Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasaratnākara
Tantrāloka
Gokarṇapurāṇasāraḥ
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
Atharvaveda (Śaunaka)
AVŚ, 11, 9, 24.3 sarvāṃs tāṁ arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 1.2 tatra ha kurupañcālānāṃ brāhmaṇā abhisametā babhūvuḥ /
BĀU, 3, 9, 19.2 yad idaṃ kurupañcālānāṃ brāhmaṇān atyavadīḥ kiṃ brahma vidvān iti /
Chāndogyopaniṣad
ChU, 1, 10, 1.1 maṭacīhateṣu kuruṣv āṭikyā saha jāyayoṣastir ha cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa //
ChU, 4, 17, 10.2 brahmaivaika ṛtvik kurūn aśvābhirakṣati /
Gopathabrāhmaṇa
GB, 1, 2, 10, 4.0 ta evaitad annam avocaṃs ta ima eṣu kurupañcāleṣv aṅgamagadheṣu kāśikauśaleṣu śālvamatsyeṣu savaśośīnareṣūdīcyeṣv annam adantīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 38, 1.1 atha ha brahmadattaṃ caikitāneyam udgāyantaṃ kurava upodur ujjahihi sāma dālbhyeti //
JUB, 1, 59, 1.1 atha ha brahmadattaś caikitāneyaḥ kuruṃ jagāmābhipratāriṇaṃ kākṣasenim /
JUB, 3, 7, 6.1 sa ha smāha sudakṣiṇaḥ kṣaimir yatra bhūyiṣṭhāḥ kurupañcālāḥ samāgatā bhavitāras tan na eṣa saṃvādo nānupadṛṣṭe śūdrā iva saṃvadiṣyāmaha iti //
JUB, 3, 8, 7.5 tad ime kurupañcālā avidur anūtthātaiva ta iti hocuḥ //
JUB, 3, 30, 6.2 sa ha sma kurupañcālānām brāhmaṇān upapṛcchamānaś carati //
JUB, 3, 31, 9.1 tasmai ha kurupañcālānām brāhmaṇā asūyanta āhur eṣu ha vā ayaṃ kulyeṣu satsūdgāsyati /
JUB, 4, 6, 2.1 tad u ha kurupañcālānām brāhmaṇā ūcur bhageratho ha vā ayam aikṣvāko rājā kāmapreṇa yajñena yakṣyamāṇaḥ /
JUB, 4, 7, 2.1 teṣāṃ ha kurupañcālānām bako dālbhyo 'nūcāna āsa //
Jaiminīyabrāhmaṇa
JB, 1, 118, 10.0 uttarakuravo hāhur avaṣaṭkṛtasyaiva somasya kurupañcālā bhakṣayantīti //
JB, 1, 235, 13.0 tad u ha kurava āhur dvāpara eṣa yan navatiśataṃ stotriyās trayāṇām ayānām adhamaḥ //
JB, 1, 245, 10.0 tasmai ha kurupañcālān ṛtvija ūhuḥ //
JB, 1, 256, 13.0 tasmāt kurupañcālā dviṣṭanāṃ na duhre //
JB, 1, 258, 31.0 kurupañcālā ha brahmodyam ūdire //
JB, 1, 258, 34.0 te ha pañcālāḥ kurūn papracchuḥ kim asya yajñasyeveti //
JB, 1, 262, 2.0 evaṃ hy etat kurupañcālā aviduḥ //
JB, 1, 262, 3.0 tasmāt kurupañcāleṣu sarvair vīraiḥ saha vīra ājāyate //
JB, 1, 262, 6.0 kurupañcālā ha brahmodyam ūdire //
JB, 1, 262, 7.0 te ha pañcālāḥ kurūn papracchuḥ kiṃ vayaṃ tad yajñe 'kurma yenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 263, 1.0 kuravaḥ //
JB, 1, 322, 10.0 pratihriyamāṇaṃ sāmāvasīdatīty āhuḥ kuravaḥ //
JB, 1, 329, 5.0 devatāgāyinaḥ kurupañcālā āyatanād acyavanteti ha smāha śāṭyāyaniḥ //
JB, 1, 335, 3.0 yathā yavācitaṃ vā svācitaṃ yāyān māṣācitaṃ veti ha sma purā kurūṇāṃ brāhmaṇā mīmāṃsanta evam etad yat kāleyam //
JB, 1, 336, 10.0 pratihriyamāṇaṃ sāmāvasīdatīty āhuḥ kuravaḥ //
Kāṭhakasaṃhitā
KS, 10, 6, 2.0 ta utthāya saptaviṃśatiṃ kurupañcāleṣu vatsatarān avanvata //
Āpastambaśrautasūtra
ĀpŚS, 18, 12, 7.2 eṣa vaḥ kuravo rājeti kauravyam /
ĀpŚS, 18, 12, 7.4 eṣa vaḥ kurupañcālā rājeti vā kurupāñcālān /
ĀpŚS, 18, 12, 7.4 eṣa vaḥ kurupañcālā rājeti vā kurupāñcālān /
Śatapathabrāhmaṇa
ŚBM, 5, 5, 2, 5.1 taddha smaitatpurā kurupañcālā āhuḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 1, 2.0 so 'vasad uśīnareṣu so 'vasan matsyeṣu kurupañcāleṣu kāśivideheṣviti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 114.0 ṛṣyandhakavṛṣṇikurubhyaś ca //
Aṣṭādhyāyī, 4, 1, 151.0 kurvādibhyo ṇyaḥ //
Aṣṭādhyāyī, 4, 1, 172.0 kurunādibhyo ṇyaḥ //
Aṣṭādhyāyī, 4, 1, 176.0 striyām avantikuntikurubhyaś ca //
Aṣṭādhyāyī, 4, 2, 130.0 vibhāṣā kuruyugandharābhyām //
Buddhacarita
BCar, 4, 10.1 śobhayeta guṇairebhirapi tānuttarān kurūn /
BCar, 11, 31.1 vināśamīyuḥ kuravo yadarthaṃ vṛṣṇyandhakā mekhaladaṇḍakāśca /
Mahābhārata
MBh, 1, 1, 12.3 pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām //
MBh, 1, 1, 45.2 tebhyo 'yaṃ kuruvaṃśaśca yadūnāṃ bharatasya ca //
MBh, 1, 1, 60.1 vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām /
MBh, 1, 1, 98.1 na vigrahe mama matir na ca prīye kurukṣaye /
MBh, 1, 1, 119.3 yadāśrauṣaṃ lokahitāya kṛṣṇaṃ śamārthinam upayātaṃ kurūṇām /
MBh, 1, 1, 174.1 pūruḥ kurur yaduḥ śūro viṣvagaśvo mahādhṛtiḥ /
MBh, 1, 2, 9.2 samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ //
MBh, 1, 2, 24.1 etayā saṃkhyayā hyāsan kurupāṇḍavasenayoḥ /
MBh, 1, 2, 26.2 ahāni pañca droṇastu rarakṣa kuruvāhinīm //
MBh, 1, 2, 52.5 niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ //
MBh, 1, 2, 62.1 śrāddhaparva tato jñeyaṃ kurūṇām aurdhvadehikam /
MBh, 1, 2, 132.1 gograhe yatra pārthena nirjitāḥ kuravo yudhi /
MBh, 1, 2, 132.4 anantaraṃ ca kurubhistasya gograhaṇaṃ kṛtam //
MBh, 1, 2, 174.2 vināśaḥ kurumukhyānāṃ śalyaparvaṇi kīrtyate //
MBh, 1, 2, 201.3 bhīṣmād bhāgīrathīputrāt kururājo yudhiṣṭhiraḥ //
MBh, 1, 37, 14.2 dvijānām avamantāraṃ kurūṇām ayaśaskaram /
MBh, 1, 37, 18.2 yathārhati sa evograṃ śāpaṃ kurukulādhamaḥ //
MBh, 1, 38, 15.1 so 'bhigamya tataḥ śīghraṃ narendraṃ kuruvardhanam /
MBh, 1, 38, 22.1 iti śrutvā vaco ghoraṃ sa rājā kurunandanaḥ /
MBh, 1, 38, 36.2 nṛpaṃ kurukulotpannaṃ parikṣitam ariṃdamam /
MBh, 1, 40, 6.2 nṛpaṃ yam āhus tam amitraghātinaṃ kurupravīraṃ janamejayaṃ janāḥ //
MBh, 1, 40, 7.2 śaśāsa rājyaṃ kurupuṃgavāgrajo yathāsya vīraḥ prapitāmahastathā //
MBh, 1, 40, 9.1 tataḥ sa rājā pradadau vapuṣṭamāṃ kurupravīrāya parīkṣya dharmataḥ /
MBh, 1, 45, 13.1 parikṣīṇeṣu kuruṣu uttarāyām ajāyata /
MBh, 1, 45, 16.2 idaṃ varṣasahasrāya rājyaṃ kurukulāgatam /
MBh, 1, 46, 4.2 vahantaṃ kuruśārdūla skandhenānapakāriṇam //
MBh, 1, 46, 16.2 yatra rājā kuruśreṣṭhaḥ parikṣin nāma vai dvija /
MBh, 1, 54, 18.1 kurūṇāṃ pāṇḍavānāṃ ca bhavān pratyakṣadarśivān /
MBh, 1, 54, 22.1 kurūṇāṃ pāṇḍavānāṃ ca yathā bhedo 'bhavat purā /
MBh, 1, 54, 24.2 bhedaṃ rājyavināśaṃ ca kurupāṇḍavayostadā //
MBh, 1, 55, 4.1 śṛṇu rājan yathā bhedaḥ kurupāṇḍavayor abhūt /
MBh, 1, 55, 7.2 nāmṛṣyan kuravo dṛṣṭvā pāṇḍavāñ śrīyaśobhṛtaḥ //
MBh, 1, 56, 1.3 mahābhāratam ākhyānaṃ kurūṇāṃ caritaṃ mahat //
MBh, 1, 56, 26.6 kurūṇāṃ prathitaṃ vaṃśaṃ kīrtayan satataṃ śuciḥ /
MBh, 1, 57, 105.1 kurūṇāṃ vigrahe tasmin samāgacchan bahūnyatha /
MBh, 1, 61, 69.1 teṣām avarajo bhīṣmaḥ kurūṇām abhayaṃkaraḥ /
MBh, 1, 61, 77.2 sa gandharvapatir jajñe kuruvaṃśavivardhanaḥ //
MBh, 1, 61, 80.2 durbuddhir durmatiścaiva kurūṇām ayaśaskaraḥ //
MBh, 1, 62, 2.6 imaṃ tu bhūya icchāmi kurūṇāṃ vaṃśam āditaḥ /
MBh, 1, 70, 1.3 bharatasya kuroḥ pūror ajamīḍhasya cānvaye //
MBh, 1, 81, 7.2 vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ //
MBh, 1, 89, 42.1 tataḥ saṃvaraṇāt saurī suṣuve tapatī kurum /
MBh, 1, 89, 42.3 mahimnā tasya kuravo lebhire pratyayaṃ bhṛśam //
MBh, 1, 92, 5.2 tvām ahaṃ kāmaye rājan kuruśreṣṭha bhajasva mām /
MBh, 1, 92, 17.2 tapastepe sutasyārthe sabhāryaḥ kurunandana /
MBh, 1, 92, 19.3 puṇyakarmakṛd evāsīcchaṃtanuḥ kurusattama //
MBh, 1, 92, 24.25 sa hastināmni dharmātmā viharan kurunandanaḥ /
MBh, 1, 94, 10.1 sa hāstinapure ramye kurūṇāṃ puṭabhedane /
MBh, 1, 94, 17.1 tasmin kurupatiśreṣṭhe rājarājeśvare sati /
MBh, 1, 94, 64.7 sūtastu kurumukhyasya upayātastadājñayā /
MBh, 1, 94, 66.1 tasmai sa kurumukhyāya yathāvat paripṛcchate /
MBh, 1, 95, 8.1 tayor balavatostatra gandharvakurumukhyayoḥ /
MBh, 1, 95, 9.2 māyādhiko 'vadhīd vīraṃ gandharvaḥ kurusattamam //
MBh, 1, 95, 10.1 citrāṅgadaṃ kuruśreṣṭhaṃ vicitraśarakārmukam /
MBh, 1, 95, 12.2 kururājye mahābāhur abhyaṣiñcad anantaram //
MBh, 1, 96, 31.7 abhyadravat sālvapatiṃ yuddhāya kurupuṃgavaḥ /
MBh, 1, 96, 40.5 bhīṣmaḥ svayaṃvare kanyā vijitya kurusattamaḥ //
MBh, 1, 96, 44.2 yathā duhitaraścaiva pratigṛhya yayau kurūn /
MBh, 1, 96, 53.133 svadeśam abhisaṃpede pāñcālaṃ kurunandana /
MBh, 1, 96, 59.3 ṛtvigbhiḥ sahito bhīṣmaḥ sarvaiśca kurupuṃgavaiḥ //
MBh, 1, 99, 21.1 tatastasmin pratijñāte bhīṣmeṇa kurunandana /
MBh, 1, 99, 22.2 prādurbabhūvāviditaḥ kṣaṇena kurunandana //
MBh, 1, 99, 43.4 goptāraḥ kuruvaṃśasya bhavatyāḥ śokanāśanāḥ //
MBh, 1, 100, 3.2 sācintayat tadā bhīṣmam anyāṃśca kurupuṃgavān /
MBh, 1, 100, 11.7 nāndhaḥ kurūṇāṃ nṛpatir anurūpastapodhana //
MBh, 1, 100, 12.2 dvitīyaṃ kuruvaṃśasya rājānaṃ dātum arhasi //
MBh, 1, 100, 30.2 jajñire devagarbhābhāḥ kuruvaṃśavivardhanāḥ /
MBh, 1, 100, 30.4 kuravo 'tha kurukṣetraṃ sarvaṃ trayam avardhata /
MBh, 1, 101, 5.1 te tasyāvasathe loptraṃ nidadhuḥ kurusattama /
MBh, 1, 101, 28.2 dīrghadarśī śamaparaḥ kurūṇāṃ ca hite rataḥ /
MBh, 1, 102, 1.4 kuravo 'tha kurukṣetraṃ trayam etad avardhata //
MBh, 1, 102, 10.1 uttaraiḥ kurubhiḥ sārdhaṃ dakṣiṇāḥ kuravastadā /
MBh, 1, 102, 10.1 uttaraiḥ kurubhiḥ sārdhaṃ dakṣiṇāḥ kuravastadā /
MBh, 1, 102, 11.1 tasmiñ janapade ramye bahavaḥ kurubhiḥ kṛtāḥ /
MBh, 1, 102, 11.4 svāhākāraiḥ svadhābhiśca saṃnivāsaḥ kurūṣitaḥ /
MBh, 1, 102, 14.1 gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa /
MBh, 1, 103, 10.1 iti śrutvā ca tattvena bhīṣmaḥ kurupitāmahaḥ /
MBh, 1, 103, 16.2 tuṣṭiṃ kurūṇāṃ sarveṣāṃ janayāmāsa bhārata /
MBh, 1, 105, 3.1 sa tayā kuntibhojasya duhitrā kurunandanaḥ /
MBh, 1, 105, 7.7 svapuraṃ preṣayāmāsa sa rājā kurusattamam /
MBh, 1, 105, 7.20 taṃ bhīṣmaḥ pratyuvācedaṃ madrarājaṃ kurūdvahaḥ /
MBh, 1, 105, 7.48 tato vivāhe nirvṛtte sa rājā kurunandanaḥ /
MBh, 1, 105, 7.55 dhṛtarāṣṭraṃ ca kauravyaṃ tathānyān kurusattamān /
MBh, 1, 105, 12.2 svabāhubalavīryeṇa kurūṇām akarod yaśaḥ //
MBh, 1, 105, 21.1 ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca /
MBh, 1, 105, 21.1 ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca /
MBh, 1, 106, 14.1 tasyāṃ cotpādayāmāsa viduraḥ kurunandanaḥ /
MBh, 1, 107, 25.7 anyāṃśca suhṛdo rājan kurūn sarvāṃstathaiva ca //
MBh, 1, 110, 38.2 pratasthe sarvam utsṛjya sabhāryaḥ kurupuṃgavaḥ //
MBh, 1, 112, 1.3 kurūṇām ṛṣabhaṃ vīraṃ tadā bhūmipatiṃ patim //
MBh, 1, 112, 4.2 apatyāya ca māṃ gaccha tvam eva kurunandana //
MBh, 1, 112, 13.2 vyuṣitāśve yaśovṛddhe manuṣyendre kurūttama /
MBh, 1, 113, 7.1 uttareṣu ca rambhoru kuruṣvadyāpi vartate /
MBh, 1, 113, 17.4 uttareṣu mahābhāge kuruṣvevaṃ yaśasvinī //
MBh, 1, 113, 23.2 kṛṣṇadvaipāyanād bhīru kurūṇāṃ vaṃśavṛddhaye //
MBh, 1, 113, 40.42 śaṃkarasya prasādācca brahmaṇaśca kurūdvaha /
MBh, 1, 113, 41.1 dhārmikaśca kurūṇāṃ sa bhaviṣyati na saṃśayaḥ /
MBh, 1, 114, 13.7 sadā bāṇadhanuṣpāṇir abhavat kurunandanaḥ /
MBh, 1, 114, 31.1 eṣa madrān vaśe kṛtvā kurūṃśca saha kekayaiḥ /
MBh, 1, 114, 31.2 cedikāśikarūṣāṃśca kurulakṣma sudhāsyati /
MBh, 1, 114, 61.9 pūruḥ sārdhaṃ nṛpatibhir jagrāha kurupuṃgavam /
MBh, 1, 115, 3.2 śrutvā na me tathā duḥkham abhavat kurunandana //
MBh, 1, 115, 21.3 anusaṃvatsaraṃ jātā api te kurusattamāḥ /
MBh, 1, 115, 25.2 sambhūtāḥ kīrtimantaste kuruvaṃśavivardhanāḥ /
MBh, 1, 115, 28.1 te ca pañca śataṃ caiva kuruvaṃśavivardhanāḥ /
MBh, 1, 116, 12.1 sa tayā saha saṃgamya bhāryayā kurunandana /
MBh, 1, 116, 22.42 pratijñātaṃ kuruśreṣṭha yadāsi vanam āgataḥ /
MBh, 1, 116, 30.19 pāṇḍavāṃścāpi neṣyāmaḥ kururāṣṭraṃ paraṃtapān /
MBh, 1, 117, 24.1 yau tu mādrī maheṣvāsāvasūta kurusattamau /
MBh, 1, 117, 31.2 labhatāṃ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ //
MBh, 1, 117, 32.1 evam uktvā kurūn sarvān kurūṇām eva paśyatām /
MBh, 1, 117, 32.1 evam uktvā kurūn sarvān kurūṇām eva paśyatām /
MBh, 1, 118, 1.2 kuravaśca tadā sarve pāṇḍoḥ śrutvā tathā vidhim /
MBh, 1, 118, 28.2 udakaṃ cakrire tasya sarvāśca kuruyoṣitaḥ /
MBh, 1, 118, 28.6 dadur dharmodakaṃ sarve sarvāśca kuruyoṣitaḥ //
MBh, 1, 119, 2.1 kurūṃśca vipramukhyāṃśca bhojayitvā sahasraśaḥ /
MBh, 1, 119, 7.3 kurūṇām anayāccāpi pṛthivī na bhaviṣyati /
MBh, 1, 119, 7.7 kurupāṇḍavayor arthaḥ pṛthivīkṣayakāraṇaḥ /
MBh, 1, 119, 31.1 divasānte pariśrāntā vihṛtya ca kurūdvahāḥ /
MBh, 1, 119, 35.5 atha rātryāṃ vyatītāyām uttasthuḥ kurupāṇḍavāḥ /
MBh, 1, 119, 38.76 bhrātaraste nu tapyanti tvāṃ vinā kurupuṃgava /
MBh, 1, 119, 38.85 tasminn eva vanoddeśe sthāpitaḥ kurunandanaḥ /
MBh, 1, 119, 43.7 adhijagmuśca kuravo dhanurvedaṃ kṛpāt tu te /
MBh, 1, 119, 43.28 niryayur nagarād vīrāḥ kuravaḥ pāṇḍavaiḥ saha /
MBh, 1, 119, 43.38 upaviṣṭāstadā sarve pāṇḍavāḥ kuravastathā /
MBh, 1, 119, 43.51 divasānte pariśrāntā vihṛtya kurunandanāḥ /
MBh, 1, 119, 43.144 adhijagmuśca kuravo dhanurvedaṃ kṛpāt tu te //
MBh, 1, 121, 2.2 nādevasattvo vinayet kurūn astre mahābalān /
MBh, 1, 121, 2.15 kathaṃ cāgāt kurūn brahman kasya putraḥ sa vīryavān /
MBh, 1, 122, 11.4 jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam /
MBh, 1, 122, 11.5 droṇaḥ samuditān dṛṣṭvā kurūn vṛttiparīpsayā /
MBh, 1, 122, 11.7 sa tathoktastadā tena sadāraḥ prādravat kurūn /
MBh, 1, 122, 38.2 abhyāgacchaṃ kurūn bhīṣma śiṣyair arthī guṇānvitaiḥ /
MBh, 1, 122, 38.9 bhuṅkṣva bhogān bhṛśaṃ prītaḥ pūjyamānaḥ kurukṣaye /
MBh, 1, 122, 38.10 kurūṇām asti yad vittaṃ rājyaṃ cedaṃ sarāṣṭrakam /
MBh, 1, 122, 38.11 tvam eva paramo rājā sarve ca kuravastava /
MBh, 1, 122, 38.15 kurūṇāṃ saphalaṃ karma droṇaprāptau tadābhavat /
MBh, 1, 122, 38.20 viśaśrāma mahātejāḥ pūjitaḥ kuruveśmani /
MBh, 1, 123, 15.1 atha droṇābhyanujñātāḥ kadācit kurupāṇḍavāḥ /
MBh, 1, 123, 39.8 droṇastataḥ parāṃ pūjāṃ kuruṣu prāpnuvan dhanam /
MBh, 1, 123, 39.11 anujagmustato droṇaṃ kuruṣvastracikīrṣayā /
MBh, 1, 123, 40.2 duryodhanaśca bhīmaśca kurūṇām abhyagacchatām //
MBh, 1, 123, 51.1 tato vitatadhanvānaṃ droṇastaṃ kurunandanam /
MBh, 1, 124, 3.1 rājan samprāptavidyāste kumārāḥ kurusattama /
MBh, 1, 124, 12.5 kurūn anyāṃśca sacivān ādāya nagarād bahiḥ /
MBh, 1, 125, 1.2 kururāje ca raṅgasthe bhīme ca balināṃ vare /
MBh, 1, 125, 2.1 hā vīra kururājeti hā bhīmeti ca nardatām /
MBh, 1, 125, 11.2 eṣa putro mahendrasya kurūṇām eṣa rakṣitā //
MBh, 1, 126, 14.2 ahaṃ ca kururājyaṃ ca yatheṣṭam upabhujyatām //
MBh, 1, 128, 4.79 pāñcālānāṃ kurūṇāṃ ca sādhu sādhviti niḥsvanaḥ /
MBh, 1, 128, 4.119 saṃbandhī kuruvīrāṇāṃ drupado rājasattamaḥ /
MBh, 1, 133, 3.1 evaṃ sarvān kurūn vṛddhān abhivādya yatavratāḥ /
MBh, 1, 133, 5.1 viduraśca mahāprājñastathānye kurupuṃgavāḥ /
MBh, 1, 133, 10.2 vicitravīryo rājarṣiḥ pāṇḍuśca kurunandanaḥ //
MBh, 1, 134, 22.4 dharma ityeva kupyeta tathānye kurupuṃgavāḥ /
MBh, 1, 134, 22.6 kupyeran yadi dharmajñāstathānye kurupuṃgavāḥ //
MBh, 1, 136, 1.6 tad asyāntargataṃ bhāvaṃ vijñāya kurupuṃgavaḥ /
MBh, 1, 140, 16.1 saṃkruddho rākṣasastasyā bhaginyāḥ kurusattama /
MBh, 1, 143, 36.10 tvaṃ kurūṇāṃ kule jātaḥ sākṣād bhīmasamo hyasi /
MBh, 1, 154, 16.3 jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam //
MBh, 1, 156, 5.2 bhaikṣaṃ ca na tathā vīra labhyate kurunandana //
MBh, 1, 158, 34.3 pradiśatyabhayaṃ te 'dya kururājo yudhiṣṭhiraḥ //
MBh, 1, 159, 3.7 vistaraṃ kuruvaṃśasya śrīmataḥ kathayanti te //
MBh, 1, 159, 7.2 pāṇḍuṃ ca kuruśārdūla ṣaḍ etān kulavardhanān /
MBh, 1, 159, 22.1 tasmād evaṃ vijānīhi kurūṇāṃ vaṃśavardhana /
MBh, 1, 160, 12.1 artharkṣaputraḥ kaunteya kurūṇām ṛṣabho balī /
