Occurrences

Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 14, 47.1 śakunānāṃ ca viṣuviṣkarajālapādakalaviṅkaplavahaṃsacakravākabhāsavāyasapārāvatakurarasāraṅgapāṇḍukapotakrauñcakrakarakaṅkagṛdhraśyenabakabalākamadguṭiṭṭibhamāndhālanaktañcaradārvāghāṭacaṭakarailātakāhārītakhañjarīṭagrāmyakukkuṭaśukaśārikakokilakravyādo grāmacāriṇaś ca grāmacāriṇaś ceti //
Carakasaṃhitā
Ca, Sū., 27, 37.1 dhūmikā kuraraśceti prasahā mṛgapakṣiṇaḥ /
Mahābhārata
MBh, 1, 31, 15.1 kuñjaraḥ kuraraścaiva tathā nāgaḥ prabhākaraḥ /
MBh, 1, 143, 16.18 kādambāḥ sārasā haṃsāḥ kuraryaḥ kuraraiḥ saha /
MBh, 2, 54, 6.1 aṣṭau yaṃ kuraracchāyāḥ sadaśvā rāṣṭrasaṃmatāḥ /
MBh, 3, 61, 108.1 prodghuṣṭāṃ krauñcakuraraiś cakravākopakūjitām /
MBh, 3, 155, 50.1 kadambaiś cakravākaiś ca kurarair jalakukkuṭaiḥ /
MBh, 5, 139, 51.1 gāndhāryā saha rodantyaḥ śvagṛdhrakurarākule /
MBh, 11, 16, 8.1 rakṣasāṃ puruṣādānāṃ modanaṃ kurarākulam /
MBh, 12, 171, 61.1 piṅgalā kuraraḥ sarpaḥ sāraṅgānveṣaṇaṃ vane /
Rāmāyaṇa
Rām, Ār, 69, 7.1 tatra haṃsāḥ plavāḥ krauñcāḥ kurarāś caiva rāghava /
Rām, Ki, 51, 12.2 kurarāḥ sārasāś caiva niṣpatanti patatriṇaḥ /
Rām, Ki, 57, 26.1 bhāsās tṛtīyaṃ gacchanti krauñcāś ca kuraraiḥ saha /
Amarakośa
AKośa, 2, 244.1 kādambaḥ kalahaṃsaḥ syādutkrośakurarau samau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 49.2 śaśaghnībhāsakuraragṛdhrolūkakuliṅgakāḥ //
AHS, Sū., 28, 23.2 kaṅkabhṛṅgāhvakuraraśarārivāyasānanaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 98.1 tasyādūre ca sarasīṃ kūjatkurarasārasām /
BKŚS, 28, 46.1 śarāṭikuraraśreṇiḥ pulinān nalinīm iva /
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kāvyālaṃkāra
KāvyAl, 5, 49.1 kūjanātkurarāṇāṃ ca kamalānāṃ ca saurabhāt /
Kūrmapurāṇa
KūPur, 2, 17, 31.2 kuraraṃ ca cakoraṃ ca jālapādaṃ ca kokilam //
KūPur, 2, 33, 33.3 bhāsamaṇḍūkakurare viṣkire kṛcchramācaret //
Liṅgapurāṇa
LiPur, 1, 49, 41.2 sitāntaś ca kuraṇḍaś ca kuraraścācalottamaḥ //
LiPur, 1, 80, 6.1 sakaladuritahīnaṃ sarvadaṃ bhogamukhyaṃ muditakuraravṛndaṃ nāditaṃ nāgavṛndaiḥ /
Matsyapurāṇa
MPur, 6, 31.2 śyenī śyenāṃstathā bhāsī kurarānapyajījanat //
MPur, 118, 47.2 kurarānkālakūṭāṃśca khaṭvāṅgān lubdhakāṃs tathā //
MPur, 161, 53.2 kāraṇḍavaiścakravākaiḥ sārasaiḥ kurarairapi //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 3, 6.0 yathā śaradaṃ kuraraḥ sūcayati //
PABh zu PāśupSūtra, 4, 3, 7.2 śaradaṃ kuraraḥ prāha vasantaṃ prāha kokilaḥ /
Suśrutasaṃhitā
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 46, 74.1 kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ //
Su, Sū., 46, 105.1 haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ //
Viṣṇupurāṇa
ViPur, 2, 4, 17.1 āryakāḥ kurarāścaiva viviṃśā bhāvinaś ca ye /
Yājñavalkyasmṛti
YāSmṛ, 1, 174.1 kalaviṅkaṃ sakākolaṃ kuraraṃ rajjudālakam /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 43.1 kāraṇḍavaiḥ plavair haṃsaiḥ kurarair jalakukkuṭaiḥ /
BhāgPur, 11, 7, 34.1 madhuhā hariṇo mīnaḥ piṅgalā kuraro 'rbhakaḥ /
BhāgPur, 11, 9, 2.1 sāmiṣaṃ kuraraṃ jaghnur balino 'nye nirāmiṣāḥ /
Garuḍapurāṇa
GarPur, 1, 96, 70.2 kuraraṃ jālapādaṃ ca khañjarīṭamṛgadvijān //
Rājanighaṇṭu
RājNigh, 2, 1.1 nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṃkṛtaṃ tāmrabhūmi /
RājNigh, Siṃhādivarga, 117.0 kuraraḥ kharaśabdaḥ kruṅ krauñcaḥ paṅkticaraḥ kharaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 7.1 kāraṇḍavacakorāṇāṃ piṅgalākurarasya ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 59.2 ākāśasthaṃ dadarśāsau sāmiṣaṃ kuraraṃ nṛpaḥ //