Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kathāsaritsāgara
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 4, 27.2 vāsitāyūthasahitaḥ karīva himavadvanam //
Mahābhārata
MBh, 1, 177, 3.3 vindaścāpyanuvindaśca sajīvī vikalaḥ karī //
Rāmāyaṇa
Rām, Yu, 47, 15.2 karīva bhātyugravivṛttadaṃṣṭraḥ sa indrajinnāma varapradhānaḥ //
Saundarānanda
SaundĀ, 4, 40.2 vivṛttadṛṣṭiśca śanairyayau tāṃ karīva paśyan sa laḍatkareṇum //
SaundĀ, 17, 72.1 tasmācca vyasanaparādanarthapaṅkādutkṛṣya kramaśithilaḥ karīva paṅkāt /
SaundĀ, 18, 61.2 svasthaḥ praśāntahṛdayo vinivṛttakāryaḥ pārśvānmuneḥ pratiyayau vimadaḥ karīva //
Amarakośa
AKośa, 2, 501.1 mataṅgajo gajo nāgaḥ kuñjaro vāraṇaḥ karī /
Bodhicaryāvatāra
BoCA, 7, 65.2 yathā madhyāhnasaṃtapta ādau prāptasarāḥ karī //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 15.1 atha saṃrambhasaṃhārāt saṃvellitakaraḥ karī /
BKŚS, 19, 196.2 yathākāmam upābhuṅkta karī kamālinīm iva //
BKŚS, 21, 112.2 kena vanyaḥ karī vārīm āgataḥ svayam ujjhitaḥ //
Kathāsaritsāgara
KSS, 6, 1, 169.1 akasmācca tadaivātra karī troṭitaśṛṅkhalaḥ /
Āryāsaptaśatī
Āsapt, 2, 138.1 uttamavanitaikagatiḥ karīva sarasīpayaḥ sakhīdhairyam /
Āsapt, 2, 198.1 gatigañjitavarayuvatiḥ karī kapolau karotu madamalinau /
Āsapt, 2, 469.2 kim iti madapaṅkamalināṃ karī kapolasthalīṃ vahati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 45.1 tāmujjahārārṇavatoyamagnāṃ karī nimagnāmiva hastinīṃ haṭhāt /