MBh, 1, 161, 3.2 taṃ kurūṇāṃ kulakaraṃ kāmābhihatacetasam /
MBh, 1, 163, 6.2 yatra vikhyātakīrtiḥ sa kurūṇām ṛṣabho 'bhavat //
MBh, 1, 163, 23.1 tasyāṃ saṃjanayāmāsa kuruṃ saṃvaraṇo nṛpaḥ /
MBh, 1, 163, 23.4 abhiṣicya kuruṃ rājye tapastaptvā tapodhanaḥ /
MBh, 1, 163, 23.6 kurūdbhavā yato yūyaṃ kauravāḥ kuravastathā /
MBh, 1, 163, 23.6 kurūdbhavā yato yūyaṃ kauravāḥ kuravastathā /
MBh, 1, 164, 2.1 uvāca ca maheṣvāso gandharvaṃ kurusattamaḥ /
MBh, 1, 164, 10.2 ījire kratubhiścāpi nṛpāste kurunandana //
MBh, 1, 166, 17.1 tasya bhāvaṃ viditvā sa nṛpateḥ kurunandana /
MBh, 1, 168, 20.1 tuṣṭapuṣṭajanākīrṇā sā purī kurunandana /
MBh, 1, 173, 25.4 tadā vasiṣṭhaḥ kuruṇā yajñārthe saṃvṛto 'bhavat /
MBh, 1, 176, 5.2 ānupūrvyeṇa samprāptāḥ pāñcālān kurunandanāḥ //
MBh, 1, 176, 13.11 duryodhanapurogāśca sakarṇāḥ kuravo nṛpa //
MBh, 1, 180, 14.2 jighāṃsamānāḥ kururājaputrāvamarṣayanto 'rjunabhīmasenau //
MBh, 1, 180, 16.9 mandābhyāsaḥ kurupatir ayaṃ śrīsamutthair vilāsaiḥ /
MBh, 1, 181, 38.1 dhārtarāṣṭrair hatā na syur vijñāya kurupuṃgavāḥ /
MBh, 1, 182, 5.1 kathaṃ mayā nānṛtam uktam adya bhavet kurūṇām ṛṣabha bravīhi /
MBh, 1, 182, 6.2 kuntīṃ samāśvāsya kurupravīro dhanaṃjayaṃ vākyam idaṃ babhāṣe //
MBh, 1, 183, 2.1 vṛṣṇipravīrastu kurupravīrān āśaṅkamānaḥ saharauhiṇeyaḥ /
MBh, 1, 183, 5.1 tathaiva tasyāpyanu rauhiṇeyas tau cāpi hṛṣṭāḥ kuravo 'bhyanandan /
MBh, 1, 183, 6.1 ajātaśatruśca kurupravīraḥ papraccha kṛṣṇaṃ kuśalaṃ nivedya /
MBh, 1, 184, 1.2 dhṛṣṭadyumnastu pāñcālyaḥ pṛṣṭhataḥ kurunandanau /
MBh, 1, 184, 9.1 agastyaśāstām abhito diśaṃ tu śirāṃsi teṣāṃ kurusattamānām /
MBh, 1, 184, 10.2 na tatra duḥkhaṃ ca babhūva tasyā na cāvamene kurupuṃgavāṃstān //
MBh, 1, 184, 18.1 vicitravīryasya tu kaccid adya kurupravīrasya dharanti putrāḥ /
MBh, 1, 186, 3.2 tataḥ prayātāḥ kurupuṃgavāste purohitaṃ taṃ prathamaṃ prayāpya /
MBh, 1, 186, 3.9 yathoktaṃ kurunandanena nivedayāmāsa nṛpāya gatvā //
MBh, 1, 186, 4.2 jijñāsayaivātha kurūttamānāṃ dravyāṇyanekānyupasaṃjahāra //
MBh, 1, 187, 19.1 gṛhṇātu vidhivat pāṇim adyaiva kurunandanaḥ /
MBh, 1, 187, 26.2 ekasya bahvyo vihitā mahiṣyaḥ kurunandana /
MBh, 1, 192, 7.30 yāvan na kurusenāyāṃ patanti patagā iva /
MBh, 1, 192, 7.122 drupadānīkam āyāntaṃ kurusainyam abhidravat /
MBh, 1, 192, 7.150 tataḥ kilikilāśabdaḥ kurūṇām abhavat tadā /
MBh, 1, 192, 17.2 uvāca diṣṭyā kuravo vardhanta iti vismitaḥ /
MBh, 1, 194, 1.3 na hyupāyena te śakyāḥ pāṇḍavāḥ kurunandana //
MBh, 1, 195, 3.2 tathā kurūṇāṃ sarveṣām anyeṣām api bhārata //
MBh, 1, 195, 4.2 teṣām apīdaṃ prapitāmahānāṃ rājyaṃ pituścaiva kurūttamānām //
MBh, 1, 195, 12.1 tam imaṃ samupātiṣṭha dharmaṃ kurukulocitam /
MBh, 1, 195, 17.1 na cāpi teṣāṃ vīrāṇāṃ jīvatāṃ kurunandana /
MBh, 1, 196, 27.1 hitaṃ tu paramaṃ karṇa bravīmi kuruvardhanam /
MBh, 1, 196, 28.2 kuravo vinaśiṣyanti nacireṇeti me matiḥ //
MBh, 1, 197, 2.1 hitaṃ hi tava tad vākyam uktavān kurusattamaḥ /
MBh, 1, 197, 9.4 iti me naiṣṭhikī buddhir vartate kurunandana //
MBh, 1, 198, 21.2 draṣṭuṃ hi pāṇḍudāyādāṃstvarante kuravo bhṛśam //
MBh, 1, 198, 23.1 kṛṣṇām api ca pāñcālīṃ sarvāḥ kuruvarastriyaḥ /
MBh, 1, 199, 25.12 abhiṣiktaṃ kariṣyāmi adyaiva kurunandanam /
MBh, 1, 199, 25.36 āgamya kurubhiḥ sarvaiḥ pūjitaḥ sasuhṛdgaṇaiḥ /
MBh, 1, 199, 25.48 sarvamūrdhāvasiktaiśca pūjitaḥ kurunandanaḥ /
MBh, 1, 199, 25.56 samakṣaṃ vāsudevasya kurūṇāṃ ca samakṣataḥ /
MBh, 1, 199, 27.10 kuruṣva kururājasya mahendrapurasaṃnibham /
MBh, 1, 205, 4.2 vyavardhan kuravaḥ sarve hīnadoṣāḥ sukhānvitāḥ //
MBh, 1, 206, 20.1 tāṃ mām anaṅgamathitāṃ tvatkṛte kurunandana /
MBh, 1, 208, 5.1 tapasvinastato 'pṛcchat prāñjaliḥ kurunandanaḥ /
MBh, 1, 208, 6.3 ata etāni varjyante tīrthāni kurunandana //
MBh, 1, 212, 1.126 sā kadācid upāsīnaṃ papraccha kurunandanam /
MBh, 1, 212, 1.355 svasti yāhi yathākāmaṃ kurūn kauravanandana /
MBh, 1, 213, 15.1 taṃ draupadī pratyuvāca praṇayāt kurunandanam /
MBh, 1, 213, 53.1 te sametā mahātmānaḥ kuruvṛṣṇyandhakottamāḥ /
MBh, 1, 213, 54.3 yathāyogaṃ yathāprīti vijahruḥ kuruvṛṣṇayaḥ //
MBh, 1, 213, 55.4 pūjitāḥ kurubhir jagmuḥ punar dvāravatīṃ purīm //
MBh, 1, 213, 56.7 ratnānyādāya śubhrāṇi dattāni kurusattamaiḥ //
MBh, 1, 213, 77.1 śatānīkasya rājarṣeḥ kauravyaḥ kurunandanaḥ /
MBh, 1, 214, 26.1 tasmiṃstathā vartamāne kurudāśārhanandanau /
MBh, 1, 225, 11.1 aham eva ca taṃ kālaṃ vetsyāmi kurunandana /
MBh, 2, 2, 14.3 abhīṣūn samprajagrāha svayaṃ kurupatistadā //
MBh, 2, 3, 5.1 asti bindusarasyeva gadā śreṣṭhā kurūdvaha /
MBh, 2, 4, 5.6 pūjayitvā kuruśreṣṭho daivatāni niveśya ca /
MBh, 2, 5, 114.2 etāḥ kurūṇām ṛṣabho mahātmā śrutvā giro brāhmaṇasattamasya /
MBh, 2, 11, 52.7 tasyāṃ garbhaḥ samabhavad dharmeṇa kurunandana /
MBh, 2, 12, 5.1 sa rājasūyaṃ rājendra kurūṇām ṛṣabhaḥ kratum /
MBh, 2, 12, 12.1 tasya samrāḍguṇārhasya bhavataḥ kurunandana /
MBh, 2, 12, 17.6 sa rājasūyaṃ rājendraḥ kurūṇām ṛṣabhaḥ kratum /
MBh, 2, 13, 52.2 mādhavāḥ kuruśārdūla parāṃ mudam avāpnuvan //
MBh, 2, 13, 67.1 samārambho hi śakyo 'yaṃ nānyathā kurunandana /
MBh, 2, 18, 26.1 kurubhyaḥ prasthitāste tu madhyena kurujāṅgalam /
MBh, 2, 21, 23.2 saṃrabhya balināṃ mukhyo jagrāha kurunandanaḥ //
MBh, 2, 23, 24.2 kurūṇām ṛṣabho rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 2, 24, 18.1 abhisārīṃ tato ramyāṃ vijigye kurunandanaḥ /
MBh, 2, 24, 20.2 sahitaḥ sarvasainyena prāmathat kurunandanaḥ //
MBh, 2, 24, 21.1 tataḥ paramavikrānto bāhlīkān kurunandanaḥ /
MBh, 2, 25, 4.2 ṛṣikulyāśca tāḥ sarvā dadarśa kurunandanaḥ //
MBh, 2, 25, 11.2 uttarāḥ kuravo hyete nātra yuddhaṃ pravartate //
MBh, 2, 26, 9.2 pūrvadeśaṃ mahāvīryo vijigye kurunandanaḥ //
MBh, 2, 26, 13.1 tau sametya mahārāja kurucedivṛṣau tadā /
MBh, 2, 28, 15.1 tataḥ susaṃbhrāntamanā babhūva kurunandanaḥ /
MBh, 2, 28, 23.1 tasyāṃ puryāṃ tadā caiva māhiṣmatyāṃ kurūdvaha /
MBh, 2, 28, 32.1 tam abhyetya śanair vahnir uvāca kurunandanam /
MBh, 2, 30, 31.2 manoharāḥ prītikarā dvijānāṃ kurusattama //
MBh, 2, 33, 13.1 devānāṃ saṃgamaṃ taṃ tu vijñāya kurunandana /
MBh, 2, 33, 26.2 kasmai bhavānmanyate 'rgham ekasmai kurunandana /
MBh, 2, 34, 8.1 ācāryaṃ manyase kṛṣṇam atha vā kurupuṃgava /
MBh, 2, 34, 9.1 ṛtvijaṃ manyase kṛṣṇam atha vā kurunandana /
MBh, 2, 34, 10.2 arcitaśca kuruśreṣṭha kim anyat priyakāmyayā //
MBh, 2, 34, 20.2 tvām eva kuravo vyaktaṃ pralambhante janārdana //
MBh, 2, 37, 2.1 bhīṣmaṃ matimatāṃ śreṣṭhaṃ vṛddhaṃ kurupitāmaham /
MBh, 2, 37, 5.2 uvācedaṃ vaco bhīṣmastataḥ kurupitāmahaḥ //
MBh, 2, 37, 6.1 mā bhaistvaṃ kuruśārdūla śvā siṃhaṃ hantum arhati /
MBh, 2, 38, 2.2 vaktuṃ dharmād apetārthaṃ tvaṃ hi sarvakurūttamaḥ //
MBh, 2, 38, 12.2 yad vakṣye tvām adharmajña vākyaṃ kurukulādhama //
MBh, 2, 38, 15.2 ajānata ivākhyāsi saṃstuvan kurusattama /
MBh, 2, 38, 37.2 nijaghnustaṃ tadā haṃsaṃ mithyāvṛttaṃ kurūdvaha //
MBh, 2, 39, 20.1 tataścedipater vākyaṃ tacchrutvā kurusattamaḥ /
MBh, 2, 41, 4.1 yenaiṣa kuruśārdūla śārdūla iva cedirāṭ /
MBh, 2, 41, 29.1 iti teṣāṃ vacaḥ śrutvā tataḥ kurupitāmahaḥ /
MBh, 2, 42, 32.1 tataḥ sa kururājasya kratuḥ sarvasamṛddhimān /
MBh, 2, 42, 46.1 āpṛcche tvāṃ gamiṣyāmi dvārakāṃ kurunandana /
MBh, 2, 43, 2.1 tasyāṃ divyān abhiprāyān dadarśa kurunandanaḥ /
MBh, 2, 43, 14.2 kṛtsnaṃ cāpi hitaṃ lokam ākumāraṃ kurūdvaha //
MBh, 2, 44, 22.2 tvam eva kurumukhyāya dhṛtarāṣṭrāya saubala /
MBh, 2, 45, 6.3 śrotavyaścenmayā so 'rtho brūhi me kurunandana //
MBh, 2, 46, 11.1 viduro vāpi medhāvī kurūṇāṃ pravaro mataḥ /
MBh, 2, 48, 6.1 uttarebhyaḥ kurubhyaścāpyapoḍhaṃ mālyam ambubhiḥ /
MBh, 2, 49, 25.1 evaṃ dṛṣṭvā nābhivindāmi śarma parīkṣamāṇo 'pi kurupravīra /
MBh, 2, 51, 7.2 matisāmyaṃ dvayor nāsti kāryeṣu kurunandana //
MBh, 2, 52, 7.1 idaṃ tu tvāṃ kururājo 'bhyuvāca pūrvaṃ pṛṣṭvā kuśalaṃ cāvyayaṃ ca /
MBh, 2, 52, 8.2 prīyāmahe bhavataḥ saṃgamena samāgatāḥ kuravaścaiva sarve //
MBh, 2, 52, 25.2 jayadrathena ca tathā kurubhiścāpi sarvaśaḥ //
MBh, 2, 52, 35.2 upagīyamānā nārībhir asvapan kurunandanāḥ //
MBh, 2, 55, 8.2 nigrahād asya pāpasya modantāṃ kuravaḥ sukham //
MBh, 2, 57, 21.2 evaṃ te 'haṃ vadāmīdaṃ prayataḥ kurunandana //
MBh, 2, 59, 10.2 tvām anvetāro bahavaḥ kurūṇāṃ dyūtodaye saha duḥśāsanena //
MBh, 2, 59, 12.1 anto nūnaṃ bhavitāyaṃ kurūṇāṃ sudāruṇaḥ sarvaharo vināśaḥ /
MBh, 2, 60, 16.2 ihaivaitām ānaya prātikāmin pratyakṣam asyāḥ kuravo bruvantu //
MBh, 2, 60, 20.2 kurūn bhajasvāyatapadmanetre dharmeṇa labdhāsi sabhāṃ paraihi //
MBh, 2, 60, 21.2 ārtā pradudrāva yataḥ striyastā vṛddhasya rājñaḥ kurupuṃgavasya //
MBh, 2, 60, 32.1 idaṃ tvanāryaṃ kuruvīramadhye rajasvalāṃ yat parikarṣase mām /
MBh, 2, 60, 33.2 yatrābhyatītāṃ kurudharmavelāṃ prekṣanti sarve kuravaḥ sabhāyām //
MBh, 2, 60, 33.2 yatrābhyatītāṃ kurudharmavelāṃ prekṣanti sarve kuravaḥ sabhāyām //
MBh, 2, 60, 34.2 rājñastathā hīmam adharmam ugraṃ na lakṣayante kuruvṛddhamukhyāḥ //
MBh, 2, 60, 44.1 sa śuddhabhāvo nikṛtipravṛttim abudhyamānaḥ kurupāṇḍavāgryaḥ /
MBh, 2, 60, 45.1 tiṣṭhanti ceme kuravaḥ sabhāyām īśāḥ sutānāṃ ca tathā snuṣāṇām /
MBh, 2, 61, 13.1 bhīṣmaśca dhṛtarāṣṭraśca kuruvṛddhatamāvubhau /
MBh, 2, 61, 35.1 eko bhartā striyā devair vihitaḥ kurunandana /
MBh, 2, 62, 2.1 abhivādaṃ karomyeṣāṃ gurūṇāṃ kurusaṃsadi /
MBh, 2, 62, 5.2 sāham adya sabhāmadhye dṛśyāmi kurusaṃsadi //
MBh, 2, 62, 7.1 mṛṣyante kuravaśceme manye kālasya paryayam /
MBh, 2, 62, 17.2 tathā hi kuravaḥ sarve lobhamohaparāyaṇāḥ //
MBh, 2, 62, 28.1 tataḥ sabhyāḥ kururājasya tatra vākyaṃ sarve praśaśaṃsustadoccaiḥ /
MBh, 2, 62, 28.3 sarve cāsan pārthivāḥ prītimantaḥ kuruśreṣṭhaṃ dhārmikaṃ pūjayantaḥ //
MBh, 2, 63, 17.2 yogakṣemo dṛśyate vo mahābhayaḥ pāpānmantrān kuravo mantrayanti //
MBh, 2, 63, 18.1 imaṃ dharmaṃ kuravo jānatāśu durdṛṣṭe 'smin pariṣat sampraduṣyet /
MBh, 2, 63, 19.2 gāndhāriputrasya vaco niśamya dharmād asmāt kuravo māpayāta //
MBh, 2, 63, 21.3 īśastvayaṃ kasya parājitātmā tajjānīdhvaṃ kuravaḥ sarva eva //
MBh, 2, 63, 25.1 hato 'si duryodhana mandabuddhe yastvaṃ sabhāyāṃ kurupuṃgavānām /
MBh, 2, 64, 4.2 tad vai śrutvā bhīmasenaḥ kurumadhye 'tyamarṣaṇaḥ /
MBh, 2, 65, 13.1 aśocyāḥ kuravo rājan yeṣāṃ tvam anuśāsitā /
MBh, 2, 66, 30.2 anto nūnaṃ kulasyāsya kuravastannibodhata //
MBh, 2, 67, 16.2 apyayaṃ na vināśaḥ syāt kurūṇām iti cintayan //
MBh, 2, 68, 12.1 ete hi sarve kuravaḥ sametāḥ kṣāntā dāntāḥ sudraviṇopapannāḥ /
MBh, 2, 68, 19.3 madhye kurūṇāṃ dharmanibaddhamārgaṃ gaur gaur iti smāhvayanmuktalajjaḥ //
MBh, 2, 70, 6.1 sabhāgyāḥ kuravaśceme ye na dagdhāstvayānaghe /
MBh, 2, 71, 22.1 hateṣu bhārateṣvājau kurūṇāṃ guravastadā /
MBh, 2, 71, 29.1 nāradaśca sabhāmadhye kurūṇām agrataḥ sthitaḥ /
MBh, 2, 72, 17.1 kruddhām amarṣitāṃ kṛṣṇāṃ duḥkhitāṃ kurusaṃsadi /
MBh, 2, 72, 33.2 kurubhyo hi sadā manye pāṇḍavāñ śaktimattarān //
MBh, 3, 3, 15.2 kathaṃ kurūṇām ṛṣabhaḥ sa tu rājā yudhiṣṭhiraḥ /
MBh, 3, 5, 9.1 athaitad evaṃ na karoṣi rājan dhruvaṃ kurūṇāṃ bhavitā vināśaḥ /
MBh, 3, 7, 16.1 so 'numānya naraśreṣṭhān pāṇḍavān kurunandanān /
MBh, 3, 11, 2.1 bhavāṃstu manyate sādhu yat kurūṇāṃ sukhodayam /
MBh, 3, 11, 10.2 kaccit kurūṇāṃ saubhrātram avyucchinnaṃ bhaviṣyati //
MBh, 3, 11, 17.1 dasyūnām iva yadvṛttaṃ sabhāyāṃ kurunandana /
MBh, 3, 11, 20.2 pāṇḍavānāṃ kurūṇāṃ ca lokasya ca nararṣabha //
MBh, 3, 12, 7.2 sthitam āvṛtya panthānaṃ yena yānti kurūdvahāḥ //
MBh, 3, 13, 54.2 ekavastrā vikṛṣṭāsmi duḥkhitā kurusaṃsadi //
MBh, 3, 14, 11.2 anāmayaṃ syād dharmasya kurūṇāṃ kurunandana //
MBh, 3, 14, 11.2 anāmayaṃ syād dharmasya kurūṇāṃ kurunandana //
MBh, 3, 14, 15.1 so 'ham etya kuruśreṣṭha dvārakāṃ pāṇḍunandana /
MBh, 3, 15, 15.2 kāmagena sa saubhena kṣiptvā māṃ kurunandana //
MBh, 3, 16, 10.1 puruṣaiḥ kuruśārdūla samarthaiḥ pratibādhane /
MBh, 3, 18, 9.2 nāmarṣayata saṃkruddhaḥ śālvaḥ kurukulodvaha //
MBh, 3, 22, 17.1 ahaṃ hi dvārakāyāś ca pituś ca kurunandana /
MBh, 3, 23, 3.1 tato nādṛśyata tadā saubhaṃ kurukulodvaha /
MBh, 3, 24, 7.1 piteva putreṣu sa teṣu bhāvaṃ cakre kurūṇām ṛṣabho mahātmā /
MBh, 3, 24, 8.1 tataḥ samāsādya mahājanaughāḥ kurupravīraṃ parivārya tasthuḥ /
MBh, 3, 24, 9.1 varaḥ kurūṇām adhipaḥ prajānāṃ piteva putrān apahāya cāsmān /
MBh, 3, 26, 2.2 dvijātimukhyān ṛṣabhaḥ kurūṇāṃ saṃtarpayāmāsa mahānubhāvaḥ //
MBh, 3, 26, 3.2 purohitaḥ sarvasamṛddhatejāś cakāra dhaumyaḥ pitṛvat kurūṇām //
MBh, 3, 27, 6.2 homavelāṃ kuruśreṣṭha samprajvalitapāvakām //
MBh, 3, 28, 9.1 itareṣāṃ tu sarveṣāṃ kurūṇāṃ kurusattama /
MBh, 3, 28, 9.1 itareṣāṃ tu sarveṣāṃ kurūṇāṃ kurusattama /
MBh, 3, 28, 22.1 kurūn api hi yaḥ sarvān hantum utsahate prabhuḥ /
MBh, 3, 29, 34.1 na hi kaścit kṣamākālo vidyate 'dya kurūn prati /
MBh, 3, 34, 42.2 prāptir vā buddhim āsthāya sopāyaṃ kurunandana //
MBh, 3, 34, 77.1 paurajānapadāḥ sarve prāyaśaḥ kurunandana /
MBh, 3, 35, 10.2 bravīmi satyaṃ kurusaṃsadīha tavaiva tā bhārata pañca nadyaḥ //
MBh, 3, 35, 11.2 vasema ityāha purā sa rājā madhye kurūṇāṃ sa mayoktastatheti //
MBh, 3, 35, 13.2 udyojayāmāsa kurūṃśca sarvān ye cāsya kecid vaśam anvagacchan //
MBh, 3, 35, 18.1 na tvadya śakyaṃ bharatapravīra kṛtvā yad uktaṃ kuruvīramadhye /
MBh, 3, 38, 37.2 prāñjaliḥ praṇato bhūtvā śūraḥ kurukulodvahaḥ //
MBh, 3, 40, 41.2 mumoca bhujavīryeṇa vikramya kurunandanaḥ /
MBh, 3, 42, 19.3 nivātakavacāś caiva saṃsādhyāḥ kurunandana //
MBh, 3, 42, 24.1 pratijagrāha tat pārtho vidhivat kurunandanaḥ /
MBh, 3, 42, 34.1 tato 'rjuno mahābāhur vidhivat kurunandanaḥ /
MBh, 3, 43, 20.2 jajāpa japyaṃ kaunteyo vidhivat kurunandanaḥ //
MBh, 3, 43, 27.2 ūrdhvam ācakrame dhīmān prahṛṣṭaḥ kurunandanaḥ //
MBh, 3, 43, 37.1 sa siddhamārgam ākramya kurupāṇḍavasattamaḥ /
MBh, 3, 44, 15.1 tān sarvān sa samāgamya vidhivat kurunandanaḥ /
MBh, 3, 48, 40.3 dhruvaṃ kurūṇām ayam antakālo mahābhayo bhavitā śoṇitaughaḥ //
MBh, 3, 70, 16.1 abravīd ṛtuparṇas taṃ sāntvayan kurunandana /
MBh, 3, 72, 23.2 evam uktasya keśinyā nalasya kurunandana /
MBh, 3, 73, 21.3 damayantyai tataḥ prādāt keśinī kurunandana //
MBh, 3, 79, 20.1 yam āśritya mahābāhuṃ pāñcālāḥ kuravas tathā /
MBh, 3, 80, 3.1 sa taiḥ parivṛtaḥ śrīmān bhrātṛbhiḥ kurusattamaḥ /
MBh, 3, 80, 21.2 bhīṣmaṃ kurukulaśreṣṭhaṃ muniḥ prītamanābhavat //
MBh, 3, 80, 24.2 yad vakṣyasi kuruśreṣṭha tasya dātāsmi te 'nagha //
MBh, 3, 80, 42.2 sāṃnidhyaṃ puṣkare yeṣāṃ trisaṃdhyaṃ kurunandana //
MBh, 3, 80, 84.1 triśūlāṅkāni padmāni dṛśyante kurunandana /
MBh, 3, 80, 88.2 tīrthaṃ kuruvaraśreṣṭha triṣu lokeṣu viśrutam /
MBh, 3, 80, 93.1 snātvā kuruvaraśreṣṭha prayatātmā tu mānavaḥ /
MBh, 3, 80, 123.1 kumārakoṭim āsādya niyataḥ kurunandana /
MBh, 3, 81, 6.1 gatvā hi śraddhayā yuktaḥ kurukṣetraṃ kurūdvaha /
MBh, 3, 81, 17.2 kṛtaśaucaṃ samāsādya tīrthasevī kurūdvaha /
MBh, 3, 81, 34.1 vaṃśamūlakam āsādya tīrthasevī kurūdvaha /
MBh, 3, 81, 41.1 śaṅkhinīṃ tatra āsādya tīrthasevī kurūdvaha /
