.1 bhūmī kurabakaścaiva gaṇa ekasaraḥ smṛtaḥ /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 20.1 kāntāmukhadyutijuṣāmacirodgatānāṃ śobhāṃ parāṃ kurabakadrumamañjarīṇām /
Bhāgavatapurāṇa
BhāgPur, 4, 6, 15.2 pāṭalāśokabakulaiḥ kundaiḥ kurabakair api //
Gītagovinda
GītGov, 7, 40.2 kurabakakusumam capalāsuṣamam ratipatimṛgakānane //
Āryāsaptaśatī
Āsapt, 2, 316.1 nakhalikhitastani kurabakamayapṛṣṭhe bhūmilulitavirasāṅgi /