MBh, 3, 81, 59.1 tatra saptarṣikuṇḍeṣu snātasya kurupuṃgava /
MBh, 3, 81, 63.1 tisraḥ koṭyas tu tīrthānāṃ sarake kurunandana /
MBh, 3, 81, 67.2 tīrthaṃ kuruvaraśreṣṭha anājanmeti viśrutam //
MBh, 3, 81, 83.2 gaccheta paramāṃ siddhim ṛṇair muktaḥ kurūdvaha //
MBh, 3, 81, 92.1 tato naimiṣakuñjaṃ ca samāsādya kurūdvaha /
MBh, 3, 81, 132.2 avatīrṇaṃ ca tatraiva tīrthaṃ kurukulodvaha /
MBh, 3, 81, 143.1 aujasasya tu pūrveṇa kurutīrthaṃ kurūdvaha /
MBh, 3, 81, 143.3 sarvapāpaviśuddhātmā kurulokaṃ prapadyate //
MBh, 3, 81, 147.1 sāṃnidhyaṃ caiva rājendra rudrapatnyāḥ kurūdvaha /
MBh, 3, 81, 161.1 somatīrthe naraḥ snātvā tīrthasevī kurūdvaha /
MBh, 3, 82, 28.2 tīrthaṃ kuruvaraśreṣṭha sarvalokeṣu viśrutam //
MBh, 3, 82, 66.1 rāmatīrthe naraḥ snātvā gomatyāṃ kurunandana /
MBh, 3, 82, 134.2 naramedhasya yat puṇyaṃ tat prāpnoti kurūdvaha //
MBh, 3, 83, 9.1 śoṇasya narmadāyāś ca prabhave kurunandana /
MBh, 3, 83, 15.1 mataṃgasya tu kedāras tatraiva kurunandana /
MBh, 3, 83, 62.1 tato gacchet kuruśreṣṭha śṛṅgaverapuraṃ mahat /
MBh, 3, 83, 79.2 yeṣāṃ sāṃnidhyam atraiva kīrtitaṃ kurunandana //
MBh, 3, 83, 82.2 daśāśvamedhikaṃ caiva gaṅgāyāṃ kurunandana //
MBh, 3, 83, 97.1 bhīṣmaśca kuruśārdūla śāstratattvārthadarśivān /
MBh, 3, 83, 100.2 na gatir vidyate 'nyasya tvām ṛte kurunandana //
MBh, 3, 83, 108.2 tathā tvaṃ kuruśārdūla svena dharmeṇa śobhase //
MBh, 3, 87, 14.2 puṣkareṣu kuruśreṣṭha gāthāṃ sukṛtināṃ vara //
MBh, 3, 89, 12.2 yamāt kuberād varuṇād indrācca kurunandana /
MBh, 3, 90, 9.1 dvis tīrthāni mayā pūrvaṃ dṛṣṭāni kurunandana /
MBh, 3, 93, 27.2 babhūvur asya sarasaḥ samīpe kurunandana //
MBh, 3, 109, 18.2 kuruśreṣṭhābhiṣekaṃ vai tasmāt kuru sahānujaḥ //
MBh, 3, 120, 9.2 tato 'sya sarvān anugān haniṣye duryodhanaṃ cāpi kurūṃś ca sarvān //
MBh, 3, 120, 10.2 nighnantam ekaṃ kuruyodhamukhyān kāle mahākakṣam ivāntakāgniḥ //
MBh, 3, 120, 20.2 yudhiṣṭhiraḥ pārayate mahātmā dyūte yathoktaṃ kurusattamena //
MBh, 3, 120, 22.3 svābhyāṃ bhujābhyām ajitāṃ tu bhūmiṃ necchet kurūṇām ṛṣabhaḥ kathaṃcit //
MBh, 3, 128, 5.2 ārtā nipetuḥ sahasā pṛthivyāṃ kurunandana /
MBh, 3, 128, 19.2 ṣaḍrātraṃ niyatātmānaḥ sajjībhava kurūdvaha //
MBh, 3, 129, 8.1 atrānuvaṃśaṃ paṭhataḥ śṛṇu me kurunandana /
MBh, 3, 129, 22.2 kuror vai yajñaśīlasya kṣetram etan mahātmanaḥ //
MBh, 3, 141, 2.2 tato balaṃ ca dākṣyaṃ ca saṃśrayasva kurūdvaha //
MBh, 3, 144, 21.2 uvāca ca kuruśreṣṭho bhīmasenam idaṃ vacaḥ //
MBh, 3, 145, 15.1 te vyatītya bahūn deśān uttarāṃś ca kurūn api /
MBh, 3, 147, 10.3 pṛcchāmi tvā kuruśreṣṭha kathyatāṃ yadi śakyate //
MBh, 3, 147, 40.1 ayaṃ ca mārgo martyānām agamyaḥ kurunandana /
MBh, 3, 148, 8.1 tad alaṃ tava tad rūpaṃ draṣṭuṃ kurukulodvaha /
MBh, 3, 149, 22.1 eṣa panthāḥ kuruśreṣṭha saugandhikavanāya te /
MBh, 3, 150, 4.2 ihasthaśca kuruśreṣṭha na nivedyo 'smi kasyacit //
MBh, 3, 152, 25.1 tato 'bhyanujñāya dhaneśvaraṃ te jagmuḥ kurūṇāṃ pravaraṃ viroṣāḥ /
MBh, 3, 153, 31.3 ūṣur nāticiraṃ kālaṃ ramamāṇāḥ kurūdvahāḥ //
MBh, 3, 156, 4.2 pāṇḍoḥ putrān kuruśreṣṭhān āsyatām iti cābravīt //
MBh, 3, 156, 5.1 kurūṇām ṛṣabhaṃ prājñaṃ pūjayitvā mahātapāḥ /
MBh, 3, 156, 8.2 yathānyāyaṃ kuruśreṣṭha jānāsi na ca katthase //
MBh, 3, 158, 45.2 naitanmanasi me tāta vartate kurusattama /
MBh, 3, 159, 21.1 sa devapitṛgandharvaiḥ kurūṇāṃ kīrtivardhanaḥ /
MBh, 3, 161, 24.2 sarvaṃ yathāvacca divaukasas tān papracchur enaṃ kururājaputrāḥ //
MBh, 3, 161, 27.1 tataḥ sa teṣāṃ kurupuṃgavānāṃ teṣāṃ ca sūryāgnisamaprabhāṇām /
MBh, 3, 163, 11.2 tasmā avitathaṃ sarvam abruvaṃ kurunandana //
MBh, 3, 164, 30.3 madgatāni ca yānīha sarvāstrāṇi kurūdvaha //
MBh, 3, 164, 39.1 tvaṃ punaḥ sthita evātra rathe bhrānte kurūdvaha /
MBh, 3, 165, 4.2 brahmaṇyaścāstravic cāsi śūraścāsi kurūdvaha //
MBh, 3, 172, 19.2 prayoge sumahān doṣo hyastrāṇāṃ kurunandana //
MBh, 3, 173, 7.1 tava pratijñāṃ kururāja satyāṃ cikīrṣamāṇās tvadanu priyaṃ ca /
MBh, 3, 173, 12.2 tat prāpya rājyaṃ kurupuṃgavānāṃ śakyaṃ mahat prāptam atha kriyāś ca //
MBh, 3, 173, 20.1 vṛtaḥ sa sarvair anujair dvijaiś ca tenaiva mārgeṇa patiḥ kurūṇām /
MBh, 3, 174, 13.2 pratyudyayau prītiyutaḥ sa rājā taṃ cābhyanandan vṛṣabhāḥ kurūṇām //
MBh, 3, 174, 20.1 te dvādaśaṃ varṣam athopayāntaṃ vane vihartuṃ kuravaḥ pratītāḥ /
MBh, 3, 180, 4.1 viditā hi harer yūyam ihāyātāḥ kurūdvahāḥ /
MBh, 3, 180, 7.2 upāyād devakīputro didṛkṣuḥ kurusattamān //
MBh, 3, 180, 21.2 ime vayaṃ nigrahaṇe kurūṇāṃ yadi pratijñā bhavataḥ samāptā //
MBh, 3, 181, 1.2 taṃ vivakṣantam ālakṣya kururājo mahāmunim /
MBh, 3, 181, 12.2 brahmabhūtā narāḥ puṇyāḥ purāṇāḥ kurunandana //
MBh, 3, 185, 44.2 tatrākarṣat tato nāvaṃ sa matsyaḥ kurunandana //
MBh, 3, 188, 60.2 pradhāvamānā vitrastā dvijāḥ kurukulodvaha //
MBh, 3, 189, 19.2 mārkaṇḍeyavacaḥ śrutvā kurūṇāṃ pravaro nṛpaḥ /
MBh, 3, 189, 27.1 jāto 'si prathite vaṃśe kurūṇāṃ bharatarṣabha /
MBh, 3, 190, 82.2 śrutvā vacaḥ sa munī rājaputryās tathāstviti prāha kurupravīra /
MBh, 3, 208, 1.2 brahmaṇo yastṛtīyas tu putraḥ kurukulodvaha /
MBh, 3, 214, 15.1 ṣaṭkṛtvas tat tu nikṣiptam agne retaḥ kurūttama /
MBh, 3, 222, 2.2 kathayāmāsatuś citrāḥ kathāḥ kuruyadukṣitām //
MBh, 3, 224, 8.2 tāḥ kṣipraṃ hatasaṃkalpā drakṣyasi tvaṃ kurustriyaḥ //
MBh, 3, 225, 5.1 athopaviṣṭaḥ pratisatkṛtaś ca vṛddhena rājñā kurusattamena /
MBh, 3, 225, 24.2 mayā ca duṣputravaśānugena yathā kurūṇām ayam antakālaḥ //
MBh, 3, 225, 29.2 anyatra kālopahatān anekān samīkṣamāṇas tu kurūn mumūrṣūn //
MBh, 3, 226, 10.2 kurubhis tvaṃ vṛto rājan bhāsi nakṣatrarāḍ iva //
MBh, 3, 227, 15.1 mayi tatropaviṣṭe tu bhīṣme ca kurusattame /
MBh, 3, 227, 24.2 tad eva ca viniścitya dadṛśuḥ kurusattamam //
MBh, 3, 229, 6.2 vṛto gopālakaiḥ prīto vyaharat kurunandanaḥ //
MBh, 3, 229, 14.3 divyena vidhinā rājā vanyena kurusattamaḥ //
MBh, 3, 230, 6.1 tato 'parair avāryanta gandharvaiḥ kurusainikāḥ /
MBh, 3, 232, 15.2 tathā sarvair upāyais tvaṃ yatethāḥ kurunandana //
MBh, 3, 234, 17.2 āgneyaṃ cāpi saumyaṃ ca sasarja kurunandanaḥ //
MBh, 3, 235, 19.1 sastrīkumāraiḥ kurubhiḥ pūjyamānā mahārathāḥ /
MBh, 3, 235, 19.2 babhrājire mahātmānaḥ kurumadhye yathāgnayaḥ //
MBh, 3, 235, 22.1 svastimān sahitaḥ sarvair bhrātṛbhiḥ kurunandana /
MBh, 3, 236, 10.1 diṣṭyā samagrān paśyāmi bhrātṝṃste kurunandana /
MBh, 3, 237, 7.2 parāmarśo mā bhaviṣyat kurudāreṣu sarvaśaḥ //
MBh, 3, 240, 13.1 yudhi samprahariṣyanto mokṣyanti kurusattama /
MBh, 3, 240, 15.3 ślāghamānāḥ kuruśreṣṭha kariṣyanti janakṣayam //
MBh, 3, 240, 47.2 prayāntaṃ nṛpasiṃhaṃ tam anujagmuḥ kurūdvahāḥ /
MBh, 3, 241, 12.1 tāṃstu samprasthitān dṛṣṭvā bhīṣmaḥ kurupitāmahaḥ /
MBh, 3, 241, 21.2 saṃbhriyantāṃ kuruśreṣṭha yajñopakaraṇāni ca //
MBh, 3, 242, 9.1 svavīryārjitam arthaugham avāpya kurunandanaḥ /
MBh, 3, 252, 21.2 samāgatāhaṃ hi kurupravīraiḥ punar vanaṃ kāmyakam āgatā ca //
MBh, 3, 253, 8.2 suvyaktam asmān avamanya pāpaiḥ kṛto 'bhimardaḥ kurubhiḥ prasahya //
MBh, 3, 253, 11.3 anindyarūpā suviśālanetrā śarīratulyā kurupuṃgavānām //
MBh, 3, 254, 2.1 teṣāṃ dhvajāgrāṇyabhivīkṣya rājā svayaṃ durātmā kurupuṃgavānām /
MBh, 3, 254, 7.2 etaṃ kuruśreṣṭhatamaṃ vadanti yudhiṣṭhiraṃ dharmasutaṃ patiṃ me //
MBh, 3, 261, 13.2 saṃdṛśya paramāṃ prītim agacchat kurunandana //
MBh, 3, 276, 12.1 tasmāt tvaṃ kuruśārdūla mā śuco bharatarṣabha /
MBh, 3, 295, 16.2 abravīd bhrātaraṃ jyeṣṭham amarṣāt kurusattama //
MBh, 3, 298, 18.1 varṣaṃ trayodaśaṃ cedaṃ matprasādāt kurūdvahāḥ /
MBh, 4, 1, 3.7 bhrātṝn kṛṣṇāṃ ca samprekṣya dhaumyaṃ ca kurunandana /
MBh, 4, 1, 10.1 santi ramyā janapadā bahvannāḥ paritaḥ kurūn /
MBh, 4, 1, 16.2 kartuṃ yo yat sa tat karma bravītu kurunandanāḥ //
MBh, 4, 1, 20.2 śṛṇudhvaṃ yat kariṣyāmi karma vai kurunandanāḥ /
MBh, 4, 2, 10.1 mahābalaṃ mahābāhum ajitaṃ kurunandanam /
MBh, 4, 5, 16.5 sphītāñjanapadāṃścānyān ajayat kurunandanaḥ //
MBh, 4, 8, 17.2 kṛṣṇāṃ ca bhāryāṃ pāṇḍūnāṃ kurūṇām ekasundarīm //
MBh, 4, 9, 2.2 samupasthāya vai rājā papraccha kurunandanam //
MBh, 4, 9, 4.2 vaiśyo 'smi nāmnāham ariṣṭanemir gosaṃkhya āsaṃ kurupuṃgavānām //
MBh, 4, 12, 2.2 evaṃ te nyavasaṃstatra pracchannāḥ kurunandanāḥ /
MBh, 4, 19, 11.1 kurūn paribhavan sarvān pāñcālān api bhārata /
MBh, 4, 20, 3.1 yacca rāṣṭrāt pracyavanaṃ kurūṇām avadhaśca yaḥ /
MBh, 4, 25, 17.1 tasmānmānasam avyagraṃ kṛtvā tvaṃ kurunandana /
MBh, 4, 30, 25.2 virāṭam anvayuḥ paścāt sahitāḥ kurupuṃgavāḥ /
MBh, 4, 33, 5.1 ṣaṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te /
MBh, 4, 33, 10.1 ṣaṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te /
MBh, 4, 33, 14.1 āvartaya kurūñ jitvā paśūn paśumatāṃ vara /
MBh, 4, 33, 19.1 raṇe jitvā kurūn sarvān vajrapāṇir ivāsurān /
MBh, 4, 34, 5.2 śastrapratāpanirvīryān kurūñ jitvānaye paśūn //
MBh, 4, 34, 8.1 śūnyam āsādya kuravaḥ prayāntyādāya godhanam /
MBh, 4, 34, 9.1 paśyeyur adya me vīryaṃ kuravaste samāgatāḥ /
MBh, 4, 34, 17.1 yadi vai sārathiḥ sa syāt kurūn sarvān asaṃśayam /
MBh, 4, 35, 3.1 gāvo rāṣṭrasya kurubhiḥ kālyante no bṛhannaḍe /
MBh, 4, 35, 6.2 purā dūrataraṃ gāvo hriyante kurubhir hi naḥ //
MBh, 4, 35, 12.2 kurubhir yotsyamānasya godhanāni parīpsataḥ //
MBh, 4, 35, 23.2 vijitya saṃgrāmagatān bhīṣmadroṇamukhān kurūn //
MBh, 4, 35, 26.2 kurūn abhimukhāñ śūro nānādhvajapatākinaḥ //
MBh, 4, 36, 1.3 prayāhītyabravīt sūtaṃ yatra te kuravo gatāḥ //
MBh, 4, 36, 2.1 samavetān kurūn yāvajjigīṣūn avajitya vai /
MBh, 4, 36, 4.2 avekṣetām amitraghnau kurūṇāṃ balināṃ balam /
MBh, 4, 36, 4.3 śmaśānam abhito gatvā āsasāda kurūn atha //
MBh, 4, 36, 9.1 notsahe kurubhir yoddhuṃ romaharṣaṃ hi paśya me /
MBh, 4, 36, 9.3 pratiyoddhuṃ na śakṣyāmi kurusainyam anantakam //
MBh, 4, 36, 13.1 dṛṣṭvaiva hi kurūn etān vyūḍhānīkān prahāriṇaḥ /
MBh, 4, 36, 19.1 madhyam āmiṣagṛdhrāṇāṃ kurūṇām ātatāyinām /
MBh, 4, 36, 23.2 kathaṃ na yudhyeyam ahaṃ kurūn sarvān sthiro bhava //
MBh, 4, 36, 24.2 kāmaṃ harantu matsyānāṃ bhūyāṃsaṃ kuravo dhanam /
MBh, 4, 36, 29.1 taṃ śīghram abhidhāvantaṃ samprekṣya kuravo 'bruvan /
MBh, 4, 36, 36.1 iti sma kuravaḥ sarve vimṛśantaḥ pṛthak pṛthak /
MBh, 4, 36, 44.2 ahaṃ vai kurubhir yotsyāmyavajeṣyāmi te paśūn //
MBh, 4, 36, 45.2 yantā bhūstvaṃ naraśreṣṭha yotsye 'haṃ kurubhiḥ saha //
MBh, 4, 37, 2.1 bhīṣmadroṇamukhāstatra kurūṇāṃ rathasattamāḥ /
MBh, 4, 40, 4.3 ahaṃ vai kurubhir yotsyāmy avajeṣyāmi te paśūn //
MBh, 4, 40, 27.1 taṃ śabdaṃ kuravo 'jānan visphoṭam aśaner iva /
MBh, 4, 43, 8.2 ahaṃ cāpi kuruśreṣṭhā arjunānnāvaraḥ kvacit //
MBh, 4, 43, 21.1 kāmaṃ gacchantu kuravo dhanam ādāya kevalam /
MBh, 4, 44, 5.2 ekaḥ kurūn abhyarakṣad ekaścāgnim atarpayat //
MBh, 4, 44, 7.2 ekaḥ sāṃyaminīṃ jitvā kurūṇām akarod yaśaḥ //
MBh, 4, 48, 8.3 yāvat samīkṣe sainye 'smin kvāsau kurukulādhamaḥ //
MBh, 4, 48, 13.3 niyamya ca tato raśmīn yatra te kurupuṃgavāḥ /
MBh, 4, 49, 2.2 duryodhanāyābhimukhaṃ prayāntaṃ kurupravīrāḥ sahasābhipetuḥ //
MBh, 4, 49, 8.2 vrātān rathānām adahat sa manyur vanaṃ yathāgniḥ kurupuṃgavānām //
MBh, 4, 49, 9.2 vipāṭhavarṣeṇa kurupravīro bhīmena bhīmānujam āsasāda //
MBh, 4, 49, 12.1 sa tena rājñātirathena viddho vigāhamāno dhvajinīṃ kurūṇām /
MBh, 4, 51, 1.2 tānyanīkānyadṛśyanta kurūṇām ugradhanvinām /
MBh, 4, 51, 13.2 arjunasya kurūṇāṃ ca draṣṭuṃ yuddham upāgatāḥ //
MBh, 4, 52, 10.1 cyutaṃ tu gautamaṃ sthānāt samīkṣya kurunandanaḥ /
MBh, 4, 54, 11.1 tau vīrau kuravaḥ sarve dadṛśur vismayānvitāḥ /
MBh, 4, 54, 17.2 avaikṣata vivṛttābhyāṃ netrābhyāṃ kurupuṃgavaḥ //
MBh, 4, 55, 3.2 tad adya kuru rādheya kurumadhye mayā saha //
MBh, 4, 55, 6.2 prekṣakāḥ kuravaḥ sarve bhavantu sahasainikāḥ //
MBh, 4, 56, 4.1 suvarṇapṛṣṭhaṃ gāṇḍīvaṃ drakṣyanti kuravo mama /
MBh, 4, 56, 6.2 vanaṃ kurūṇāṃ chetsyāmi bhallaiḥ saṃnataparvabhiḥ //
MBh, 4, 56, 12.2 vanam ādīpayiṣyāmi kurūṇām astratejasā //
MBh, 4, 58, 9.2 kirīṭamālī kaunteyaḥ sarvān prācchādayat kurūn //
MBh, 4, 59, 17.1 tataste kuravaḥ sarve sādhu sādhviti cābruvan /
MBh, 4, 60, 14.2 rathaṃ samāvṛtya kurupravīro raṇāt pradudrāva yato na pārthaḥ //
MBh, 4, 60, 19.2 paraihi yuddhena kurupravīra prāṇān priyān pāṇḍavato 'dya rakṣa //
MBh, 4, 61, 8.1 tato 'stram astreṇa nivārya teṣāṃ gāṇḍīvadhanvā kurupuṃgavānām /
MBh, 4, 61, 11.1 te śaṅkhanādena kurupravīrāḥ saṃmohitāḥ pārthasamīritena /
MBh, 4, 61, 12.2 niryāhi madhyād iti matsyaputram uvāca yāvat kuravo visaṃjñāḥ //
MBh, 4, 61, 19.1 labdhvā tu saṃjñāṃ ca kurupravīraḥ pārthaṃ samīkṣyātha mahendrakalpam /
MBh, 4, 61, 22.2 kṣipraṃ kurūn yāhi kurupravīra vijitya gāśca pratiyātu pārthaḥ //
MBh, 4, 61, 22.2 kṣipraṃ kurūn yāhi kurupravīra vijitya gāśca pratiyātu pārthaḥ //
MBh, 4, 61, 25.1 tān prasthitān prītamanāḥ sa pārtho dhanaṃjayaḥ prekṣya kurupravīrān /
MBh, 4, 61, 29.1 dṛṣṭvā prayātāṃstu kurūn kirīṭī hṛṣṭo 'bravīt tatra sa matsyaputram /
MBh, 4, 62, 1.2 tato vijitya saṃgrāme kurūn govṛṣabhekṣaṇaḥ /
MBh, 4, 62, 2.2 vanānniṣkramya gahanād bahavaḥ kurusainikāḥ //
MBh, 4, 62, 7.1 tato nivṛttāḥ kuravaḥ prabhagnā vaśam āsthitāḥ /
MBh, 4, 63, 6.2 antaḥpuracarāścaiva kurubhir godhanaṃ hṛtam //
MBh, 4, 63, 10.1 sarvathā kuravaste hi ye cānye vasudhādhipāḥ /
MBh, 4, 63, 15.1 tam abravīd dharmarājaḥ prahasya virāṭam ārtaṃ kurubhiḥ prataptam /
MBh, 4, 63, 16.1 sarvānmahīpān sahitān kurūṃśca tathaiva devāsurayakṣanāgān /
MBh, 4, 63, 18.2 parājayaṃ kurūṇāṃ cāpy upāyāntaṃ tathottaram //
MBh, 4, 63, 19.1 sarvā vinirjitā gāvaḥ kuravaśca parājitāḥ /
MBh, 4, 63, 20.2 diṣṭyā te nirjitā gāvaḥ kuravaśca parājitāḥ /
MBh, 4, 63, 21.1 nādbhutaṃ tveva manye 'haṃ yat te putro 'jayat kurūn /
MBh, 4, 63, 36.3 paśya putreṇa me yuddhe tādṛśāḥ kuravo jitāḥ //
MBh, 4, 64, 21.1 tena tā nirjitā gāvastena te kuravo jitāḥ /
MBh, 4, 64, 28.2 kurūṃstān prahasan rājan vāsāṃsyapaharad balī //
MBh, 4, 64, 30.3 yo me dhanam avājaiṣīt kurubhir grastam āhave //
MBh, 4, 65, 9.1 ayaṃ kurūṇām ṛṣabhaḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 4, 65, 11.2 anvayuḥ pṛṣṭhato rājan yāvad adhyāvasat kurūn //
MBh, 4, 65, 14.1 enaṃ nityam upāsanta kuravaḥ kiṃkarā yathā /
MBh, 4, 66, 14.1 anena vijitā gāvo jitāśca kuravo yudhi /
MBh, 5, 1, 1.2 kṛtvā vivāhaṃ tu kurupravīrās tadābhimanyor muditasvapakṣāḥ /
MBh, 5, 1, 13.2 taccintayadhvaṃ kurupāṇḍavānāṃ dharmyaṃ ca yuktaṃ ca yaśaskaraṃ ca //
MBh, 5, 2, 4.2 priyaṃ mama syād yadi tatra kaścid vrajecchamārthaṃ kurupāṇḍavānām //
MBh, 5, 2, 5.1 sa bhīṣmam āmantrya kurupravīraṃ vaicitravīryaṃ ca mahānubhāvam /
MBh, 5, 2, 9.1 nivāryamāṇaśca kurupravīraiḥ sarvaiḥ suhṛdbhir hyayam apyatajjñaḥ /
MBh, 5, 5, 3.1 kiṃ tu saṃbandhakaṃ tulyam asmākaṃ kurupāṇḍuṣu /
MBh, 5, 5, 8.1 yadi tāvacchamaṃ kuryānnyāyena kurupuṃgavaḥ /
MBh, 5, 5, 8.2 na bhavet kurupāṇḍūnāṃ saubhrātreṇa mahān kṣayaḥ //
MBh, 5, 5, 14.1 vacanāt kurusiṃhānāṃ matsyapāñcālayośca te /
MBh, 5, 5, 16.1 samākulā mahī rājan kurupāṇḍavakāraṇāt /
MBh, 5, 5, 18.2 kurubhyaḥ preṣayāmāsa yudhiṣṭhiramate tadā //
MBh, 5, 7, 5.1 tau yātvā puruṣavyāghrau dvārakāṃ kurunandanau /
MBh, 5, 7, 24.1 nigṛhyokto hṛṣīkeśastvadarthaṃ kurunandana /
MBh, 5, 7, 30.1 sa tena sarvasainyena bhīmena kurunandanaḥ /
MBh, 5, 8, 19.1 kuśalaṃ rājaśārdūla kaccit te kurunandana /
MBh, 5, 8, 30.1 tasyāhaṃ kuruśārdūla pratīpam ahitaṃ vacaḥ /
MBh, 5, 19, 13.3 yuyutsamānāḥ kurubhiḥ pāṇḍavān samaharṣayan //
MBh, 5, 19, 16.1 tathā bhūriśravāḥ śūraḥ śalyaśca kurunandana /
MBh, 5, 20, 12.2 sāmaiva kurubhiḥ sārdham icchanti kurupuṃgavāḥ //
MBh, 5, 20, 12.2 sāmaiva kurubhiḥ sārdham icchanti kurupuṃgavāḥ //
MBh, 5, 20, 14.1 na hi te vigrahaṃ vīrāḥ kurvanti kurubhiḥ saha /
MBh, 5, 20, 16.2 yuyutsamānāḥ kurubhiḥ pratīkṣante 'sya śāsanam //
MBh, 5, 21, 3.1 diṣṭyā ca saṃdhikāmāste bhrātaraḥ kurunandanāḥ /
MBh, 5, 21, 15.2 āsādyemān kuruśreṣṭhān smariṣyanti vaco mama //
MBh, 5, 22, 12.1 diśaṃ hyudīcīm api cottarān kurūn gāṇḍīvadhanvaikaratho jigāya /
MBh, 5, 22, 16.2 śyenau yathā pakṣipūgān rujantau mādrīputrau neha kurūn viśetām //
MBh, 5, 22, 31.2 no cet kurūn saṃjaya nirdahetām indrāviṣṇū daityasenāṃ yathaiva /
MBh, 5, 23, 7.1 cirād idaṃ kuśalaṃ bhāratasya śrutvā rājñaḥ kuruvṛddhasya sūta /
MBh, 5, 23, 12.1 sarve kurubhyaḥ spṛhayanti saṃjaya dhanurdharā ye pṛthivyāṃ yuvānaḥ /
MBh, 5, 23, 19.1 kaccinna pāpaṃ kathayanti tāta te pāṇḍavānāṃ kuravaḥ sarva eva /
MBh, 5, 24, 1.2 yathārhase pāṇḍava tat tathaiva kurūn kuruśreṣṭha janaṃ ca pṛcchasi /
MBh, 5, 24, 1.3 anāmayāstāta manasvinaste kuruśreṣṭhān pṛcchasi pārtha yāṃstvam //
MBh, 5, 25, 3.2 sarve vācaṃ śṛṇutemāṃ madīyāṃ vakṣyāmi yāṃ bhūtim icchan kurūṇām //
MBh, 5, 25, 8.2 upakruṣṭaṃ jīvitaṃ saṃtyajeyus tataḥ kurūṇāṃ niyato vai bhavaḥ syāt //
MBh, 5, 25, 9.1 te cet kurūn anuśāsya stha pārthā ninīya sarvān dviṣato nigṛhya /
MBh, 5, 25, 11.1 ko vā kurūn droṇabhīṣmābhiguptān aśvatthāmnā śalyakṛpādibhiśca /
MBh, 5, 25, 14.1 kṛtāñjaliḥ śaraṇaṃ vaḥ prapadye kathaṃ svasti syāt kurusṛñjayānām /
MBh, 5, 26, 7.1 nāśreyasaḥ prāvarān adhyavaste kathaṃ tvasmān sampraṇudet kurubhyaḥ /
MBh, 5, 26, 12.1 medhāvinaṃ hyarthakāmaṃ kurūṇāṃ bahuśrutaṃ vāgminaṃ śīlavantam /
MBh, 5, 26, 12.2 sūta rājā dhṛtarāṣṭraḥ kurubhyo na so 'smarad viduraṃ putrakāmyāt //
MBh, 5, 26, 15.1 tadaiva me saṃjaya dīvyato 'bhūnno cet kurūn āgataḥ syād abhāvaḥ /
MBh, 5, 26, 16.1 kṣattur yadā anvavartanta buddhiṃ kṛcchraṃ kurūnna tadābhyājagāma /
MBh, 5, 26, 18.1 so 'haṃ na paśyāmi parīkṣamāṇaḥ kathaṃ svasti syāt kurusṛñjayānām /
MBh, 5, 26, 21.2 anye ca ye kuravastatra santi yathārjunānnāstyaparo dhanurdharaḥ //
MBh, 5, 26, 22.1 jānantyete kuravaḥ sarva eva ye cāpyanye bhūmipālāḥ sametāḥ /
MBh, 5, 27, 2.1 na ced bhāgaṃ kuravo 'nyatra yuddhāt prayacchante tubhyam ajātaśatro /
MBh, 5, 29, 30.2 idaṃ punaḥ karma pāpīya eva sabhāmadhye paśya vṛttaṃ kurūṇām //
MBh, 5, 29, 31.2 yad upekṣanta kuravo bhīṣmamukhyāḥ kāmānugenoparuddhāṃ rudantīm //
MBh, 5, 29, 32.1 taṃ cet tadā te sakumāravṛddhā avārayiṣyan kuravaḥ sametāḥ /
MBh, 5, 29, 41.1 ahāpayitvā yadi pāṇḍavārthaṃ śamaṃ kurūṇām atha ceccareyam /
MBh, 5, 29, 41.2 puṇyaṃ ca me syāccaritaṃ mahodayaṃ mucyeraṃśca kuravo mṛtyupāśāt //
MBh, 5, 29, 42.2 avekṣeran dhārtarāṣṭrāḥ samakṣaṃ māṃ ca prāptaṃ kuravaḥ pūjayeyuḥ //
MBh, 5, 30, 13.2 pādau gṛhītvā kurusattamasya bhīṣmasya māṃ tatra nivedayethāḥ //
MBh, 5, 30, 14.1 prajñācakṣur yaḥ praṇetā kurūṇāṃ bahuśruto vṛddhasevī manīṣī /
MBh, 5, 30, 16.2 maheṣvāsaḥ śūratamaḥ kurūṇāṃ duḥśāsanaṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 21.1 arhattamaḥ kuruṣu saumadattiḥ sa no bhrātā saṃjaya matsakhā ca /
MBh, 5, 30, 22.1 ye caivānye kurumukhyā yuvānaḥ putrāḥ pautrā bhrātaraścaiva ye naḥ /
MBh, 5, 30, 37.1 dāsīputrā ye ca dāsāḥ kurūṇāṃ tadāśrayā bahavaḥ kubjakhañjāḥ /
MBh, 5, 30, 46.2 yaste śarīre hṛdayaṃ dunoti kāmaḥ kurūn asapatno 'nuśiṣyām //
MBh, 5, 31, 4.1 gāvalgaṇe kurūn gatvā dhṛtarāṣṭraṃ mahābalam /
MBh, 5, 31, 5.1 brūyāścainaṃ tvam āsīnaṃ kurubhiḥ parivāritam /
MBh, 5, 31, 11.1 tathaiva viduraṃ brūyāḥ kurūṇāṃ mantradhāriṇam /
MBh, 5, 31, 12.2 madhye kurūṇām āsīnam anunīya punaḥ punaḥ //
MBh, 5, 31, 13.2 tadduḥkham atitikṣāma mā vadhīṣma kurūn iti //
MBh, 5, 31, 14.2 yathā balīyasaḥ santastat sarvaṃ kuravo viduḥ //
MBh, 5, 31, 15.2 tadduḥkham atitikṣāma mā vadhīṣma kurūn iti //
MBh, 5, 31, 21.2 smayamānāḥ samāyāntu pāñcālāḥ kurubhiḥ saha //
MBh, 5, 31, 22.1 akṣatān kurupāñcālān paśyema iti kāmaye /
MBh, 5, 32, 20.2 teṣām ayaṃ balavānniścayaśca kurukṣayārthe nirayo vyapādi //
MBh, 5, 32, 21.1 akālikaṃ kuravo nābhaviṣyan pāpena cet pāpam ajātaśatruḥ /
MBh, 5, 32, 27.2 no ced idaṃ tava karmāparādhāt kurūn dahet kṛṣṇavartmeva kakṣam //
MBh, 5, 32, 30.2 prātaḥ śrotāraḥ kuravaḥ sabhāyām ajātaśatror vacanaṃ sametāḥ //
MBh, 5, 33, 10.1 tasyādya kuruvīrasya na vijñātaṃ vaco mayā /
MBh, 5, 34, 2.2 yanmanyase pathyam adīnasattva śreyaskaraṃ brūhi tad vai kurūṇām //
MBh, 5, 34, 5.1 tasmād vakṣyāmi te rājan bhavam icchan kurūn prati /
MBh, 5, 36, 70.2 ekārimitrāḥ kuravo hyekamantrā jīvantu rājan sukhinaḥ samṛddhāḥ //
MBh, 5, 36, 71.1 meḍhībhūtaḥ kauravāṇāṃ tvam adya tvayyādhīnaṃ kurukulam ājamīḍha /
MBh, 5, 46, 15.3 yathāvayaḥ kurūn sarvān pratinandanti pāṇḍavāḥ //
MBh, 5, 47, 3.2 avocanmāṃ yotsyamānaḥ kirīṭī madhye brūyā dhārtarāṣṭraṃ kurūṇām //
MBh, 5, 47, 10.2 anyāyavṛttaḥ kurupāṇḍaveyān adhyātiṣṭhad dhārtarāṣṭro durātmā //
MBh, 5, 47, 12.2 avasraṣṭā kuruṣūdvṛttacetās tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 90.1 pratyakṣaṃ vaḥ kuravo yad bravīmi yudhyamānā dhārtarāṣṭrā na santi /
MBh, 5, 47, 90.2 anyatra yuddhāt kuravaḥ parīpsan na yudhyatāṃ śeṣa ihāsti kaścit //
MBh, 5, 47, 91.1 hatvā tvahaṃ dhārtarāṣṭrān sakarṇān rājyaṃ kurūṇām avajetā samagram /
MBh, 5, 47, 93.2 kṣayaṃ mahāntaṃ kurusṛñjayānāṃ nivedayante pāṇḍavānāṃ jayaṃ ca //
MBh, 5, 47, 103.2 ete sarve yad vadante tad astu āyuṣmantaḥ kuravaḥ santu sarve //
MBh, 5, 48, 25.1 no ced ayam abhāvaḥ syāt kurūṇāṃ pratyupasthitaḥ /
MBh, 5, 48, 26.2 tavaiva hi mataṃ sarve kuravaḥ paryupāsate //
MBh, 5, 48, 38.1 sahitān hi kurūn sarvān abhiyāto dhanaṃjayaḥ /
MBh, 5, 48, 47.1 tadaiva kuravaḥ sarve nirāśā jīvite 'bhavan /
MBh, 5, 49, 10.2 gāvalgaṇistu tat pṛṣṭaḥ sabhāyāṃ kurusaṃsadi /
MBh, 5, 49, 13.3 dhṛtarāṣṭraṃ mahārāja sabhāyāṃ kurusaṃsadi //
MBh, 5, 49, 33.2 śikhaṇḍinā vaḥ kuravaḥ kṛtāstreṇābhyayuñjata //
MBh, 5, 50, 7.2 kurūṇām ṛṣabho yuddhe daṇḍapāṇir ivāntakaḥ //
MBh, 5, 50, 39.1 bhīṣmapratāpāt kuravo nayenāndhakavṛṣṇayaḥ /
MBh, 5, 50, 56.2 vināśaṃ hyeva paśyāmi kurūṇām anucintayan //
MBh, 5, 50, 57.1 dyūtapramukham ābhāti kurūṇāṃ vyasanaṃ mahat /
MBh, 5, 50, 59.2 ete naśyanti kuravo mandāḥ kālavaśaṃ gatāḥ //
MBh, 5, 51, 19.1 yadā hyabhīkṣṇaṃ subahūn prakārāñ śrotāsmi tān āvasathe kurūṇām /
MBh, 5, 52, 14.1 tair ayuddhaṃ sādhu manye kuravastannibodhata /
MBh, 5, 53, 7.1 pitryaṃ rājyaṃ mahārāja kuravaste sajāṅgalāḥ /
MBh, 5, 54, 4.2 vyagarhayaṃśca saṃgamya bhavantaṃ kurubhiḥ saha //
MBh, 5, 54, 9.2 dhṛtarāṣṭraśca dharmajño na vadhyaḥ kurusattamaḥ //
MBh, 5, 54, 10.2 ekarājyaṃ kurūṇāṃ sma cikīrṣati yudhiṣṭhire //
MBh, 5, 54, 21.1 jaghāna subahūṃsteṣāṃ saṃrabdhaḥ kurusattamaḥ /
MBh, 5, 54, 25.2 madarthe pārthivāḥ sarve tad viddhi kurusattama //
MBh, 5, 56, 56.2 sabāhlīkān kurūn brūyāḥ prātipeyāñ śaradvataḥ //
MBh, 5, 57, 4.1 etaddhi kuravaḥ sarve manyante dharmasaṃhitam /
MBh, 5, 57, 8.1 yeṣu sampratitiṣṭheyuḥ kuravaḥ pīḍitāḥ paraiḥ /
MBh, 5, 57, 28.2 balaṃ kurūṇāṃ saṃgrāme tadā smartāsi me vacaḥ //
MBh, 5, 58, 18.3 śṛṇvataḥ kurumukhyasya droṇasyāpi ca śṛṇvataḥ //
MBh, 5, 59, 4.2 kurūñ śaktyālpatarayā duryodhanam athābravīt //
MBh, 5, 59, 8.2 arjunasyātibhīme 'smin kurupāṇḍusamāgame //
MBh, 5, 59, 21.2 anidro niḥsukhaścāsmi kurūṇāṃ śamacintayā //
MBh, 5, 59, 22.1 kṣayodayo 'yaṃ sumahān kurūṇāṃ pratyupasthitaḥ /
MBh, 5, 59, 23.2 kurubhyo hi sadā manye pāṇḍavāñ śaktimattarān //
MBh, 5, 61, 14.3 bhīṣmastu duryodhanam eva rājan madhye kurūṇāṃ prahasann uvāca //
MBh, 5, 63, 12.1 māṃ ca bruvāṇaṃ śuśrūṣa kurūṇām arthavādinam /
MBh, 5, 69, 4.1 draṣṭāro hi kuravastaṃ sametā mahātmānaṃ śatruhaṇaṃ vareṇyam /
MBh, 5, 70, 79.3 ubhayor eva vām arthe yāsyāmi kurusaṃsadam //
MBh, 5, 70, 81.1 mocayeyaṃ mṛtyupāśāt saṃrabdhān kurusṛñjayān /
MBh, 5, 70, 82.2 na mamaitanmataṃ kṛṣṇa yat tvaṃ yāyāḥ kurūn prati /
MBh, 5, 70, 87.2 nirdaheyaṃ kurūn sarvān iti me dhīyate matiḥ //
MBh, 5, 70, 90.1 viṣvaksena kurūn gatvā bhāratāñ śamayeḥ prabho /
MBh, 5, 71, 11.2 paśyatāṃ kurumukhyānāṃ sarveṣām eva tattvataḥ //
MBh, 5, 71, 30.2 kurūn vigarhayiṣyanti dhṛtarāṣṭraṃ ca pārthivāḥ //
MBh, 5, 71, 32.1 yātvā cāhaṃ kurūn sarvān yuṣmadartham ahāpayan /
MBh, 5, 72, 1.2 yathā yathaiva śāntiḥ syāt kurūṇāṃ madhusūdana /
MBh, 5, 72, 9.1 purā prasannāḥ kuravaḥ sahaputrāstathā vayam /
MBh, 5, 72, 18.1 apyayaṃ naḥ kurūṇāṃ syād yugānte kālasaṃbhṛtaḥ /
MBh, 5, 72, 21.1 apyudāsīnavṛttiḥ syād yathā naḥ kurubhiḥ saha /
MBh, 5, 72, 21.2 vāsudeva tathā kāryaṃ na kurūn anayaḥ spṛśet //
MBh, 5, 75, 13.2 naikāntasiddhir mantavyā kurubhiḥ saha saṃyuge //
MBh, 5, 75, 17.2 kuravo yuddham evātra raudraṃ karma bhaviṣyati //
MBh, 5, 76, 7.1 pāṇḍavānāṃ kurūṇāṃ ca bhavān paramakaḥ suhṛt /
MBh, 5, 76, 8.1 kurūṇāṃ pāṇḍavānāṃ ca pratipatsva nirāmayam /
MBh, 5, 78, 11.1 sa bhavān kurumadhye taṃ sāntvapūrvaṃ bhayānvitam /
MBh, 5, 79, 2.1 yadi praśamam iccheyuḥ kuravaḥ pāṇḍavaiḥ saha /
MBh, 5, 80, 38.2 abhimanyuṃ puraskṛtya yotsyanti kurubhiḥ saha //
MBh, 5, 81, 1.2 kurūṇām adya sarveṣāṃ bhavān suhṛd anuttamaḥ /
MBh, 5, 81, 5.2 dharmyam asmaddhitaṃ caiva kurūṇāṃ yad anāmayam /
MBh, 5, 81, 29.2 pūjitaḥ prayayau kṛṣṇaḥ kurūṇāṃ sadanaṃ prati //
MBh, 5, 81, 48.1 viduraṃ ca mahāprājñaṃ kurūṇāṃ mantradhāriṇam /
MBh, 5, 81, 69.2 tvayocyamānāḥ kuruṣu rājamadhye paraṃtapa //
MBh, 5, 83, 3.1 adbhutaṃ mahad āścaryaṃ śrūyate kurunandana /
MBh, 5, 83, 18.2 asamīkṣyaiva dāśārha upāyāt kurusadma tat //
MBh, 5, 85, 15.1 āśaṃsamānaḥ kalyāṇaṃ kurūn abhyeti keśavaḥ /
MBh, 5, 86, 7.2 tasya tad vacanaṃ śrutvā bhīṣmaḥ kurupitāmahaḥ /
MBh, 5, 87, 20.1 kṛtātithyastu govindaḥ sarvān parihasan kurūn /
MBh, 5, 87, 20.2 āste saṃbandhakaṃ kurvan kurubhiḥ parivāritaḥ //
MBh, 5, 87, 22.1 taiḥ sametya yathānyāyaṃ kurubhiḥ kurusaṃsadi /
MBh, 5, 87, 22.1 taiḥ sametya yathānyāyaṃ kurubhiḥ kurusaṃsadi /
MBh, 5, 88, 22.1 śreṣṭhaḥ kuruṣu sarveṣu dharmataḥ śrutavṛttataḥ /
MBh, 5, 88, 31.2 āhṛtaṃ yena vīryeṇa kurūṇāṃ sarvarājasu //
MBh, 5, 88, 50.2 sarve praikṣanta kurava ekavastrāṃ sabhāgatām //
MBh, 5, 88, 51.2 kṛpaśca somadattaśca nirviṇṇāḥ kuravastathā //
MBh, 5, 88, 56.1 tanmāṃ dahati yat kṛṣṇā sabhāyāṃ kurusaṃnidhau /
MBh, 5, 88, 65.1 hatvā kurūn grāmajanye rājyaṃ prāpya dhanaṃjayaḥ /
MBh, 5, 88, 82.2 paśyatāṃ kurumukhyānāṃ tasya drakṣyati yat phalam //
MBh, 5, 89, 4.1 tatra rājasahasraiśca kurubhiścābhisaṃvṛtam /
MBh, 5, 89, 10.2 upāsāṃcakrire sarve kuravo rājabhiḥ saha //
MBh, 5, 89, 35.2 kuravaśca mahābāhuṃ vidurasya gṛhe sthitam //
MBh, 5, 89, 36.1 te 'bhigamyābruvaṃstatra kuravo madhusūdanam /
MBh, 5, 89, 38.1 yāteṣu kuruṣu kṣattā dāśārham aparājitam /
MBh, 5, 91, 8.2 kurūṇāṃ sṛñjayānāṃ ca saṃgrāme vinaśiṣyatām //
MBh, 5, 91, 9.1 seyam āpanmahāghorā kuruṣveva samutthitā /
MBh, 5, 91, 16.2 śakto nāvārayat kṛṣṇaḥ saṃrabdhān kurupāṇḍavān //
MBh, 5, 91, 19.1 ahāpayan pāṇḍavārthaṃ yathāvacchamaṃ kurūṇāṃ yadi cācareyam /
MBh, 5, 91, 19.2 puṇyaṃ ca me syāccaritaṃ mahārthaṃ mucyeraṃśca kuravo mṛtyupāśāt //
MBh, 5, 91, 20.2 avekṣeran dhārtarāṣṭrāḥ samarthāṃ māṃ ca prāptaṃ kuravaḥ pūjayeyuḥ //
MBh, 5, 92, 8.2 kurūṃśca bhīṣmapramukhān rājñaḥ sarvāṃśca pārthivān //
MBh, 5, 92, 14.1 kurubhiḥ saṃvṛtaḥ kṛṣṇo vṛṣṇibhiścābhirakṣitaḥ /
MBh, 5, 92, 24.1 puraṃ kurūṇāṃ saṃvṛttaṃ draṣṭukāmaṃ janārdanam /
MBh, 5, 92, 26.1 sampūjyamānaḥ kurubhiḥ saṃśṛṇvan vividhāḥ kathāḥ /
MBh, 5, 92, 32.2 jyotīṃṣyādityavad rājan kurūn pracchādayañ śriyā //
MBh, 5, 92, 39.2 rājānaḥ pārthivāḥ sarve kuravaśca janārdanam //
MBh, 5, 93, 3.1 kurūṇāṃ pāṇḍavānāṃ ca śamaḥ syād iti bhārata /
MBh, 5, 93, 6.2 tathārjavaṃ kṣamā satyaṃ kuruṣvetad viśiṣyate //
MBh, 5, 93, 8.1 tvaṃ hi vārayitā śreṣṭhaḥ kurūṇāṃ kurusattama /
MBh, 5, 93, 8.1 tvaṃ hi vārayitā śreṣṭhaḥ kurūṇāṃ kurusattama /
MBh, 5, 93, 22.2 prāpsyasi tvam amitraghna sahitaḥ kurupāṇḍavaiḥ //
MBh, 5, 93, 31.1 na paśyema kurūn sarvān pāṇḍavāṃścaiva saṃyuge /
MBh, 5, 93, 33.2 tvayi prakṛtim āpanne śeṣaṃ syāt kurunandana //
MBh, 5, 94, 3.2 jāmadagnya idaṃ vākyam abravīt kurusaṃsadi //
MBh, 5, 94, 45.1 bhavatāṃ ca kuruśreṣṭha kulaṃ bahumataṃ bhuvi /
MBh, 5, 95, 1.3 duryodhanam idaṃ vākyam abravīt kurusaṃsadi //
MBh, 5, 95, 8.2 pāṇḍavāḥ kuravaścaiva pālayantu vasuṃdharām //
MBh, 5, 104, 6.1 śrotavyam api paśyāmi suhṛdāṃ kurunandana /
MBh, 5, 122, 6.1 duryodhana nibodhedaṃ madvākyaṃ kurusattama /
MBh, 5, 122, 19.2 sāmātyasya kuruśreṣṭha tat tubhyaṃ tāta rocatām //
MBh, 5, 123, 14.1 mā kurūñ jīghanaḥ sarvān putrān bhrātṝṃstathaiva ca /
MBh, 5, 125, 1.2 śrutvā duryodhano vākyam apriyaṃ kurusaṃsadi /
MBh, 5, 126, 1.3 duryodhanam idaṃ vākyam abravīt kurusaṃsadi //
MBh, 5, 126, 10.1 jānanti kuravaḥ sarve yathoktāḥ kurusaṃsadi /
MBh, 5, 126, 10.1 jānanti kuravaḥ sarve yathoktāḥ kurusaṃsadi /
MBh, 5, 126, 21.2 duḥśāsana idaṃ vākyam abravīt kurusaṃsadi //
MBh, 5, 126, 33.1 sarveṣāṃ kuruvṛddhānāṃ mahān ayam atikramaḥ /
MBh, 5, 127, 49.1 amarṣavaśam āpanno mā kurūṃstāta jīghanaḥ /
MBh, 5, 128, 17.2 dhṛtarāṣṭraṃ mahābāhum abravīt kurusaṃsadi //
MBh, 5, 129, 26.1 kurūṇāṃ śamam icchantaṃ yatamānaṃ ca keśava /
MBh, 5, 129, 28.1 jānanti kuravaḥ sarve rājānaścaiva pārthivāḥ /
MBh, 5, 129, 30.1 pratyakṣam etad bhavatāṃ yad vṛttaṃ kurusaṃsadi /
MBh, 5, 129, 34.2 kurūṇāṃ paśyatāṃ prāyāt pṛthāṃ draṣṭuṃ pitṛṣvasām //
MBh, 5, 130, 1.3 ācakhyau tat samāsena yad vṛttaṃ kurusaṃsadi //
MBh, 5, 135, 3.1 eṣa jeṣyati saṃgrāme kurūn sarvān samāgatān /
MBh, 5, 135, 4.2 hatvā kurūn grāmajanye vāsudevasahāyavān //
MBh, 5, 135, 21.3 paśyatāṃ kuruvīrāṇāṃ tacca saṃsmārayeḥ punaḥ //
MBh, 5, 135, 24.1 tato visarjayāmāsa bhīṣmādīn kurupuṃgavān /
MBh, 5, 135, 25.1 tataḥ prayāte dāśārhe kuravaḥ saṃgatā mithaḥ /
MBh, 5, 137, 22.1 alaṃ yuddhena tair vīraiḥ śāmya tvaṃ kuruvṛddhaye /
MBh, 5, 141, 3.2 pāṇḍavānāṃ kurūṇāṃ ca ghoraṃ rudhirakardamam //
MBh, 5, 141, 9.1 nūnaṃ mahad bhayaṃ kṛṣṇa kurūṇāṃ samupasthitam /
MBh, 5, 142, 1.2 asiddhānunaye kṛṣṇe kurubhyaḥ pāṇḍavān gate /
MBh, 5, 142, 8.1 hriyamāṇe balād dharme kurubhiḥ ko na saṃjvaret /
MBh, 5, 142, 9.1 tataḥ kurūṇām anayo bhavitā vīranāśanaḥ /
MBh, 5, 143, 9.1 adya paśyantu kuravaḥ karṇārjunasamāgamam /
MBh, 5, 145, 10.1 uktavān hi bhavān sarvaṃ vacanaṃ kurumukhyayoḥ /
MBh, 5, 145, 13.3 madhye kurūṇāṃ rājendra sabhāyāṃ tannibodha me //
MBh, 5, 145, 20.1 tasyāṃ jajñe mahābāhuḥ śrīmān kurukulodvahaḥ /
MBh, 5, 146, 3.2 rājā kurūṇāṃ dharmātmā suvrataḥ susamāhitaḥ //
MBh, 5, 146, 4.2 yavīyasastathā kṣattuḥ kuruvaṃśavivardhanaḥ //
MBh, 5, 146, 21.1 ete naśyanti kuravo duryodhanakṛtena vai /
MBh, 5, 146, 25.2 pāṇḍavānāṃ kurūṇāṃ ca rājñāṃ cāmitatejasām //
MBh, 5, 146, 29.1 rājyaṃ kurūṇām anupūrvabhogyaṃ kramāgato naḥ kuladharma eṣaḥ /
MBh, 5, 146, 29.2 tvaṃ pāpabuddhe 'tinṛśaṃsakarman rājyaṃ kurūṇām anayād vihaṃsi //
MBh, 5, 146, 33.1 yad vai brūte kurumukhyo mahātmā devavrataḥ satyasaṃdho manīṣī /
MBh, 5, 146, 35.1 nyāyāgataṃ rājyam idaṃ kurūṇāṃ yudhiṣṭhiraḥ śāstu vai dharmaputraḥ /
MBh, 5, 147, 3.1 somaḥ prajāpatiḥ pūrvaṃ kurūṇāṃ vaṃśavardhanaḥ /
MBh, 5, 148, 6.3 etat te kathitaṃ rājan yadvṛttaṃ kurusaṃsadi //
MBh, 5, 148, 7.2 abhedāt kuruvaṃśasya prajānāṃ ca vivṛddhaye //
MBh, 5, 148, 13.2 abhedāt kuruvaṃśasya kāryayogāt tathaiva ca //
MBh, 5, 148, 18.2 etat te kathitaṃ sarvaṃ yadvṛttaṃ kurusaṃsadi //
MBh, 5, 149, 2.1 śrutaṃ bhavadbhir yadvṛttaṃ sabhāyāṃ kurusaṃsadi /
MBh, 5, 149, 8.1 tvaṃ tāvat sahadevātra prabrūhi kurunandana /
MBh, 5, 149, 18.1 mādrīsutābhyām ukte tu svamate kurunandanaḥ /
MBh, 5, 150, 7.2 kurūṇāṃ pāṇḍavānāṃ ca yad yad āsīd viceṣṭitam //
MBh, 5, 150, 27.1 yodhacandrodayodbhūtaḥ kururājamahārṇavaḥ /
MBh, 5, 153, 22.1 evam eṣāṃ kariṣyāmi nidhanaṃ kurunandana /
MBh, 5, 155, 28.1 tathā virāṭanagare kurubhiḥ saha saṃgare /
MBh, 5, 156, 1.3 kim akurvanta kuravaḥ kālenābhipracoditāḥ //
MBh, 5, 156, 3.2 senāniveśe yadvṛttaṃ kurupāṇḍavasenayoḥ //
MBh, 5, 157, 4.2 pāṇḍavānāṃ kurūṇāṃ ca yuddhaṃ lokabhayaṃkaram //
MBh, 5, 157, 5.2 madhye kurūṇāṃ kaunteya tasya kālo 'yam āgataḥ /
MBh, 5, 158, 6.2 śṛṇvatāṃ kuruvīrāṇāṃ tannibodha narādhipa //
MBh, 5, 158, 20.2 śālvaiḥ samatsyaiḥ kurumadhyadeśair mlecchaiḥ pulindair draviḍāndhrakāñcyaiḥ //
MBh, 5, 160, 10.1 yad vo 'bravīd vākyam adīnasattvo madhye kurūṇāṃ harṣayan satyasaṃdhaḥ /
MBh, 5, 160, 25.2 gatvā yathoktaṃ tat sarvam uvāca kurusaṃsadi //
MBh, 5, 162, 14.2 na durlabhaṃ kuruśreṣṭha devarājyam api dhruvam //
MBh, 5, 163, 2.2 parākramaṃ yathendrasya drakṣyanti kuravo yudhi //
MBh, 5, 163, 5.2 yotsyate satataṃ rājaṃstavārthe kurusattama //
MBh, 5, 165, 12.2 kurūṇām ahito nityaṃ na ca rājāvabudhyate //
MBh, 5, 166, 8.1 tvāṃ prāpya vairapuruṣaṃ kurūṇām anayo mahān /
MBh, 5, 176, 7.1 bhīṣme vā kuruśārdūle śālvarāje 'thavā punaḥ /
MBh, 5, 176, 32.1 preṣayiṣyāmi bhīṣmāya kuruśreṣṭhāya bhāmini /
MBh, 5, 177, 16.1 sa evaṃ vijayī rāma bhīṣmaḥ kurukulodvahaḥ /
MBh, 5, 178, 12.2 na kariṣyasi ced etad vākyaṃ me kurupuṃgava //
MBh, 5, 178, 18.1 na hi te vidyate śāntir anyathā kurunandana /
MBh, 5, 179, 23.1 gatvāhaṃ jāmadagnyaṃ taṃ prayāciṣye kurūdvaha /
MBh, 5, 180, 4.2 susaṃvīto raṇe tābhir yotsye 'haṃ kurunandana //
MBh, 5, 180, 15.2 evam etat kuruśreṣṭha kartavyaṃ bhūtim icchatā /
MBh, 5, 184, 8.2 parivāryābruvan vākyaṃ tannibodha kurūdvaha //
MBh, 5, 186, 16.2 na hi rāmo raṇe jetuṃ tvayā nyāyyaḥ kurūdvaha /
MBh, 5, 189, 11.2 tāṃ sa rājā priyāṃ bhāryāṃ drupadaḥ kurunandana /
MBh, 5, 193, 41.1 taṃ śaśāpa susaṃkruddho dhanadaḥ kurunandana /
MBh, 5, 193, 56.1 śiṣyārthaṃ pradadau cāpi droṇāya kurupuṃgava /
MBh, 5, 194, 8.2 anurūpaṃ kuruśreṣṭha tvayyetat pṛthivīpate /
MBh, 5, 194, 17.1 sthaviro 'smi kuruśreṣṭha mandaprāṇaviceṣṭitaḥ /
MBh, 5, 195, 6.1 tathā divyāstravit karṇaḥ saṃpṛṣṭaḥ kurusaṃsadi /
MBh, 6, 1, 1.2 kathaṃ yuyudhire vīrāḥ kurupāṇḍavasomakāḥ /
MBh, 6, 1, 2.2 yathā yuyudhire vīrāḥ kurupāṇḍavasomakāḥ /
MBh, 6, 1, 26.1 tataste samayaṃ cakruḥ kurupāṇḍavasomakāḥ /
MBh, 6, 1, 33.1 evaṃ te samayaṃ kṛtvā kurupāṇḍavasomakāḥ /
MBh, 6, 2, 13.1 ahaṃ ca kīrtim eteṣāṃ kurūṇāṃ bharatarṣabha /
MBh, 6, 2, 15.2 evam uktvā sa bhagavān kurūṇāṃ prapitāmahaḥ /
MBh, 6, 3, 12.1 abhāvaṃ hi viśeṣeṇa kurūṇāṃ pratipaśyati /
MBh, 6, 4, 3.2 jñātīnāṃ ca kurūṇāṃ ca saṃbandhisuhṛdāṃ tathā //
MBh, 6, 4, 13.2 kurūṇāṃ pāṇḍavānāṃ ca mānyaścāsi pitāmahaḥ //
MBh, 6, 6, 12.1 sudarśanaṃ pravakṣyāmi dvīpaṃ te kurunandana /
MBh, 6, 7, 11.3 uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ //
MBh, 6, 8, 2.3 uttarāḥ kuravo rājan puṇyāḥ siddhaniṣevitāḥ //
MBh, 6, 8, 12.1 uttarāḥ kuravo rājan vyākhyātāste samāsataḥ /
MBh, 6, 8, 23.2 meruṃ pradakṣiṇaṃ kṛtvā samprayātyuttarān kurūn //
MBh, 6, 10, 37.2 tatreme kurupāñcālāḥ śālvamādreyajāṅgalāḥ //
MBh, 6, 10, 73.1 tasmāt parigrahe bhūmer yatante kurupāṇḍavāḥ /
MBh, 6, 11, 3.3 kṛtaṃ tretā dvāparaṃ ca puṣyaṃ ca kuruvardhana //
MBh, 6, 11, 5.1 catvāri ca sahasrāṇi varṣāṇāṃ kurusattama /
MBh, 6, 12, 8.2 śṛṇu me tvaṃ yathānyāyaṃ bruvataḥ kurunandana //
MBh, 6, 12, 19.2 sarveṣveva mahāprājña dvīpeṣu kurunandana /
MBh, 6, 12, 31.1 tataḥ pravṛttāḥ puṇyodā nadyaḥ kurukulodvaha /
MBh, 6, 13, 21.1 manonugāt paraścoṣṇo deśaḥ kurukulodvaha /
MBh, 6, 13, 26.2 dvīpeṣu teṣu sarveṣu prajānāṃ kurunandana //
MBh, 6, 13, 42.2 viṣkambheṇa kuruśreṣṭha trayastriṃśat tu maṇḍalam /
MBh, 6, 13, 43.1 sūryastvaṣṭau sahasrāṇi dve cānye kurunandana /
MBh, 6, 14, 4.2 śaratalpagataḥ so 'dya śete kurupitāmahaḥ //
MBh, 6, 15, 1.2 kathaṃ kurūṇām ṛṣabho hato bhīṣmaḥ śikhaṇḍinā /
MBh, 6, 15, 4.2 kurūṇām ṛṣabhaṃ vīram akampyaṃ puruṣarṣabham //
MBh, 6, 15, 23.2 kaccinna kuravo bhītāstatyajuḥ saṃjayācyutam //
MBh, 6, 15, 36.1 yasmin dvīpe samāśritya yudhyanti kuravaḥ paraiḥ /
MBh, 6, 15, 75.1 yathā tad abhavad yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 6, 16, 13.2 pāṇḍavānāṃ sasainyānāṃ kurūṇāṃ ca samāgamaḥ //
MBh, 6, 16, 24.2 sūryodaye mahat sainyaṃ kurupāṇḍavasenayoḥ /
MBh, 6, 16, 41.2 śvetābhra iva tīkṣṇāṃśuṃ dadṛśuḥ kurupāṇḍavāḥ //
MBh, 6, 17, 5.1 ahanyahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ /
MBh, 6, 17, 18.2 vimalādityasaṃkāśastasthau kurucamūpatiḥ //
MBh, 6, 19, 17.1 samprayātān kurūn dṛṣṭvā pāṇḍavānāṃ mahācamūḥ /
MBh, 6, 20, 5.1 paścānmukhāḥ kuravo dhārtarāṣṭrāḥ sthitāḥ pārthāḥ prāṅmukhā yotsyamānāḥ /
MBh, 6, 20, 7.2 samāsthito madhyagataḥ kurūṇāṃ saṃstūyamāno bandibhir māgadhaiśca //
MBh, 6, 22, 2.2 svargaṃ param abhīpsantaḥ suyuddhena kurūdvahāḥ //
MBh, 6, 22, 8.2 kurūttamo brāhmaṇasānmahātmā kurvan yayau śakra ivāmarebhyaḥ //
MBh, 6, 22, 15.3 sa eṣa bhīṣmaḥ kuruvaṃśaketur yenāhṛtāstriṃśato vājimedhāḥ //
MBh, 6, BhaGī 1, 25.2 uvāca pārtha paśyaitānsamavetānkurūniti //
MBh, 6, BhaGī 2, 41.1 vyavasāyātmikā buddhirekeha kurunandana /
MBh, 6, BhaGī 6, 43.2 yatate ca tato bhūyaḥ saṃsiddhau kurunandana //
MBh, 6, BhaGī 11, 48.2 evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra //
MBh, 6, BhaGī 14, 13.2 tamasyetāni jāyante vivṛddhe kurunandana //
MBh, 6, 41, 15.2 evam ābhāṣyamāṇo 'pi bhrātṛbhiḥ kurunandana /
MBh, 6, 41, 37.1 atastvāṃ klībavad vākyaṃ bravīmi kurunandana /
MBh, 6, 41, 39.2 rājan kim atra sāhyaṃ te karomi kurunandana /
MBh, 6, 41, 44.2 tato yudhiṣṭhiro vākyaṃ bhīṣmasya kurunandana /
MBh, 6, 42, 1.3 ke pūrvaṃ prāharaṃstatra kuravaḥ pāṇḍavāstathā //
MBh, 6, 42, 25.1 kurupāṇḍavasene te hastyaśvarathasaṃkule /
MBh, 6, 43, 2.1 kurūṇāṃ pāṇḍavānāṃ ca saṃgrāme vijigīṣatām /
MBh, 6, 43, 10.1 tāvubhau kuruśārdūlau parasparavadhaiṣiṇau /
MBh, 6, 43, 18.1 tāvubhau naraśārdūlau kurumukhyau mahābalau /
MBh, 6, 44, 3.2 āviṣṭā iva yudhyante pāṇḍavāḥ kurubhiḥ saha //
MBh, 6, 44, 46.2 evaṃ yuyudhire tatra kuravaḥ pāṇḍavaiḥ saha //
MBh, 6, 46, 40.3 adṛṣṭapūrvaṃ rājānaḥ paśyantu kurubhiḥ saha //
MBh, 6, 47, 30.1 evam ete mahārāja prahṛṣṭāḥ kurupāṇḍavāḥ /
MBh, 6, 48, 9.2 vavarṣa śaravarṣāṇi vṛddhaḥ kurupitāmahaḥ //
MBh, 6, 48, 22.1 ko hi gāṇḍīvadhanvānam anyaḥ kurupitāmahāt /
MBh, 6, 51, 21.2 kurūṇām anayastīvraḥ samadṛśyata dāruṇaḥ //
MBh, 6, 52, 2.2 putrāṇāṃ te jayākāṅkṣī bhīṣmaḥ kurupitāmahaḥ //
MBh, 6, 54, 23.1 śuśubhāte tadā tau tu śaineyakurupuṃgavau /
MBh, 6, 55, 49.1 tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadanmuhuḥ /
MBh, 6, 55, 81.2 uvāca śaineyam abhipraśaṃsan dṛṣṭvā kurūn āpatataḥ samantāt //
MBh, 6, 55, 91.2 sarvāṇi bhūtāni bhṛśaṃ vineduḥ kṣayaṃ kurūṇām iti cintayitvā //
MBh, 6, 55, 100.2 antaṃ kariṣyāmi yathā kurūṇāṃ tvayāham indrānuja samprayuktaḥ //
MBh, 6, 55, 103.2 viśuddhadaṃṣṭraṃ pragṛhītaśaṅkhaṃ vicukruśuḥ prekṣya kurupravīrāḥ //
MBh, 6, 55, 104.2 sasiṃhanādāśca babhūvur ugrāḥ sarveṣvanīkeṣu tataḥ kurūṇām //
MBh, 6, 55, 128.1 athāpayānaṃ kuravaḥ sabhīṣmāḥ sadroṇaduryodhanabāhlikāśca /
MBh, 6, 55, 129.3 tataḥ prajajñe tumulaḥ kurūṇāṃ niśāmukhe ghorataraḥ praṇādaḥ //
MBh, 6, 55, 132.3 kirīṭivitrāsitasarvayodhā cakre niveśaṃ dhvajinī kurūṇām //
MBh, 6, 56, 6.2 senā mahogrā sahasā kurūṇāṃ vego yathā bhīma ivāpagāyāḥ //
MBh, 6, 56, 28.2 dadarśa lokaḥ kurusṛñjayāśca tad dvairathaṃ bhīṣmadhanaṃjayābhyām //
MBh, 6, 57, 18.1 so 'rjunaṃ pramukhe yāntaṃ pāñcālyaḥ kurunandana /
MBh, 6, 57, 34.2 dadṛśuḥ sarvarājānaḥ kuravaḥ pāṇḍavāstathā //
MBh, 6, 59, 27.2 prāvartayantaṃ kurupuṃgavāṃśca punaḥ punaśca praṇadantam ājau //
MBh, 6, 60, 72.2 pāṇḍavānāṃ kurūṇāṃ ca puraskṛtya ghaṭotkacam //
MBh, 6, 66, 2.2 kurūṇāṃ pāṇḍavānāṃ ca mukhyaśūravināśanam //
MBh, 6, 66, 12.2 prāvartata kurūṇāṃ ca pāṇḍavānāṃ ca bhārata //
MBh, 6, 68, 12.2 kuravaḥ pāṇḍaveyāśca nijaghnur itaretaram //
MBh, 6, 68, 15.2 yam akurvan raṇe vīrāḥ sṛñjayāḥ kurubhiḥ saha //
MBh, 6, 69, 18.2 avidhyat tūrṇam avyagraḥ kururājaṃ mahorasi //
MBh, 6, 69, 39.2 bāhubhiḥ samayudhyanta sṛñjayāḥ kurubhiḥ saha //
MBh, 6, 70, 8.2 abhyadhāvata saṃkruddhaḥ kurūṇāṃ kīrtivardhanaḥ //
MBh, 6, 70, 36.1 pāṇḍavānāṃ kurūṇāṃ ca parasparasamāgame /
MBh, 6, 70, 37.2 pāṇḍavāḥ sṛñjayaiḥ sārdhaṃ kuravaśca yathāvidhi //
MBh, 6, 71, 1.2 vihṛtya ca tato rājan sahitāḥ kurupāṇḍavāḥ /
MBh, 6, 73, 43.2 pradudruvuḥ kuravaścaiva sarve savājināgāḥ sarathāḥ samantāt /
MBh, 6, 74, 23.1 sthitāvekarathe tau tu bhrātarau kuruvardhanau /
MBh, 6, 74, 31.2 kurūṇāṃ cāpi sainyeṣu pāṇḍavānāṃ ca bhārata //
MBh, 6, 75, 15.2 dhvajaṃ kurupateśchinnaṃ dadṛśuḥ sarvapārthivāḥ //
MBh, 6, 78, 5.2 sarvātmanā kuruśreṣṭhastyaktvā jīvitam ātmanaḥ //
MBh, 6, 79, 7.2 na doṣeṇa kuruśreṣṭha kauravān gantum arhasi //
MBh, 6, 81, 33.2 samudyatāṃ tāṃ yamadaṇḍakalpāṃ dṛṣṭvā gadāṃ te kuravaḥ samantāt //
MBh, 6, 82, 52.1 tataḥ svaśibiraṃ gatvā pāṇḍavāḥ kuravastathā /
MBh, 6, 83, 1.3 kuravaḥ pāṇḍavāścaiva punar yuddhāya niryayuḥ //
MBh, 6, 83, 36.1 anyonyaṃ te samāsādya kurupāṇḍavasainikāḥ /
MBh, 6, 85, 26.2 kurūṇāṃ pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 6, 91, 3.2 abravīcca tadā rājan bhīṣmaṃ kurupitāmaham //
MBh, 6, 92, 3.1 kurūṇāṃ pāṇḍavānāṃ ca kṣayaṃ ghoraṃ mahāmatiḥ /
MBh, 6, 92, 78.1 tato 'vahāraṃ sainyānāṃ pracakruḥ kurupāṇḍavāḥ /
MBh, 6, 92, 79.1 avahāraṃ tataḥ kṛtvā sahitāḥ kurupāṇḍavāḥ /
MBh, 6, 93, 26.1 sampūjyamānaḥ kurubhiḥ kauravāṇāṃ mahārathaḥ /
MBh, 6, 96, 2.3 nivārayitum apyājau tvadīyāḥ kurupuṃgavāḥ //
MBh, 6, 97, 23.2 prāduścakre 'stram atyugraṃ bhāskaraṃ kurunandanaḥ //
MBh, 6, 99, 44.1 tataḥ pravavṛte yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha /
MBh, 6, 100, 15.1 ekībhūtāstataḥ sarve kuravaḥ pāṇḍavaiḥ saha /
MBh, 6, 100, 37.2 pāṇḍavānāṃ kurūṇāṃ ca samare vijayaiṣiṇām //
MBh, 6, 102, 37.2 pātayiṣyāmi durdharṣaṃ vṛddhaṃ kurupitāmaham //
MBh, 6, 102, 40.1 tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadanmuhuḥ /
MBh, 6, 102, 73.1 yathā kurūṇāṃ sainyāni babhañja yudhi pāṇḍavaḥ /
MBh, 6, 103, 6.2 nyaviśanta kuruśreṣṭha saṃgrāme kṣatavikṣatāḥ //
MBh, 6, 103, 9.1 nyaviśat kurubhiḥ sārdhaṃ hṛṣṭarūpaiḥ samantataḥ /
MBh, 6, 103, 50.2 tato 'bravīnmahārāja vārṣṇeyaḥ kurunandanam /
MBh, 6, 103, 52.1 te vayaṃ tatra gacchāmaḥ praṣṭuṃ kurupitāmaham /
MBh, 6, 103, 55.1 tān uvāca mahābāhur bhīṣmaḥ kurupitāmahaḥ /
MBh, 6, 103, 60.1 na hi te sūkṣmam apyasti randhraṃ kurupitāmaha /
MBh, 6, 103, 83.3 abhivādya mahātmānaṃ bhīṣmaṃ kurupitāmaham //
MBh, 6, 103, 100.1 śrutaṃ te kurumukhyasya nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 6, 104, 11.1 tathaiva kuravo rājan bhīṣmaṃ kṛtvā mahābalam /
MBh, 6, 104, 58.1 kurūṃśca sahitān sarvān ye caiṣāṃ sainikāḥ sthitāḥ /
MBh, 6, 105, 30.2 rājañ śatasahasrāṇi so 'vadhīt kurunandana //
MBh, 6, 106, 20.1 eṣo 'rjuno raṇe bhīṣmaṃ prayāti kurunandanaḥ /
MBh, 6, 111, 2.1 kuravaśca kathaṃ yuddhe pāṇḍavān pratyavārayan /
MBh, 6, 111, 3.2 kuravaḥ pāṇḍavaiḥ sārdhaṃ yathāyudhyanta bhārata /
MBh, 6, 111, 6.1 kurubhiḥ sahitaṃ bhīṣmaṃ yudhyamānaṃ mahāratham /
MBh, 6, 111, 42.1 tad āsīt sumahad yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha /
MBh, 6, 112, 8.2 yuyudhāte raṇe vīrau saubhadrakurupuṃgavau //
MBh, 6, 112, 124.3 madhyena kurusainyānāṃ pāṇḍavānāṃ ca bhārata //
MBh, 6, 113, 20.2 ahanyahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ /
MBh, 6, 113, 35.1 sa cāpi kurumukhyānām ṛṣabhaḥ pāṇḍaveritān /
MBh, 6, 114, 42.1 sa tenābhihataḥ saṃkhye bhīṣmaḥ kurupitāmahaḥ /
MBh, 6, 114, 63.2 paśyatāṃ kuruvīrāṇāṃ sarveṣāṃ tatra bhārata //
MBh, 6, 114, 74.2 madhyena kurusainyānāṃ drāvayāmāsa vāhinīm //
MBh, 6, 114, 78.2 parikālya kurūn sarvāñ śaravarṣair avākiran //
MBh, 6, 114, 89.3 uttarāyaṇam anvicchan bhīṣmaḥ kurupitāmahaḥ //
MBh, 6, 114, 91.2 ājagmuḥ sahitā draṣṭuṃ bhīṣmaṃ kurupitāmaham /
MBh, 6, 114, 92.2 apaśyañ śaratalpasthaṃ bhīṣmaṃ kurupitāmaham //
MBh, 6, 114, 101.1 evaṃ kurūṇāṃ patite śṛṅge bhīṣme mahaujasi /
MBh, 6, 114, 102.3 saṃmohaścaiva tumulaḥ kurūṇām abhavat tadā //
MBh, 6, 114, 105.2 abhāvaḥ sumahān rājan kurūn āgād atandritaḥ //
MBh, 6, 115, 2.1 tadaiva nihatānmanye kurūn anyāṃśca pārthivān /
MBh, 6, 115, 9.2 sīmāvṛkṣe nipatite kurūṇāṃ samitikṣaye //
MBh, 6, 115, 10.3 kuravaḥ paryavartanta pāṇḍavāśca viśāṃ pate //
MBh, 6, 115, 19.2 saṃmohaścāpi tumulaḥ kurūṇām abhavat tadā //
MBh, 6, 115, 23.1 tam āyāntam abhiprekṣya kuravaḥ paryavārayan /
MBh, 6, 115, 26.1 vinivṛttān kurūn dṛṣṭvā pāṇḍavāpi svasainikān /
MBh, 6, 115, 29.2 abhivādya vyatiṣṭhanta pāṇḍavāḥ kurubhiḥ saha //
MBh, 6, 115, 30.1 atha pāṇḍūn kurūṃścaiva praṇipatyāgrataḥ sthitān /
MBh, 6, 115, 38.1 ājñāpaya kuruśreṣṭha sarvaśastrabhṛtāṃ vara /
MBh, 6, 115, 57.2 sahitāḥ pāṇḍavāḥ sarve kuravaśca mahārathāḥ //
MBh, 6, 116, 2.1 taṃ vīraśayane vīraṃ śayānaṃ kurusattamam /
MBh, 6, 116, 4.2 upānṛtyañ jaguścaiva vṛddhaṃ kurupitāmaham //
MBh, 6, 116, 5.2 āyudhāni ca nikṣipya sahitāḥ kurupāṇḍavāḥ //
MBh, 6, 116, 24.2 bhīṣmaṃ kurūṇām ṛṣabhaṃ divyakarmaparākramaḥ //
MBh, 6, 116, 26.2 samprāvepanta kuravo gāvaḥ śītārditā iva //
MBh, 6, 116, 41.1 yāvat kṛṣṇo mahābāhuḥ svādhīnaḥ kurusaṃsadi /
MBh, 6, 117, 5.1 rādheyo 'haṃ kuruśreṣṭha nityaṃ cākṣigatas tava /
MBh, 6, 117, 15.2 tasyārthe kururājasya rājāno mṛditā yudhi //
MBh, 7, 1, 9.3 kim akārṣuḥ paraṃ tāta kuravaḥ kālacoditāḥ //
MBh, 7, 1, 10.2 kiṃ nu svit kuravo 'kārṣur nimagnāḥ śokasāgare //
MBh, 7, 1, 12.1 devavrate tu nihate kurūṇām ṛṣabhe tadā /
MBh, 7, 1, 24.1 patite bharataśreṣṭhe babhūva kuruvāhinī /
MBh, 7, 1, 30.3 karṇaṃ hi kuravo 'smārṣuḥ sa hi devavratopamaḥ //
MBh, 7, 2, 1.2 hataṃ bhīṣmam ādhirathir viditvā bhinnāṃ nāvam ivātyagādhe kurūṇām /
MBh, 7, 2, 3.1 hate tu bhīṣme rathasattame parair nimajjatīṃ nāvam ivārṇave kurūn /
MBh, 7, 2, 7.2 vasūni putrāṃśca vasuṃdharāṃ tathā kurūṃśca śocadhvam imāṃ ca vāhinīm //
MBh, 7, 2, 11.3 bhavatsu tiṣṭhatsviha pātito raṇe giriprakāśaḥ kurupuṃgavaḥ katham //
MBh, 7, 2, 13.2 mayā kurūṇāṃ paripālyam āhave balaṃ yathā tena mahātmanā tathā //
MBh, 7, 2, 15.1 ahaṃ tu tān kuruvṛṣabhān ajihmagaiḥ praverayan yamasadanaṃ raṇe caran /
MBh, 7, 2, 22.1 kurūn rakṣan pāṇḍuputrāñ jighāṃsaṃs tyaktvā prāṇān ghorarūpe raṇe 'smin /
MBh, 7, 2, 35.1 sampūjyamānaḥ kurubhir mahātmā ratharṣabhaḥ pāṇḍuravājiyātā /
MBh, 7, 3, 11.2 nātham anyaṃ na paśyāmi kurūṇāṃ kurusattama //
MBh, 7, 3, 11.2 nātham anyaṃ na paśyāmi kurūṇāṃ kurusattama //
MBh, 7, 3, 12.1 buddhyā viśuddhayā yukto yaḥ kurūṃstārayed bhayāt /
MBh, 7, 3, 13.2 pāṇḍavā bharataśreṣṭha kariṣyanti kurukṣayam //
MBh, 7, 3, 14.2 kuravaḥ saṃtrasiṣyanti vajrapāṇer ivāsurāḥ //
MBh, 7, 3, 15.2 trāsayiṣyati saṃgrāme kurūn anyāṃśca pārthivān //
MBh, 7, 4, 1.2 tasya lālapyataḥ śrutvā vṛddhaḥ kurupitāmahaḥ /
MBh, 7, 4, 9.2 anuśādhi kurūn saṃkhye dhatsva duryodhane jayam //
MBh, 7, 4, 12.2 kurūṇāṃ pālaya balaṃ yathā duryodhanastathā //
MBh, 7, 4, 15.3 dhanuḥśabdaiśca vividhaiḥ kuravaḥ samapūjayan //
MBh, 7, 6, 10.2 viśokāścābhavan sarve rājānaḥ kurubhiḥ saha //
MBh, 7, 6, 30.2 kurupāṇḍavasainyānāṃ śabdenānādayajjagat //
MBh, 7, 6, 38.2 saṃnivārya tataḥ senāṃ kurūn apyavadhīd balī //
MBh, 7, 10, 34.1 yadi sma kuravaḥ sarve jayeyuḥ sarvapāṇḍavān /
MBh, 7, 10, 37.1 na kenacid upāyena kurūṇāṃ dṛśyate jayaḥ /
MBh, 7, 10, 47.1 tathā ca matkṛte prāptaḥ kurūṇām eṣa saṃkṣayaḥ /
MBh, 7, 11, 7.1 tataḥ kurūṇām ācāryaḥ śrutvā putrasya te vacaḥ /
MBh, 7, 12, 18.2 pāṇḍavānāṃ kurūṇāṃ ca droṇapāñcālyayor api //
MBh, 7, 14, 2.2 kurūṇāṃ pāṇḍavānāṃ ca yuddhaṃ devāsuropamam //
MBh, 7, 14, 10.2 pāṇḍavānāṃ kurūṇāṃ ca sādhu sādhviti nisvanaḥ //
MBh, 7, 15, 13.1 evam uttamasaṃrambhā yuyudhuḥ kurupāṇḍavāḥ /
MBh, 7, 15, 43.2 nadīm uttīrya vegena kurūn vidrāvya pāṇḍavaḥ //
MBh, 7, 19, 31.1 tayor viṣaktayoḥ saṃkhye pāñcālyakurumukhyayoḥ /
MBh, 7, 20, 34.2 raṇabhūmivahāṃ ghorāṃ kurusṛñjayavāhinīm /
MBh, 7, 20, 51.2 sarvān droṇo 'jayad yuddhe kurubhiḥ parivāritaḥ //
MBh, 7, 21, 25.1 te droṇam abhivartante sarvataḥ kurupuṃgavāḥ /
MBh, 7, 22, 22.1 sahasrasomapratimā babhūvuḥ pure kurūṇām udayendunāmni /
MBh, 7, 26, 14.1 tasya buddhyā vicāryaitad arjunasya kurūdvaha /
MBh, 7, 27, 2.1 taṃ prayāntaṃ kuruśreṣṭhaṃ svāṃstrātuṃ droṇatāpitān /
MBh, 7, 30, 6.2 mā droṇam iti putrāste kurūn sarvān acodayan //
MBh, 7, 30, 7.2 kurūṇāṃ pāṇḍavānāṃ ca droṇadyūtam avartata //
MBh, 7, 30, 19.1 tato nīlo 'nalaprakhyo dadāha kuruvāhinīm /
MBh, 7, 31, 44.2 sa pāṇḍavayugāntārkaḥ kurūn apyabhyatītapat //
MBh, 7, 31, 45.1 pradadāha kurūn sarvān arjunaḥ śastratejasā /
MBh, 7, 31, 49.2 kuravaḥ karṇa karṇeti hā heti ca vicukruśuḥ //
MBh, 7, 38, 21.2 abravīt kuruśārdūlo duryodhanam idaṃ vacaḥ //
MBh, 7, 38, 23.1 utkruśya cābravīd vākyaṃ kururājam idaṃ punaḥ /
MBh, 7, 43, 3.2 yathāpradhānāḥ saubhadram abhyayuḥ kurusattamāḥ //
MBh, 7, 46, 12.1 tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam /
MBh, 7, 48, 12.1 dauḥśāsanir athotthāya kurūṇāṃ kīrtivardhanaḥ /
MBh, 7, 52, 30.1 kuravaḥ pāṇḍavāścaiva vṛṣṇayo 'nye ca mānavāḥ /
MBh, 7, 53, 16.1 atha rakṣā na me saṃkhye kriyate kurunandana /
MBh, 7, 58, 3.2 kuruvaṃśastavārthāni madhuraṃ raktakaṇṭhinaḥ //
MBh, 7, 58, 27.2 upagīyamāno gandharvair āste sma kurunandanaḥ //
MBh, 7, 61, 2.1 jānantastasya karmāṇi kuravaḥ savyasācinaḥ /
MBh, 7, 61, 14.1 upāsyamāno bahubhiḥ kurupāṇḍavasātvataiḥ /
MBh, 7, 62, 6.2 kurūn acodayiṣyas tvaṃ na tvāṃ vyasanam āvrajet //
MBh, 7, 62, 23.2 kurūṇāṃ pāṇḍavaiḥ sārdhaṃ tat sarvaṃ śṛṇu tattvataḥ //
MBh, 7, 63, 30.2 droṇasya ratham ālokya prahṛṣṭāḥ kuravo 'bhavan //
MBh, 7, 66, 21.1 taṃ pāṇḍavādityaśarāṃśujālaṃ kurupravīrān yudhi niṣṭapantam /
MBh, 7, 67, 25.2 kurusāṃbandhikaṃ kṛtvā pramathyainaṃ viśātaya //
MBh, 7, 70, 3.2 pāñcālānāṃ kurūṇāṃ ca vyūhasya purato 'dbhutam //
MBh, 7, 71, 1.3 kurūṇāṃ pāṇḍavānāṃ ca yathā yuddham avartata //
MBh, 7, 72, 4.2 kurūṇāṃ somakānāṃ ca saṃkruddhānāṃ parasparam //
MBh, 7, 74, 33.1 taṃ dṛṣṭvā kuravastrastāḥ prahṛṣṭāścābhavan punaḥ /
MBh, 7, 75, 18.2 dṛṣṭvā kurubalaśreṣṭhāḥ punar vimanaso 'bhavan //
MBh, 7, 75, 22.2 tvaradhvaṃ kuravaḥ sarve vadhe kṛṣṇakirīṭinoḥ //
MBh, 7, 77, 32.1 śokam īyuḥ paraṃ caiva kuravaḥ sarva eva te /
MBh, 7, 78, 44.2 pratisasvāna tatraiva kurupāṇḍavayor bale //
MBh, 7, 79, 1.2 tāvakāstu samīkṣyaiva vṛṣṇyandhakakurūttamau /
MBh, 7, 79, 9.1 kuruyodhavarā rājaṃstava putraṃ parīpsavaḥ /
MBh, 7, 80, 27.2 dhvajena mahatā saṃkhye kurūṇām ṛṣabhastadā //
MBh, 7, 80, 38.1 saṃvṛte narasiṃhaistaiḥ kurūṇām ṛṣabhe 'rjune /
MBh, 7, 81, 1.3 pāñcālāḥ kurubhiḥ sārdhaṃ kim akurvata saṃjaya //
MBh, 7, 81, 2.3 pāñcālānāṃ kurūṇāṃ ca droṇe dyūtam avartata //
MBh, 7, 81, 4.2 pāñcālānāṃ kurūṇāṃ ca ghoro devāsuropamaḥ //
MBh, 7, 85, 81.3 kurūṇāṃ cāpi tat sainyaṃ sāgarapratimaṃ mahat //
MBh, 7, 87, 44.2 yattā madarthaṃ tiṣṭhanti kuruvīrābhirakṣitāḥ //
MBh, 7, 89, 18.1 kiṃ tadā kuravaḥ kṛtyaṃ vidadhuḥ kālacoditāḥ /
MBh, 7, 89, 31.2 palāyamānāṃśca kurūnmanye śocanti putrakāḥ //
MBh, 7, 90, 3.2 vāsudevastato yuddhaṃ kurūṇām akaronmahat //
MBh, 7, 91, 53.1 tam udīrṇaṃ tathā dṛṣṭvā śaineyaṃ kurupuṃgavāḥ /
MBh, 7, 91, 54.1 tataḥ pravavṛte yuddhaṃ kurūṇāṃ sātvatasya ca /
MBh, 7, 92, 12.1 sātyakiḥ kururājena nirviddho bahvaśobhata /
MBh, 7, 92, 14.1 mādhavastu raṇe rājan kururājasya dhanvinaḥ /
MBh, 7, 92, 22.1 etasminn antare caiva kururājaṃ mahāratham /
MBh, 7, 94, 1.3 prahasya sūtaṃ vacanaṃ babhāṣe śinipravīraḥ kurupuṃgavāgrya //
MBh, 7, 97, 31.1 tathaiva kuravaḥ sarve nāśmayuddhaviśāradāḥ /
MBh, 7, 100, 14.3 tayor abhāve kuravaḥ kṛtārthāḥ syur vayaṃ jitāḥ //
MBh, 7, 102, 30.2 ājñāpaya kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ //
MBh, 7, 102, 60.2 kurubhir yudhyate sārdhaṃ sarvaiścakragadādharaḥ //
MBh, 7, 102, 95.1 tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam /
MBh, 7, 105, 16.1 yān sma tān glahate ghorāñ śakuniḥ kurusaṃsadi /
MBh, 7, 105, 17.1 yatra te bahavastāta kuravaḥ paryavasthitāḥ /
MBh, 7, 107, 13.1 samakṣaṃ tava kauravya yad ūcuḥ kuravastadā /
MBh, 7, 110, 16.2 śaptaṃ saṃrambhiṇogreṇa kurūṇāṃ śṛṇvatāṃ tadā //
MBh, 7, 110, 34.1 kuravastu tataḥ karṇaṃ parivārya samantataḥ /
MBh, 7, 112, 16.1 kurupāṇḍavānāṃ pravarā daśa rājanmahārathāḥ /
MBh, 7, 114, 17.1 dṛṣṭvā ca kurusauvīrasaindhavānāṃ balakṣayam /
MBh, 7, 114, 32.2 vyavasāyaṃ ca putrāste praikṣanta kurubhiḥ saha //
MBh, 7, 114, 57.1 tad asya kuravaḥ sarve cāraṇāścābhyapūjayan /
MBh, 7, 115, 20.2 ghnantaṃ kurūṇām iṣubhir balāni punaḥ punar vāyur ivābhrapūgān //
MBh, 7, 116, 22.1 kurusainyād vimukto vai siṃho madhyād gavām iva /
MBh, 7, 117, 4.2 nandayiṣyāmi dāśārha kururājaṃ suyodhanam //
MBh, 7, 117, 25.2 uttamābhijanau vīrau kuruvṛṣṇiyaśaskarau //
MBh, 7, 117, 28.1 evam uttamakarmāṇau kuruvṛṣṇiyaśaskarau /
MBh, 7, 117, 41.2 yuyudhāte mahātmānau kurusātvatapuṃgavau //
MBh, 7, 117, 50.2 paśya vṛṣṇipravīreṇa krīḍantaṃ kurupuṃgavam /
MBh, 7, 117, 52.2 vyarocata kuruśreṣṭhaḥ sātvatapravaraṃ yudhi //
MBh, 7, 117, 58.2 saṃharṣayati māṃ bhūyaḥ kurūṇāṃ kīrtivardhanaḥ //
MBh, 7, 118, 37.2 arjunena hataṃ pūrvaṃ yajjaghāna kurūdvaham //
MBh, 7, 118, 45.3 yukto hyasya pratīghātaḥ kṛto me kurupuṃgavāḥ //
MBh, 7, 119, 28.2 kururāja naraśreṣṭha tava hyapanayo mahān //
MBh, 7, 120, 4.2 kāryaṃ saṃrakṣyate caiṣa kurusenāmahārathaiḥ //
MBh, 7, 120, 23.2 duryodhanam idaṃ vākyaṃ pratyuvāca kurūttamam //
MBh, 7, 120, 30.1 adya yuddhaṃ kuruśreṣṭha mama pārthasya cobhayoḥ /
MBh, 7, 120, 83.2 taṃ pratyudīyuḥ kuravaḥ pāṇḍusūnuṃ rathair mahārhaiḥ śaravarṣāṇyavarṣan //
MBh, 7, 120, 85.1 rājyaprepsuḥ savyasācī kurūṇāṃ smaran kleśān dvādaśavarṣavṛttān /
MBh, 7, 120, 87.2 hayapravekottamanāgadhūrgatān kurupravīrān iṣubhir nyapātayat //
MBh, 7, 121, 28.2 tathā kuru kuruśreṣṭha divyam astram upāśritaḥ //
MBh, 7, 122, 14.2 asmāddhi kurumukhyānāṃ mahad utpatsyate bhayam //
MBh, 7, 124, 23.2 śaratalpagataḥ śete bhīṣmaḥ kurupitāmahaḥ //
MBh, 7, 125, 9.1 tatastat sarvam ācakhyau kurūṇāṃ vaiśasaṃ mahat /
MBh, 7, 126, 2.1 duryodhanena ca droṇastathoktaḥ kurusaṃsadi /
MBh, 7, 126, 10.1 yān sma tān glahate tātaḥ śakuniḥ kurusaṃsadi /
MBh, 7, 126, 18.2 āhṛto dhṛtarāṣṭrasya saṃmate kurusaṃsadi //
MBh, 7, 126, 38.2 rātrāvapi hi yotsyante saṃrabdhāḥ kurusṛñjayāḥ //
MBh, 7, 127, 21.2 duṣkṛtaṃ tava vā vīra buddhyā hīnaṃ kurūdvaha //
MBh, 7, 128, 2.1 pāñcālāḥ kuravaścaiva yodhayantaḥ parasparam /
MBh, 7, 128, 8.2 śravaṇāddhi vijānīmaḥ pāñcālān kurubhiḥ saha //
MBh, 7, 130, 10.2 prakāśam abhavad rātrau kathaṃ kuruṣu saṃjaya //
MBh, 7, 131, 21.2 sātyakir daśabhiścainam avadhīt kurupuṃgavam //
MBh, 7, 131, 60.2 bhīmāt khalvaham utpannaḥ kurūṇāṃ vipule kule //
MBh, 7, 132, 32.1 patiḥ kurūṇāṃ gajasiṃhagāmī viśālavakṣāḥ pṛthulohitākṣaḥ /
MBh, 7, 133, 13.1 śobhanaṃ śobhanaṃ karṇa sanāthaḥ kurupuṃgavaḥ /
MBh, 7, 133, 63.1 kṣīyante sarvasainyāni kurūṇāṃ pāṇḍavaiḥ saha /
MBh, 7, 134, 4.3 āsādayatu madvīryaṃ muñcemaṃ kurusattama //
MBh, 7, 135, 2.2 tathaivāvāṃ priyau teṣāṃ na tu yuddhe kurūdvaha /
MBh, 7, 135, 4.1 te cāpi kauravīṃ senāṃ nimeṣārdhāt kurūdvaha /
MBh, 7, 135, 9.2 eṣa gacchāmi saṃgrāmaṃ tvatkṛte kurunandana //
MBh, 7, 137, 7.1 asaṃbhrāntaśca samare sātyakiḥ kurupuṃgavam /
MBh, 7, 137, 10.1 rudhirokṣitasarvāṅgau kuruvṛṣṇiyaśaskarau /
MBh, 7, 142, 15.2 eṣo 'rjuno raṇe yatto yudhyate kurubhiḥ saha /
MBh, 7, 145, 56.2 saṃsaktaṃ sātyakiṃ jñātvā bahubhiḥ kurupuṃgavaiḥ //
MBh, 7, 149, 10.1 alaṃbalaṃ ca karṇaṃ ca kurusainyaṃ ca dustaram /
MBh, 7, 149, 14.1 ghaṭotkacaśarair nunnā tathaiva kuruvāhinī /
MBh, 7, 149, 17.1 tataḥ karṇaṃ śaravrātaiḥ kurūn anyān sahasraśaḥ /
MBh, 7, 149, 18.1 tataḥ saṃcukṣubhe sainyaṃ kurūṇāṃ rākṣasārditam /
MBh, 7, 150, 55.1 bhaimasenir mahāmāyo māyayā kurusattama /
MBh, 7, 150, 57.3 hataṃ taṃ manyamānāḥ sma prāṇadan kurupuṃgavāḥ //
MBh, 7, 152, 1.3 harṣam āhārayāṃcakruḥ kuravaḥ sarva eva te //
MBh, 7, 154, 21.2 antarhitaṃ rākṣasaṃ taṃ viditvā saṃprākrośan kuravaḥ sarva eva /
MBh, 7, 154, 40.1 tasmin ghore kuruvīrāvamarde kālotsṛṣṭe kṣatriyāṇām abhāve /
MBh, 7, 154, 41.1 palāyadhvaṃ kuravo naitad asti sendrā devā ghnanti naḥ pāṇḍavārthe /
MBh, 7, 154, 42.1 tasmin saṃkrande tumule vartamāne sainye bhagne līyamāne kurūṇām /
MBh, 7, 154, 42.2 anīkānāṃ pravibhāge 'prakāśe na jñāyante kuravo netare vā //
MBh, 7, 154, 47.1 tato hatāśvād avaruhya vāhād antarmanāḥ kuruṣu prādravatsu /
MBh, 7, 154, 48.1 tato 'bruvan kuravaḥ sarva eva karṇaṃ dṛṣṭvā ghorarūpāṃ ca māyām /
MBh, 7, 154, 48.2 śaktyā rakṣo jahi karṇādya tūrṇaṃ naśyantyete kuravo dhārtarāṣṭrāḥ //
MBh, 7, 154, 63.1 tataḥ karṇaḥ kurubhiḥ pūjyamāno yathā śakro vṛtravadhe marudbhiḥ /
MBh, 7, 157, 13.1 tadaiva kṛtakāryā hi vayaṃ syāma kurūdvaha /
MBh, 7, 158, 4.3 rātrau kurukulaśreṣṭha mantro 'yaṃ samajāyata //
MBh, 7, 158, 12.2 kurūṇāṃ pāṇḍavānāṃ ca haiḍimbe nihate tadā //
MBh, 7, 159, 11.2 pāṇḍavānāṃ kurūṇāṃ ca garjatām itaretaram //
MBh, 7, 159, 25.2 saṃsādhayiṣyathānyonyaṃ svargāya kurupāṇḍavāḥ //
MBh, 7, 161, 1.3 kurūṇāṃ pāṇḍavānāṃ ca saṃhṛṣṭānāṃ viśāṃ pate //
MBh, 7, 161, 4.1 dvaidhībhūtān kurūn dṛṣṭvā mādhavo 'rjunam abravīt /
MBh, 7, 161, 4.2 sapatnān savyataḥ kurmi savyasācin imān kurūn //
MBh, 7, 163, 45.1 tatastrāso mahān āsīt kurupāṇḍavasenayoḥ /
MBh, 7, 164, 20.1 tau parasparam āsādya samīpe kurumādhavau /
MBh, 7, 164, 35.1 tataḥ pravavṛte yuddhaṃ kurumādhavasiṃhayoḥ /
MBh, 7, 164, 56.1 abhidravārjuna kṣipraṃ kurūn droṇād apānuda /
MBh, 7, 165, 4.1 bāṇapātanikṛttāstu yodhāste kurusattama /
MBh, 7, 165, 58.1 hate droṇe nirutsāhān kurūn pāṇḍavasṛñjayāḥ /
MBh, 7, 165, 68.1 tato droṇe hate rājan kuravaḥ śastrapīḍitāḥ /
MBh, 7, 165, 99.1 tataḥ pravṛtte saṃgrāme vimiśrāḥ kurusomakāḥ /
MBh, 7, 167, 8.1 kurūn āpatato dṛṣṭvā dhṛṣṭadyumnasya rakṣaṇe /
MBh, 7, 167, 11.2 ātmatrāṇe matiṃ kṛtvā prādravan kuravo yathā //
MBh, 7, 167, 20.1 ete śabdā bhṛśaṃ tīvrāḥ pravṛttāḥ kurusāgare /
MBh, 7, 167, 27.2 vyākhyāsyāmyugrakarmāṇaṃ kurūṇām abhayaṃkaram //
MBh, 7, 169, 37.2 ito 'pyadharmeṇa hato bhīṣmaḥ kurupitāmahaḥ /
MBh, 7, 170, 9.1 tataḥ samāgamo rājan kurupāṇḍavasenayoḥ /
MBh, 7, 170, 12.2 pratihanyeta rājendra tathāsan kurupāṇḍavāḥ //
MBh, 7, 170, 13.2 avādayanta saṃhṛṣṭāḥ kurupāṇḍavasainikāḥ //
MBh, 7, 170, 51.2 adyainaṃ pratiyotsyāmi paśyatsu kurupāṇḍuṣu //
MBh, 7, 172, 44.1 taṃ drauṇir agrato dṛṣṭvā sthitaṃ kurukulodvaha /
MBh, 8, 1, 14.2 kurūṇāṃ pāṇḍavānāṃ ca parasparavadhaiṣiṇām //
MBh, 8, 1, 15.1 tayor dve divase yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 8, 4, 3.2 kurūṇāṃ sṛñjayānāṃ ca ke nu jīvanti ke mṛtāḥ //
MBh, 8, 4, 97.1 tathā sutas te jvalanārkavarṇaṃ rathaṃ samāsthāya kurupravīra /
MBh, 8, 4, 97.2 vyavasthitaḥ kurumitro narendra vyabhre sūryo bhrājamāno yathā vai //
MBh, 8, 4, 105.2 vyavasthito nāgakulasya madhye yathā mahendraḥ kururājo jayāya //
MBh, 8, 5, 79.2 dāsabhāryeti pāñcālīm abravīt kurusaṃsadi //
MBh, 8, 5, 107.1 tau hi vīrau maheṣvāsau madarthe kurusattamau /
MBh, 8, 6, 6.2 kuravo ātmahitaṃ mantraṃ mantrayāṃcakrire tadā //
MBh, 8, 16, 24.1 vyāyacchamānāḥ subhṛśaṃ kurupāṇḍavasṛñjayāḥ /
MBh, 8, 17, 51.1 tvaddoṣāt kuravaḥ kṣīṇāḥ samāsādya parasparam /
MBh, 8, 18, 15.1 tāv ubhau virathau vīrau kurūṇāṃ kīrtivardhanau /
MBh, 8, 19, 74.2 bhīmasenaḥ kurūn rājan hastyanīkaṃ ca sarvaśaḥ //
MBh, 8, 19, 75.1 evam eṣa kṣayo vṛttaḥ kurupāṇḍavasenayoḥ /
MBh, 8, 21, 7.2 amitabalapuraḥsarā raṇe kuruvṛṣabhāḥ śiniputram abhyayuḥ //
MBh, 8, 21, 41.1 tataḥ kṛte 'vahāre ca prahṛṣṭāḥ kurupāṇḍavāḥ /
MBh, 8, 22, 11.2 prayatnāt kurumukhyena bṛhaspatyuśanomatāt //
MBh, 8, 23, 24.1 atha vāpy eka evāhaṃ yotsyāmi kurunandana /
MBh, 8, 26, 31.2 cukruśuḥ kuravaḥ sarve hṛṣṭarūpāḥ paraṃtapa //
MBh, 8, 26, 45.1 sa saṃsmaran droṇahavaṃ mahāhave bravīmi satyaṃ kuravo nibodhata /
MBh, 8, 26, 70.3 bhṛśam atiruṣitaḥ paraṃ vṛṣaḥ kurupṛtanāpatir āha madrapam //
MBh, 8, 28, 58.2 paśyatāṃ kuruvīrāṇāṃ prathamaṃ tvaṃ palāyathāḥ //
MBh, 8, 28, 59.2 kurūn samagrān utsṛjya prathamaṃ tvaṃ palāyathāḥ //
MBh, 8, 30, 20.2 mām anusmaratī śete bāhlīkaṃ kuruvāsinam //
MBh, 8, 30, 34.2 yad anyo 'py uktavān asmān brāhmaṇaḥ kurusaṃsadi //
MBh, 8, 30, 41.2 yad anyo 'py uktavān sabhyo brāhmaṇaḥ kurusaṃsadi //
MBh, 8, 30, 60.1 kuravaḥ sahapāñcālāḥ śālvā matsyāḥ sanaimiṣāḥ /
MBh, 8, 30, 62.1 ā matsyebhyaḥ kurupāñcāladeśyā ā naimiṣāc cedayo ye viśiṣṭāḥ /
MBh, 8, 30, 75.1 ā pāñcālebhyaḥ kuravo naimiṣāś ca matsyāś caivāpy atha jānanti dharmam /
MBh, 8, 30, 79.2 ardhoktāḥ kurupāñcālāḥ śālvāḥ kṛtsnānuśāsanāḥ /
MBh, 8, 31, 22.1 aśvatthāmā kurūṇāṃ ca ye pravīrā mahārathāḥ /
MBh, 8, 32, 19.2 guptaḥ kurupravīraiś ca madrāṇāṃ ca mahārathaiḥ //
MBh, 8, 32, 20.2 yudhyamānaṃ raṇe karṇaṃ kuruvīro 'bhyapālayat //
MBh, 8, 32, 84.1 tataḥ punaḥ samājagmur abhītāḥ kurupāṇḍavāḥ /
MBh, 8, 33, 42.2 kurubhiḥ sahito vīraiḥ pṛṣṭhagaiḥ pṛṣṭham anvayāt //
MBh, 8, 34, 2.2 udastaśastrāḥ kuravo bhīmam abhyadravan raṇe //
MBh, 8, 34, 40.1 sa bhīmasenābhihato sūtaputraḥ kurūdvaha /
MBh, 8, 35, 48.2 saṃsaktān pāṇḍavair dṛṣṭvā nivṛttāḥ kuravaḥ punaḥ //
MBh, 8, 35, 55.2 kurūṇāṃ pāṇḍavānāṃ ca lipsatāṃ sumahad yaśaḥ //
MBh, 8, 35, 56.1 kurūṇāṃ garjatāṃ tatra avicchedakṛtā giraḥ /
MBh, 8, 40, 36.2 dhvajaṃ kurupateś chinnaṃ dadṛśuḥ sarvapārthivāḥ //
MBh, 8, 40, 69.1 bhīmasenas tu saṃkruddhaḥ kurūn madrān sakekayān /
MBh, 8, 40, 77.2 bhīmasenaḥ kurūṃś cāpi drāvayan bahv aśobhata //
MBh, 8, 40, 130.1 saṃśaptakāṃś ca kaunteyaḥ kurūṃś cāpi vṛkodaraḥ /
MBh, 8, 42, 1.2 tataḥ punaḥ samājagmur abhītāḥ kurusṛñjayāḥ /
MBh, 8, 44, 2.2 kim akurvanta kuravas tan mamācakṣva saṃjaya //
MBh, 8, 44, 15.1 bhīmasenaḥ kurūn sarvān putrāṃś ca tava māriṣa /
MBh, 8, 44, 49.2 kurusainyaṃ tataḥ sarvaṃ bhīmasenam upādravat /
MBh, 8, 45, 4.2 vismayaṃ paramaṃ gatvā praikṣanta kuravas tadā //
MBh, 8, 45, 51.2 tam āśvāsya kuruśreṣṭha tataḥ karṇaṃ haniṣyasi //
MBh, 8, 45, 59.2 tasmād bhavāñ śīghram itaḥ prayātu rājñaḥ pravṛttyai kurusattamasya /
MBh, 8, 45, 64.1 athābravīd arjunaṃ bhīmasenaḥ svavīryam āśritya kurupravīra /
MBh, 8, 46, 39.1 yo 'sau kṛṣṇām abravīd duṣṭabuddhiḥ karṇaḥ sabhāyāṃ kuruvīramadhye /
MBh, 8, 47, 2.1 saṃśaptakair yudhyamānasya me 'dya senāgrayāyī kurusainyasya rājan /
MBh, 8, 48, 7.2 ayaṃ jetā madrakaliṅgakekayān ayaṃ kurūn hanti ca rājamadhye //
MBh, 8, 49, 65.1 tasmin hate kuravo nirjitāḥ syur evaṃbuddhiḥ pārthivo dharmaputraḥ /
MBh, 8, 49, 68.2 adharmayuktaṃ saṃyogaṃ kuruṣvaivaṃ kurūdvaha //
MBh, 8, 51, 20.1 ete suyodhanasyārthe saṃrabdhāḥ kurubhiḥ saha /
MBh, 8, 51, 69.2 kurvantam ṛṣabhaskandhaṃ kuruvṛṣṇiyaśaskaram //
MBh, 8, 51, 77.2 pramukhe pāṇḍaveyānāṃ kurūṇāṃ ca nṛśaṃsavat //
MBh, 8, 52, 23.2 krodhasya ca kurūṇāṃ ca śarāṇāṃ gāṇḍivasya ca //
MBh, 8, 52, 32.1 śarārciṣā gāṇḍivenāham ekaḥ sarvān kurūn bāhlikāṃś cābhipatya /
MBh, 8, 54, 3.1 tato 'pare nāgarathāśvapattibhiḥ pratyudyayuḥ kuravas taṃ samantāt /
MBh, 8, 54, 18.2 nimagno vā samare bhīmasena ekaḥ kurūn vā samare vijetā //
MBh, 8, 54, 19.1 sarve saṃkhye kuravo niṣpatantu māṃ vā lokāḥ kīrtayantv ākumāram /
MBh, 8, 56, 4.1 kurūṇām api sarveṣāṃ karṇaḥ śatruniṣūdanaḥ /
MBh, 8, 57, 30.1 ete tvāṃ kuravaḥ sarve dvīpam āsādya saṃyuge /
MBh, 8, 57, 51.1 abhyetya putreṇa tavābhinanditaḥ sametya covāca kurupravīrān /
MBh, 8, 57, 67.2 kurupravīrāḥ saha sṛñjayair yathāsurāḥ purā devavarair ayodhayan //
MBh, 8, 58, 1.2 rājan kurūṇāṃ pravarair balair bhīmam abhidrutam /
MBh, 8, 58, 4.2 dhanaṃjayo mahārāja kurūṇām antako 'bhavat //
MBh, 8, 58, 18.2 kuravaḥ paryavartanta nirdagdhāḥ savyasācinā //
MBh, 8, 58, 19.2 balaṃ kurūṇām udvignaṃ sarvam āsīt parāṅmukham //
MBh, 8, 58, 20.1 tataḥ kuruṣu bhagneṣu bībhatsur aparājitaḥ /
MBh, 8, 59, 1.3 yuddhāyābhyadravan vīrāḥ kurūṇāṃ navatī rathāḥ /
MBh, 8, 59, 6.1 tataḥ sarathanāgāśvāḥ kuravaḥ kurusattama /
MBh, 8, 59, 6.1 tataḥ sarathanāgāśvāḥ kuravaḥ kurusattama /
MBh, 8, 59, 8.2 prācchādayan maheṣvāsāḥ kuravaḥ kurunandanam //
MBh, 8, 59, 8.2 prācchādayan maheṣvāsāḥ kuravaḥ kurunandanam //
MBh, 8, 59, 9.1 tāṃ kurūṇāṃ pravitatāṃ śastravṛṣṭiṃ samudyatām /
MBh, 8, 59, 30.1 tataḥ kurūṇām abhavad ārtanādo mahāmṛdhe /
MBh, 8, 59, 33.1 tad dṛṣṭvā kuravas tatra vikrāntaṃ savyasācinaḥ /
MBh, 8, 59, 34.2 matvā nyavartan kuravo jitā gāṇḍīvadhanvanā //
MBh, 8, 59, 38.1 kuravo hi mahārāja nirviṣāḥ pannagā iva /
MBh, 8, 60, 1.2 tataḥ karṇaḥ kuruṣu pradruteṣu varūthinā śvetahayena rājan /
MBh, 8, 62, 40.1 athābhavad yuddham atīva dāruṇaṃ punaḥ kurūṇāṃ saha pāṇḍusṛñjayaiḥ /
MBh, 8, 62, 54.1 tad asya karmātimanuṣyakarmaṇaḥ samīkṣya hṛṣṭāḥ kuravo 'bhyapūjayan /
MBh, 8, 63, 10.1 ājagmuḥ kuravas tatra vāditrānugatās tadā /
MBh, 8, 64, 3.1 tataḥ prahṛṣṭāḥ kurupāṇḍuyodhā vāditrapatrāyudhasiṃhanādaiḥ /
MBh, 8, 64, 13.1 tato visasruḥ punar arditāḥ śarair narottamābhyāṃ kurupāṇḍavāśrayāḥ /
MBh, 8, 65, 17.1 sa vīra kiṃ muhyasi nāvadhīyase nadanty ete kuravaḥ samprahṛṣṭāḥ /
MBh, 8, 65, 43.1 dvisāhasrān samare savyasācī kurupravīrān ṛṣabhaḥ kurūṇām /
MBh, 8, 65, 43.1 dvisāhasrān samare savyasācī kurupravīrān ṛṣabhaḥ kurūṇām /
MBh, 8, 65, 44.1 athāpalāyanta vihāya karṇaṃ tavātmajāḥ kuravaś cāvaśiṣṭāḥ /
MBh, 8, 65, 45.1 sa sarvataḥ prekṣya diśo viśūnyā bhayāvadīrṇaiḥ kurubhir vihīnaḥ /
MBh, 8, 66, 1.2 tato 'payātāḥ śarapātamātram avasthitāḥ kuravo bhinnasenāḥ /
MBh, 8, 67, 15.2 tadā kurūṇāṃ hṛdayāni cāpatan babhūva hāheti ca nisvano mahān //
MBh, 8, 67, 36.1 karṇe hate kuravaḥ prādravanta bhayārditā gāḍhaviddhāś ca saṃkhye /
MBh, 8, 68, 5.2 niśamya karṇaṃ kuravaḥ pradudruvur hatarṣabhā gāva ivākulākulāḥ //
MBh, 8, 68, 35.2 naivāvatasthuḥ kuravaḥ samīkṣya pravrājitā devalokāś ca sarve //
MBh, 8, 68, 40.1 tad adbhutaṃ prāṇabhṛtāṃ bhayaṃkaraṃ niśamya yuddhaṃ kuruvīramukhyayoḥ /
MBh, 8, 68, 55.2 saṃsādhayitvaiva kurūñ śaraughaiḥ kapidhvajaḥ pakṣivaradhvajaś ca /
MBh, 8, 68, 59.1 tataḥ prayātāḥ kuravo javena śrutvaiva śaṅkhasvanam īryamāṇam /
MBh, 8, 69, 18.1 śete 'sau śaradīrṇāṅgaḥ śatrus te kurupuṃgava /
MBh, 8, 69, 21.1 pragṛhya ca kuruśreṣṭhaḥ sāṅgadaṃ dakṣiṇaṃ bhujam /
MBh, 9, 1, 1.3 alpāvaśiṣṭāḥ kuravaḥ kim akurvata vai dvija //
MBh, 9, 1, 9.1 tataḥ sutumulaṃ yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 9, 1, 39.1 gāndhārī ca nṛpaśreṣṭha sarvāśca kuruyoṣitaḥ /
MBh, 9, 3, 1.3 kurūṇāṃ pāṇḍavānāṃ ca samāsādya parasparam //
MBh, 9, 5, 25.2 yat tu māṃ manyase rājan kururāja karomi tat /
MBh, 9, 6, 31.2 madrarājaṃ raṇe kruddhaṃ yo hanyāt kurunandana /
MBh, 9, 7, 25.2 duryodhano 'bhavanmadhye rakṣitaḥ kurupuṃgavaiḥ //
MBh, 9, 7, 34.3 kuruṣvalpāvaśiṣṭeṣu pāṇḍaveṣu ca saṃyuge //
MBh, 9, 8, 1.2 tataḥ pravavṛte yuddhaṃ kurūṇāṃ bhayavardhanam /
MBh, 9, 8, 32.2 prāvartata nadī raudrā kurusṛñjayasaṃkulā //
MBh, 9, 9, 7.2 kuravaḥ saṃnyavartanta mṛtyuṃ kṛtvā nivartanam //
MBh, 9, 15, 3.1 te vadhyamānāḥ kurubhiḥ pāṇḍavā nāvatasthire /
MBh, 9, 15, 29.2 mahatā harṣajenātha nādena kurupuṃgavāḥ //
MBh, 9, 15, 33.1 tathaiva kururājo 'pi pragṛhya ruciraṃ dhanuḥ /
MBh, 9, 16, 17.2 jaghāna madrādhipatiṃ mahātmā mudaṃ ca lebhe ṛṣabhaḥ kurūṇām //
MBh, 9, 16, 20.2 dvābhyāṃ kṣurābhyāṃ ca tathaiva rājñaś cicheda cāpaṃ kurupuṃgavasya //
MBh, 9, 16, 40.2 cikṣepa vegāt subhṛśaṃ mahātmā madrādhipāya pravaraḥ kurūṇām //
MBh, 9, 16, 41.2 praikṣanta sarve kuravaḥ sametā yathā yugānte mahatīm ivolkām //
MBh, 9, 16, 51.1 prasārya bāhū sa rathād gato gāṃ saṃchinnavarmā kurunandanena /
MBh, 9, 16, 65.2 hāhākāraṃ vikurvāṇāḥ kuravo vipradudruvuḥ //
MBh, 9, 16, 86.1 tasminmaheṣvāsavare viśaste saṃgrāmamadhye kurupuṃgavena /
MBh, 9, 20, 4.1 tataḥ pravavṛte yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha /
MBh, 9, 22, 13.2 pāṇḍavānāṃ kurūṇāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 9, 22, 14.1 rathān saptaśatān hatvā kurūṇām ātatāyinām /
MBh, 9, 22, 43.2 jyotiṣām iva saṃpātam apaśyan kurupāṇḍavāḥ //
MBh, 9, 25, 36.1 vidrāvya tu kurūn sarvāṃstāṃśca hatvā padānugān /
MBh, 9, 27, 59.2 prāverayat kupitaḥ pāṇḍuputro yat tat kurūṇām anayasya mūlam //
MBh, 9, 28, 76.3 hatāśca kuravaḥ sarve bhīṣmadroṇapuraḥsarāḥ //
MBh, 9, 28, 84.2 asmin kurukṣaye vṛtte diṣṭyā tvaṃ putra jīvasi //
MBh, 9, 30, 2.3 vāsudevam idaṃ vākyam abravīt kurunandanaḥ //
MBh, 9, 30, 41.2 yadarthaṃ rājyam icchāmi kurūṇāṃ kurunandana /
MBh, 9, 30, 41.2 yadarthaṃ rājyam icchāmi kurūṇāṃ kurunandana /
MBh, 9, 32, 3.2 ekam eva nihatyājau bhava rājā kuruṣviti //
MBh, 9, 32, 22.1 kaliṅgā māgadhāḥ prācyā gāndhārāḥ kuravastathā /
MBh, 9, 34, 9.1 na kurvanti vaco mahyaṃ kuravaḥ kālacoditāḥ /
MBh, 9, 34, 14.2 pāṇḍaveyān puraskṛtya yayāvabhimukhaḥ kurūn //
MBh, 9, 34, 18.2 tīrthayātrāṃ yayau rājan kurūṇāṃ vaiśase tadā /
MBh, 9, 36, 54.2 kurukṣetre kuruśreṣṭha kuruṣva mahatīḥ kriyāḥ //
MBh, 9, 37, 24.2 kurośca yajamānasya kurukṣetre mahātmanaḥ /
MBh, 9, 43, 4.2 kuruvaṃśasya sadṛśam idaṃ kautūhalaṃ tava /
MBh, 9, 43, 14.2 sa śailaḥ kāñcanaḥ sarvaḥ saṃbabhau kurusattama //
MBh, 9, 47, 4.1 samāstasyā vyatikrāntā bahvyaḥ kurukulodvaha /
MBh, 9, 52, 2.2 prakṛṣṭam etat kuruṇā mahātmanā tataḥ kurukṣetram itīha paprathe //
MBh, 9, 52, 3.2 kimarthaṃ kuruṇā kṛṣṭaṃ kṣetram etanmahātmanā /
MBh, 9, 52, 4.2 purā kila kuruṃ rāma kṛṣantaṃ satatotthitam /
MBh, 9, 52, 6.1 kurur uvāca /
MBh, 9, 52, 14.2 tathāstviti tato rājā kuruḥ śakram uvāca ha //
MBh, 9, 53, 19.2 devarṣiṃ paryapṛcchanta yathāvṛttaṃ kurūn prati //
MBh, 9, 53, 20.2 sarvam eva yathāvṛttam atītaṃ kurusaṃkṣayam //
MBh, 9, 54, 10.1 sa pāṇḍavaiḥ parivṛtaḥ kururājastavātmajaḥ /
MBh, 9, 54, 32.2 dadṛśāte kuruśreṣṭhau kālasūryāvivoditau //
MBh, 9, 54, 44.1 apriyāṇi tato 'nyonyam uktvā tau kurupuṃgavau /
MBh, 9, 55, 7.1 bhīmam āhvayamāne tu kururāje mahātmani /
MBh, 9, 55, 17.2 nihatya gadayā pāpam imaṃ kurukulādhamam //
MBh, 9, 55, 24.1 adyāyaṃ kururājasya śaṃtanoḥ kulapāṃsanaḥ /
MBh, 9, 55, 41.2 bhūyo dhīraṃ manaścakre yuddhāya kurunandanaḥ //
MBh, 9, 56, 19.2 vañcayantau punaścaiva ceratuḥ kurusattamau //
MBh, 9, 56, 46.1 vañcayitvā tathā bhīmaṃ gadayā kurusattamaḥ /
MBh, 9, 57, 1.2 samudīrṇaṃ tato dṛṣṭvā saṃgrāmaṃ kurumukhyayoḥ /
MBh, 9, 57, 10.1 kṛtvā hi sumahat karma hatvā bhīṣmamukhān kurūn /
MBh, 9, 57, 35.2 bhīmasenaṃ ca gadayā prāharat kurusattamaḥ //
MBh, 9, 58, 13.1 hṛṣṭena rājan kurupārthivasya kṣudrātmanā bhīmasenena pādam /
MBh, 9, 58, 19.2 yad vayaṃ tvāṃ jighāṃsāmastvaṃ cāsmān kurusattama //
MBh, 9, 60, 3.2 pāñcālāḥ sṛñjayāścaiva nihate kurunandane //
MBh, 9, 62, 68.1 āpṛcche tvāṃ kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ /
MBh, 10, 1, 29.2 tam evārtham atikrāntaṃ kurupāṇḍavayoḥ kṣayam //
MBh, 10, 8, 67.1 yataḥ pravṛttaḥ saṃgrāmaḥ kurupāṇḍavasenayoḥ /
MBh, 10, 8, 146.2 teṣāṃ nūnaṃ bhayānnāsau kṛtavān kurunandana /
MBh, 10, 9, 15.2 sa bhūmau nihataḥ śete kururājaḥ parair ayam //
MBh, 10, 9, 41.1 duḥkhaṃ nūnaṃ kuruśreṣṭha cariṣyāmo mahīm imām /
MBh, 10, 9, 55.2 ityevam uktvā tūṣṇīṃ sa kururājo mahāmanāḥ /
MBh, 10, 10, 26.1 ityevam ārtaḥ paridevayan sa rājā kurūṇāṃ nakulaṃ babhāṣe /
MBh, 10, 12, 11.1 tatastadā kuruśreṣṭha vanasthe tvayi bhārata /
MBh, 10, 13, 5.2 arjunaḥ satyakarmā ca kururājo yudhiṣṭhiraḥ //
MBh, 10, 16, 3.1 parikṣīṇeṣu kuruṣu putrastava janiṣyati /
MBh, 10, 16, 15.1 itaścordhvaṃ mahābāhuḥ kururājo bhaviṣyati /
MBh, 11, 2, 14.1 na kālasya priyaḥ kaścinna dveṣyaḥ kurusattama /
MBh, 11, 8, 1.2 vidurasya tu tad vākyaṃ niśamya kurusattamaḥ /
MBh, 11, 8, 16.1 avaśyaṃ bhavitavye ca kurūṇāṃ vaiśase nṛpa /
MBh, 11, 9, 8.1 tataḥ praṇādaḥ saṃjajñe sarveṣu kuruveśmasu /
MBh, 11, 9, 19.1 tāsāṃ vikrośamānānām ārtānāṃ kurusaṃkṣaye /
MBh, 11, 9, 21.1 bhṛśam udvignamanasaste paurāḥ kurusaṃkṣaye /
MBh, 11, 13, 1.2 dhṛtarāṣṭrābhyanujñātāstataste kurupuṃgavāḥ /
MBh, 11, 13, 14.2 karṇaduḥśāsanābhyāṃ ca vṛtto 'yaṃ kurusaṃkṣayaḥ //
MBh, 11, 16, 1.2 evam uktvā tu gāndhārī kurūṇām āvikartanam /
MBh, 11, 16, 10.2 kurustriyaḥ samāsādya jagmur āyodhanaṃ prati //
MBh, 11, 16, 15.2 pāñcālakuruyoṣāṇāṃ kṛpaṇaṃ tad abhūnmahat //
MBh, 11, 16, 17.2 kurūṇāṃ vaiśasaṃ dṛṣṭvā duḥkhād vacanam abravīt //
MBh, 11, 16, 26.1 pāñcālānāṃ kurūṇāṃ ca vināśaṃ madhusūdana /
MBh, 11, 16, 44.2 kurustriyo 'bhigacchanti tena tenaiva duḥkhitāḥ //
MBh, 11, 16, 45.2 roṣarodanatāmrāṇi vaktrāṇi kuruyoṣitām //
MBh, 11, 17, 28.2 patatyurasi vīrasya kururājasya mādhava //
MBh, 11, 23, 24.1 pranaṣṭaḥ kuruvaṃśaśca punar yena samuddhṛtaḥ /
MBh, 11, 23, 24.2 sa gataḥ kurubhiḥ sārdhaṃ mahābuddhiḥ parābhavam //
MBh, 11, 23, 25.1 dharmeṣu kuravaḥ kaṃ nu pariprakṣyanti mādhava /
MBh, 11, 23, 26.2 taṃ paśya patitaṃ droṇaṃ kurūṇāṃ gurusattamam //
MBh, 11, 23, 29.1 yaṃ purodhāya kurava āhvayanti sma pāṇḍavān /
MBh, 11, 24, 4.2 kurusaṃkrandanaṃ ghoraṃ yugāntam anupaśyasi //
MBh, 11, 25, 38.1 icchatopekṣito nāśaḥ kurūṇāṃ madhusūdana /
MBh, 11, 25, 40.1 yasmāt parasparaṃ ghnanto jñātayaḥ kurupāṇḍavāḥ /
MBh, 11, 26, 1.3 tavaiva hyaparādhena kuravo nidhanaṃ gatāḥ //
MBh, 11, 26, 17.2 yathā kathaṃcit te rājan samprāptā uttarān kurūn //
MBh, 11, 27, 3.1 putrāṇām āryakāṇāṃ ca patīnāṃ ca kurustriyaḥ /
MBh, 11, 27, 18.2 pāñcālānāṃ ca nāśena kurūṇāṃ patanena ca //
MBh, 11, 27, 23.2 striyaḥ kurupatir dhīmān bhrātuḥ premṇā yudhiṣṭhiraḥ //
MBh, 12, 1, 2.1 tatra te sumahātmāno nyavasan kurunandanāḥ /
MBh, 12, 7, 4.1 amitrā naḥ samṛddhārthā vṛttārthāḥ kuravaḥ kila /
MBh, 12, 7, 20.1 pāñcālānāṃ kurūṇāṃ ca hatā eva hi ye 'hatāḥ /
MBh, 12, 7, 40.2 na mamārtho 'sti rājyena na bhogair vā kurūttama //
MBh, 12, 25, 7.1 sarvamedhāśvamedhābhyāṃ yajasva kurunandana /
MBh, 12, 25, 9.1 vidma te puruṣavyāghra vacanaṃ kurunandana /
MBh, 12, 38, 6.2 praihi bhīṣmaṃ mahābāho vṛddhaṃ kurupitāmaham //
MBh, 12, 38, 39.2 saha sātyakinā kṛṣṇaḥ samāsthāyānvayāt kurūn //
MBh, 12, 38, 41.1 kurustriyaśca tāḥ sarvāḥ kuntī kṛṣṇā ca draupadī /
MBh, 12, 41, 8.2 paurajānapadān sarvān visṛjya kurunandanaḥ /
MBh, 12, 47, 2.3 bhīṣmasya kuruśārdūla dehotsargaṃ mahātmanaḥ //
MBh, 12, 49, 8.1 tataḥ prītastu kaunteya bhārgavaḥ kurunandana /
MBh, 12, 51, 14.1 pañcāśataṃ ṣaṭ ca kurupravīra śeṣaṃ dinānāṃ tava jīvitasya /
MBh, 12, 55, 4.1 sarveṣāṃ dīptayaśasāṃ kurūṇāṃ dharmacāriṇām /
MBh, 12, 56, 12.1 ādāveva kuruśreṣṭha rājñā rañjanakāmyayā /
MBh, 12, 56, 13.1 daivatānyarcayitvā hi brāhmaṇāṃśca kurūdvaha /
MBh, 12, 56, 20.1 ārjavaṃ sarvakāryeṣu śrayethāḥ kurunandana /
MBh, 12, 56, 46.1 vartitavyaṃ kuruśreṣṭha nityaṃ dharmānuvartinā /
MBh, 12, 66, 15.1 balātkṛteṣu bhūteṣu paritrāṇaṃ kurūdvaha /
MBh, 12, 69, 6.1 nyaseta gulmān durgeṣu saṃdhau ca kurunandana /
MBh, 12, 69, 24.1 ādadīta baliṃ caiva prajābhyaḥ kurunandana /
MBh, 12, 69, 61.1 nirvedayitvā tu paraṃ hatvā vā kurunandana /
MBh, 12, 69, 63.1 tathā janapadaścaiva puraṃ ca kurunandana /
MBh, 12, 72, 24.2 svantaṃ puṇyaṃ yaśovantaṃ prāpsyase kurunandana //
MBh, 12, 76, 35.1 tvam eva prītimāṃstasmāt kurūṇāṃ kurusattama /
MBh, 12, 83, 15.1 tena viprakṛtāḥ sarve rājayuktāḥ kurūdvaha /
MBh, 12, 93, 1.3 pṛcchāmi tvā kuruśreṣṭha tanme brūhi pitāmaha //
MBh, 12, 122, 10.2 vasuhomaṃ mahāprājñam āsīnaṃ kurunandana //
MBh, 12, 124, 21.2 kathayāmāsa bhagavān devendrāya kurūdvaha //
MBh, 12, 124, 66.2 etacchīlaṃ samāsena kathitaṃ kurusattama //
MBh, 12, 125, 7.1 eṣā caiva kuruśreṣṭha durvicintyā sudurlabhā /
MBh, 12, 136, 3.2 pṛcchāmi tvā kuruśreṣṭha tanme vyākhyātum arhasi //
MBh, 12, 152, 12.1 yo na pūrayituṃ śakyo lobhaḥ prāptyā kurūdvaha /
MBh, 12, 153, 14.1 pratyakṣaṃ tu kuruśreṣṭha tyaja lobham ihātmanā /
MBh, 12, 154, 38.2 tapaḥ prati sa covāca tasmai sarvaṃ kurūdvaha //
MBh, 12, 161, 47.2 tadā praṇeduśca jaharṣire ca te kurupravīrāya ca cakrur añjalīn //
MBh, 12, 162, 1.2 pitāmaha mahāprājña kurūṇāṃ kīrtivardhana /
MBh, 12, 221, 94.1 tvayā kurūṇāṃ vara yat pracoditaṃ bhavābhavasyeha paraṃ nidarśanam /
MBh, 12, 265, 7.2 vyājena sidhyamāneṣu dhaneṣu kurunandana //
MBh, 12, 272, 20.1 vṛtraśca kuruśārdūla mahāmāyo mahābalaḥ /
MBh, 12, 273, 14.1 kasyacit tvatha kālasya vṛtrahā kurunandana /
MBh, 12, 273, 59.2 ime hi bhūtale devāḥ prathitāḥ kurunandana //
MBh, 12, 274, 16.2 paryupāsata taṃ devaṃ rūpiṇī kurunandana //
MBh, 12, 278, 1.3 tad ahaṃ śrotum icchāmi tvattaḥ kurupitāmaha //
MBh, 12, 291, 2.2 upalabdhuṃ mahābāho tattvena kurunandana //
MBh, 12, 291, 5.2 kuruvaṃśapradīpastvaṃ jñānadravyeṇa dīpyase //
MBh, 12, 291, 6.1 tad etacchrotum icchāmi tvattaḥ kurukulodvaha /
MBh, 12, 306, 102.1 na svādhyāyaistapobhir vā yajñair vā kurunandana /
MBh, 12, 308, 1.2 aparityajya gārhasthyaṃ kururājarṣisattama /
MBh, 12, 330, 40.2 dharmasya kuruśārdūla tato 'haṃ dharmajaḥ smṛtaḥ //
MBh, 12, 336, 8.2 samupoḍheṣvanīkeṣu kurupāṇḍavayor mṛdhe /
MBh, 12, 336, 37.3 kṛtādau kuruśārdūla dharmam etam adhītavān //
MBh, 12, 336, 58.1 yadyekāntibhir ākīrṇaṃ jagat syāt kurunandana /
MBh, 12, 336, 64.1 dehabandheṣu puruṣaḥ śreṣṭhaḥ kurukulodvaha /
MBh, 12, 337, 42.1 punastiṣye ca samprāpte kuravo nāma bhāratāḥ /
MBh, 12, 338, 2.3 naitad icchanti puruṣam ekaṃ kurukulodvaha //
MBh, 13, 7, 27.2 bhīṣmasya tad vacaḥ śrutvā vismitāḥ kurupuṃgavāḥ /
MBh, 13, 8, 13.1 yathā mama priyatarāstvatto viprāḥ kurūdvaha /
MBh, 13, 8, 22.2 agnivaccopacaryā vai brāhmaṇāḥ kurusattama //
MBh, 13, 17, 104.2 kurukartā kālarūpī kurubhūto maheśvaraḥ //
MBh, 13, 17, 104.2 kurukartā kālarūpī kurubhūto maheśvaraḥ //
MBh, 13, 18, 30.1 vedānāṃ ca sa vai vyastā kuruvaṃśakarastathā /
MBh, 13, 22, 13.2 abhyagacchata taṃ vipraṃ nyāyataḥ kurunandana //
MBh, 13, 27, 14.1 prasannamanasaḥ sarve gāṅgeyaṃ kurusattamāḥ /
MBh, 13, 31, 1.2 śrutaṃ me mahad ākhyānam etat kurukulodvaha /
MBh, 13, 39, 2.2 katham āsāṃ narāḥ saṅgaṃ kurvate kurunandana /
MBh, 13, 39, 11.2 tanme brūhi mahābāho kurūṇāṃ vaṃśavardhana //
MBh, 13, 39, 12.1 yadi śakyā kuruśreṣṭha rakṣā tāsāṃ kathaṃcana /
MBh, 13, 42, 4.1 atha kāle vyatikrānte kasmiṃścit kurunandana /
MBh, 13, 47, 5.1 tatra jāteṣu putreṣu sarvāsāṃ kurusattama /
MBh, 13, 47, 25.3 sā hi putrasamā rājan vihitā kurunandana //
MBh, 13, 47, 35.1 manunābhihitaṃ śāstraṃ yaccāpi kurunandana /
MBh, 13, 47, 47.2 kṣatriyasyāpi bhārye dve vihite kurunandana /
MBh, 13, 47, 51.1 ekaiva hi bhaved bhāryā vaiśyasya kurunandana /
MBh, 13, 49, 1.2 brūhi putrān kuruśreṣṭha varṇānāṃ tvaṃ pṛthak pṛthak /
MBh, 13, 52, 35.1 sa tu rājā nirāhāraḥ sabhāryaḥ kurunandana /
MBh, 13, 54, 16.2 uttarān vā kurūn puṇyān atha vāpyamarāvatīm //
MBh, 13, 57, 33.2 svādhyāyacāritraguṇānvitāya tasyāpi lokāḥ kuruṣūttareṣu //
MBh, 13, 57, 42.2 tasya tad vacanaṃ śrutvā prītātmā kurunandanaḥ /
MBh, 13, 58, 1.3 tebhyo viśiṣṭaṃ kiṃ dānaṃ mataṃ te kurupuṃgava //
MBh, 13, 68, 1.2 bhūya eva kuruśreṣṭha dānānāṃ vidhim uttamam /
MBh, 13, 69, 1.3 nṛgeṇa sumahat kṛcchraṃ yad avāptaṃ kurūdvaha //
MBh, 13, 69, 30.2 vāsudeva imaṃ ślokaṃ jagāda kurunandana //
MBh, 13, 70, 10.1 pitryeṇāśruprapātena nāciketaḥ kurūdvaha /
MBh, 13, 75, 28.2 dvijāgryebhyaḥ samprayaccha pratīto gāḥ puṇyā vai prāpya rājyaṃ kurūṇām //
MBh, 13, 83, 3.2 pūrvaṃ ca kathitā dharmāstvayā me kurunandana //
MBh, 13, 86, 4.1 etad icchāmyahaṃ śrotuṃ tvattaḥ kurukulodvaha /
MBh, 13, 89, 9.2 naraḥ kurukulaśreṣṭha śraddhādamapuraḥsaraḥ //
MBh, 13, 90, 1.3 dvijebhyaḥ kuruśārdūla tanme vyākhyātum arhasi //
MBh, 13, 92, 20.3 ete kurukulaśreṣṭha mahāyogeśvarāḥ smṛtāḥ //
MBh, 13, 94, 7.1 athābhavad anāvṛṣṭir mahatī kurunandana /
MBh, 13, 98, 2.3 jamadagniḥ śamaṃ naiva jagāma kurunandana //
MBh, 13, 99, 1.2 ārāmāṇāṃ taḍāgānāṃ yat phalaṃ kurunandana /
MBh, 13, 103, 27.2 rājā yudhiṣṭhiro nāma bhaviṣyati kurūdvahaḥ /
MBh, 13, 105, 25.2 yatrottarāḥ kuravo bhānti ramyā devaiḥ sārdhaṃ modamānā narendra /
MBh, 13, 109, 11.2 brahmakṣatre trirātraṃ tu vihitaṃ kurunandana /
MBh, 13, 116, 7.2 māṃsasya bhakṣaṇe rājan yo 'dharmaḥ kurupuṃgava /
MBh, 13, 116, 9.1 ṛṣīṇām atra saṃvādo bahuśaḥ kurupuṃgava /
MBh, 13, 116, 75.2 buddhimān vai kuruśreṣṭha prāpnuyācca mahad yaśaḥ //
MBh, 13, 117, 41.1 etat phalam ahiṃsāyā bhūyaśca kurupuṃgava /
MBh, 13, 144, 2.3 yathātattvena vadato guṇānme kurusattama //
MBh, 13, 153, 22.2 tān paśya kuruśārdūla samunmīlaya locane //
MBh, 13, 154, 1.2 evam uktvā kurūn sarvān bhīṣmaḥ śāṃtanavas tadā /
MBh, 13, 154, 11.1 striyaḥ kauravanāthasya bhīṣmaṃ kurukulodbhavam /
MBh, 13, 154, 15.1 saṃskṛtya ca kuruśreṣṭhaṃ gāṅgeyaṃ kurusattamāḥ /
MBh, 13, 154, 15.1 saṃskṛtya ca kuruśreṣṭhaṃ gāṅgeyaṃ kurusattamāḥ /
MBh, 13, 154, 15.2 jagmur bhāgīrathītīram ṛṣijuṣṭaṃ kurūdvahāḥ //
MBh, 13, 154, 20.2 satkartā kuruvṛddhānāṃ pitṛbhakto dṛḍhavrataḥ //
MBh, 13, 154, 30.1 bhīṣmaṃ hi kuruśārdūlam udyateṣuṃ mahāraṇe /
MBh, 13, 154, 32.1 tasmānmā tvaṃ saricchreṣṭhe śocasva kurunandanam /
MBh, 14, 1, 7.1 uttiṣṭha kuruśārdūla kuru kāryam anantaram /
MBh, 14, 14, 15.1 bhīṣmakarṇapurogāṇāṃ kurūṇāṃ kurunandana /
MBh, 14, 14, 15.1 bhīṣmakarṇapurogāṇāṃ kurūṇāṃ kurunandana /
MBh, 14, 15, 16.2 bhuṅkte dharmasuto rājā tvayā guptaḥ kurūdvaha //
MBh, 14, 15, 31.1 tanmayā saha gatvādya rājānaṃ kuruvardhanam /
MBh, 14, 15, 31.2 āpṛccha kuruśārdūla gamanaṃ dvārakāṃ prati //
MBh, 14, 15, 32.2 priyaśca mānyaśca hi me yudhiṣṭhiraḥ sadā kurūṇām adhipo mahāmatiḥ //
MBh, 14, 35, 6.1 ityuktaḥ sa kuruśreṣṭha guruṇā guruvatsalaḥ /
MBh, 14, 35, 11.2 guruḥ kurukulaśreṣṭha samyak sarvān ariṃdama //
MBh, 14, 50, 43.1 kṛtakṛtyaśca sa tadā śiṣyaḥ kurukulodvaha /
MBh, 14, 50, 46.1 mayi ced asti te prītir nityaṃ kurukulodvaha /
MBh, 14, 50, 47.1 tatastvaṃ samyag ācīrṇe dharme 'smin kurunandana /
MBh, 14, 51, 7.2 bhavantaṃ plavam āsādya tīrṇāḥ sma kurusāgaram //
MBh, 14, 51, 15.2 kṛṣṇadvaipāyanāccaiva tathā kurupitāmahāt //
MBh, 14, 51, 31.1 tato niśi mahārāja dhṛtarāṣṭraḥ kurūdvahān /
MBh, 14, 51, 36.1 tau samāsādya rājānaṃ vārṣṇeyakurupuṃgavau /
MBh, 14, 51, 38.1 vivakṣū hi yuvāṃ manye vīrau yadukurūdvahau /
MBh, 14, 51, 55.1 nivartayitvā kururāṣṭravardhanāṃs tataḥ sa sarvān viduraṃ ca vīryavān /
MBh, 14, 52, 10.1 kaccicchaure tvayā gatvā kurupāṇḍavasadma tat /
MBh, 14, 52, 20.1 yasmācchaktena te kṛṣṇa na trātāḥ kurupāṇḍavāḥ /
MBh, 14, 52, 22.2 upacīrṇāḥ kuruśreṣṭhā yastvetān samupekṣathāḥ //
MBh, 14, 53, 20.1 bhayaṃ ca mahad uddiśya trāsitāḥ kuravo mayā /
MBh, 14, 59, 5.2 śaśaṃsa kuruvīrāṇāṃ saṃgrāme nidhanaṃ yathā //
MBh, 14, 59, 10.2 kurūṇāṃ pāṇḍavānāṃ ca sumahad romaharṣaṇam //
MBh, 14, 60, 26.1 asyāstu vacanaṃ śrutvā sarvāstāḥ kuruyoṣitaḥ /
MBh, 14, 61, 14.1 yaccāpi vṛṣṇivīreṇa kṛṣṇena kurunandana /
MBh, 14, 61, 15.2 na sa śocyastvayā tāta na cānyaiḥ kurubhistathā //
MBh, 14, 62, 4.2 kurūṇāṃ hitakāmena proktaṃ kṛṣṇena dhīmatā //
MBh, 14, 62, 8.1 iyaṃ hi vasudhā sarvā kṣīṇaratnā kurūdvahāḥ /
MBh, 14, 62, 10.1 ityuktavākye nṛpatau tadā kurukulodvaha /
MBh, 14, 64, 20.2 kṛcchrād draviṇabhārārtā harṣayantī kurūdvahān //
MBh, 14, 66, 2.2 parikṣīṇeṣu kuruṣu parikṣīṇaṃ gatāyuṣam //
MBh, 14, 69, 7.3 kuruvaṃśastavākhyābhir āśīrbhir bharatarṣabha //
MBh, 14, 69, 19.2 adarśayann iva tadā kurūn vai dakṣiṇottarān //
MBh, 14, 70, 11.1 tasya sarve yathānyāyaṃ pūjāṃ cakruḥ kurūdvahāḥ /
MBh, 14, 70, 23.1 tvaṃ cādya kuruvīrāṇāṃ dharmeṇābhivirājase /
MBh, 14, 71, 21.1 tat tu sarvaṃ yathānyāyam uktaṃ kurukulodvahaḥ /
MBh, 14, 73, 20.1 taṃ pannagam iva kruddhaṃ kuruvīraḥ smayann iva /
MBh, 14, 74, 4.1 tam ālakṣya mahābāhuḥ kurūṇām ṛṣabhastadā /
MBh, 14, 77, 12.1 evam uktvā tu tān vīrān yuyudhe kurupuṃgavaḥ /
MBh, 14, 77, 32.2 kartum arhasi dharmajña dayāṃ mayi kurūdvaha /
MBh, 14, 77, 32.3 vismṛtya kururājānaṃ taṃ ca mandaṃ jayadratham //
MBh, 14, 78, 12.1 yudhyasvainaṃ kuruśreṣṭhaṃ dhanaṃjayam ariṃdama /
MBh, 14, 78, 35.1 sa tenātibhṛśaṃ viddhaḥ putreṇa kurunandanaḥ /
MBh, 14, 79, 9.1 uttiṣṭha kurumukhyasya priyakāma mama priya /
MBh, 14, 79, 11.1 tvayi prāṇāḥ samāyattāḥ kurūṇāṃ kurunandana /
MBh, 14, 79, 11.1 tvayi prāṇāḥ samāyattāḥ kurūṇāṃ kurunandana /
MBh, 14, 80, 7.1 aho dhik kuruvīrasya hyuraḥsthaṃ kāñcanaṃ bhuvi /
MBh, 14, 80, 9.1 brāhmaṇāḥ kurumukhyasya prayuktā hayasāriṇaḥ /
MBh, 14, 86, 18.1 te priyārthaṃ kurupater āyayur nṛpasattamāḥ /
MBh, 14, 87, 2.2 devendrasyeva vihitaṃ bhīmena kurunandana //
MBh, 14, 89, 11.1 tatra bhīmādayaste tu kuravo yādavāstathā /
MBh, 14, 89, 20.2 yat tvaṃ kurukulaśreṣṭha duṣkaraṃ kṛtavān iha //
MBh, 14, 89, 25.2 mātṛbhyāṃ sahito dhīmān kurūn abhyājagāma ha //
MBh, 14, 89, 26.1 sa sametya kurūn sarvān sarvaistair abhinanditaḥ /
MBh, 14, 90, 2.3 subhadrāṃ ca yathānyāyaṃ yāścānyāḥ kuruyoṣitaḥ //
MBh, 14, 90, 16.2 yad aśvamedhāvabhṛthaṃ prāpsyase kurunandana //
MBh, 14, 90, 27.1 devadārumayau dvau tu yūpau kurupateḥ kratau /
MBh, 14, 91, 20.2 yat kṛtaṃ kurusiṃhena maruttasyānukurvatā //
MBh, 14, 95, 25.1 uttarebhyaḥ kurubhyaśca yat kiṃcid vasu vidyate /
MBh, 15, 2, 2.1 brahmadeyāgrahārāṃśca pradadau sa kurūdvahaḥ /
MBh, 15, 2, 9.1 yāvaddhi kurumukhyasya jīvatputrasya vai sukham /
MBh, 15, 3, 1.2 sa rājā sumahātejā vṛddhaḥ kurukulodvahaḥ /
MBh, 15, 3, 4.1 priyāṇyeva tu kauravyo nāpriyāṇi kurūdvaha /
MBh, 15, 5, 1.2 viditaṃ bhavatām etad yathā vṛttaḥ kurukṣayaḥ /
MBh, 15, 5, 17.1 na teṣu pratikartavyaṃ paśyāmi kurunandana /
MBh, 15, 6, 16.2 tāpasye me manastāta vartate kurunandana /
MBh, 15, 6, 21.1 ityuktvā sa tu dharmātmā vṛddho rājā kurūdvahaḥ /
MBh, 15, 6, 22.1 taṃ tu dṛṣṭvā tathāsīnaṃ niśceṣṭaṃ kurupārthivam /
MBh, 15, 7, 3.2 yenāhaṃ kuruśārdūla na śaknomi viceṣṭitum //
MBh, 15, 7, 5.2 labdhvā saṃjīvito 'smīti manye kurukulodvaha //
MBh, 15, 8, 1.2 yudhiṣṭhira mahābāho yad āha kurunandanaḥ /
MBh, 15, 9, 6.2 pāṇḍavāśca kuruśreṣṭham upātiṣṭhanta taṃ nṛpam //
MBh, 15, 9, 8.1 apramādastvayā kāryaḥ sarvathā kurunandana /
MBh, 15, 10, 11.1 karmadṛṣṭyātha bhṛtyāṃstvaṃ varayethāḥ kurūdvaha /
MBh, 15, 11, 6.1 vṛddhikṣayau ca vijñeyau sthānaṃ ca kurunandana /
MBh, 15, 13, 14.1 bhavantaḥ kuravaścaiva bahukālaṃ sahoṣitāḥ /
MBh, 15, 15, 6.1 śrutvā tu kururājasya vākyāni karuṇāni te /
MBh, 15, 15, 9.1 te vinīya tam āyāsaṃ kururājaviyogajam /
MBh, 15, 15, 23.2 kurusaṃvaraṇādīnāṃ bharatasya ca dhīmataḥ //
MBh, 15, 15, 26.2 bhavantam anuneṣyāmi tatrāpi kurunandana //
MBh, 15, 16, 1.3 na karṇasaubalābhyāṃ ca kuravo yat kṣayaṃ gatāḥ //
MBh, 15, 16, 9.1 yad vinaṣṭāḥ kuruśreṣṭhā rājānaśca sahasraśaḥ /
MBh, 15, 16, 14.2 prajāḥ kurukulaśreṣṭha pāṇḍavāñśīlabhūṣaṇān //
MBh, 15, 17, 4.1 sa tvā kurukulaśreṣṭha kiṃcid artham abhīpsati /
MBh, 15, 19, 12.1 ānayitvā kuruśreṣṭho brāhmaṇebhyaḥ prayacchatu /
MBh, 15, 20, 15.2 tato nirvartayāmāsa dānayajñaṃ kurūdvahaḥ //
MBh, 15, 22, 15.1 bhīmasenārjunau caiva nakulaśca kurūdvaha /
MBh, 15, 23, 12.1 viṣaṇṇāḥ kuravaścaiva tadā me śvaśurādayaḥ /
MBh, 15, 24, 11.1 tasyāstu taṃ sthiraṃ jñātvā vyavasāyaṃ kurustriyaḥ /
MBh, 15, 24, 11.2 nivṛttāṃśca kuruśreṣṭhān dṛṣṭvā prarurudustadā //
MBh, 15, 24, 19.2 cakratuḥ kuruvīrasya gāndhāryāścāvidūrataḥ //
MBh, 15, 25, 11.2 tatrainaṃ vidhivad rājan pratyagṛhṇāt kurūdvaham //
MBh, 15, 27, 2.1 aho bhagavatā śraddhā kururājasya vardhitā /
MBh, 15, 29, 5.1 anusmaranto jananīṃ tataste kurunandanāḥ /
MBh, 15, 30, 5.2 anvayuḥ kururājānaṃ dhṛtarāṣṭradidṛkṣayā //
MBh, 15, 30, 8.2 rathānīkena mahatā niryayau kurunandanaḥ //
MBh, 15, 30, 14.2 vāsān kṛtvā krameṇātha jagmuste kurupuṃgavāḥ //
MBh, 15, 31, 2.2 striyaśca kurumukhyānāṃ padbhir evānvayustadā //
MBh, 15, 32, 2.2 draṣṭuṃ kurupateḥ putrān pāṇḍavān pṛthuvakṣasaḥ //
MBh, 15, 32, 4.2 saṃjayo draupadīṃ caiva sarvāścānyāḥ kurustriyaḥ //
MBh, 15, 32, 17.1 evaṃ sa rājā kuruvṛddhavaryaḥ samāgatastair naradevaputraiḥ /
MBh, 15, 36, 6.2 te 'nujñātāstadā rājan kururājena pāṇḍavāḥ /
MBh, 15, 36, 10.2 dhṛtarāṣṭrābhyanujñātaḥ kururājo yudhiṣṭhiraḥ //
MBh, 15, 36, 12.2 pāṇḍuputraiḥ parivṛto niṣasāda kurūdvahaḥ //
MBh, 15, 37, 10.1 yasyāstu śvaśuro dhīmān bāhlīkaḥ sa kurūdvahaḥ /
MBh, 15, 40, 6.2 prādurāsīd yathā pūrvaṃ kurupāṇḍavasenayoḥ //
MBh, 15, 41, 7.2 putraiśca puruṣavyāghrāḥ kuravo 'nye ca mānavāḥ //
MBh, 15, 41, 15.2 rākṣasānāṃ piśācānāṃ keciccāpyuttarān kurūn //
MBh, 15, 41, 17.2 dharmaśīlo mahātejāḥ kurūṇāṃ hitakṛt sadā /
MBh, 15, 43, 1.3 ṛṣiprasādāt putrāṇāṃ svarūpāṇāṃ kurūdvaha //
MBh, 15, 43, 12.3 yajñe kurukulaśreṣṭha tasya lokāvubhau jitau //
MBh, 15, 44, 25.2 tvayyadhīnaṃ kurukulaṃ piṇḍaśca śvaśurasya me //
MBh, 15, 44, 43.1 te mātrā samanujñātā rājñā ca kurupuṃgavāḥ /
MBh, 15, 44, 43.2 abhivādya kuruśreṣṭham āmantrayitum ārabhan //
MBh, 15, 45, 2.1 tam abhyarcya mahābāhuḥ kururājo yudhiṣṭhiraḥ /
MBh, 15, 45, 7.1 api dṛṣṭastvayā tatra kuśalī sa kurūdvahaḥ /
MBh, 15, 45, 10.1 vanavāsanivṛtteṣu bhavatsu kurunandana /
MBh, 15, 45, 34.1 evaṃ sa nidhanaṃ prāptaḥ kururājo mahāmanāḥ /
MBh, 15, 47, 12.1 tato 'vagāhya salilaṃ sarve te kurupuṃgavāḥ /
MBh, 16, 1, 7.1 kasyacit tvatha kālasya kururājo yudhiṣṭhiraḥ /
MBh, 16, 5, 2.2 gatvā kurūñśīghram imaṃ mahāntaṃ pārthāya śaṃsasva vadhaṃ yadūnām //
MBh, 16, 5, 3.2 ityevam uktaḥ sa yayau rathena kurūṃstadā dāruko naṣṭacetāḥ //
MBh, 16, 5, 8.1 dṛṣṭaṃ mayedaṃ nidhanaṃ yadūnāṃ rājñāṃ ca pūrvaṃ kurupuṃgavānām /
MBh, 16, 5, 18.1 sa cintayāno 'ndhakavṛṣṇināśaṃ kurukṣayaṃ caiva mahānubhāvaḥ /
MBh, 16, 6, 1.2 dāruko 'pi kurūn gatvā dṛṣṭvā pārthānmahārathān /
MBh, 16, 7, 1.3 putraśokābhisaṃtaptaṃ dadarśa kurupuṃgavaḥ //
MBh, 16, 7, 7.1 nityaṃ tvaṃ kuruśārdūla kṛṣṇaśca mama putrakaḥ /
MBh, 16, 9, 25.3 vinaṣṭāḥ kuruśārdūla na tāñśocitum arhasi //
MBh, 16, 9, 31.1 kṛtakṛtyāṃś ca vo manye saṃsiddhān kurupuṃgava /
MBh, 17, 1, 8.1 eṣa putrasya te putraḥ kururājo bhaviṣyati /
MBh, 17, 1, 36.1 aham agniḥ kuruśreṣṭhā mayā dagdhaṃ ca khāṇḍavam /
MBh, 17, 3, 24.1 sa taṃ rathaṃ samāsthāya rājā kurukulodvahaḥ /
MBh, 17, 3, 26.2 kīrtiṃ pracchādya teṣāṃ vai kururājo 'dhitiṣṭhati //
MBh, 17, 3, 32.2 naiva te bhrātaraḥ sthānaṃ samprāptāḥ kurunandana //
MBh, 18, 4, 1.3 pūjyamāno yayau tatra yatra te kurupuṃgavāḥ //
MBh, 18, 4, 4.2 dvādaśādityasahitaṃ dadarśa kurunandanaḥ //
MBh, 18, 4, 6.2 nakulaṃ sahadevaṃ ca dadarśa kurunandanaḥ //
MBh, 18, 5, 25.2 kurūṇāṃ caritaṃ kṛtsnaṃ pāṇḍavānāṃ ca bhārata //
Manusmṛti
ManuS, 8, 92.2 tena ced avivādas te mā gaṅgāṃ mā kurūn gamaḥ //
Rāmāyaṇa
Rām, Ay, 85, 16.1 vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapattravat /
Rām, Ay, 85, 28.1 uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat /
Rām, Ay, 88, 26.1 vasvaukasārāṃ nalinīm atyetīvottarān kurūn /
Rām, Ki, 42, 10.2 prasthālān bharatāṃś caiva kurūṃś ca saha madrakaiḥ //
Rām, Ki, 42, 38.2 uttarāḥ kuravas tatra kṛtapuṇyapratiśriyāḥ //
Rām, Ki, 42, 57.1 na kathaṃcana gantavyaṃ kurūṇām uttareṇa vaḥ /
Saundarānanda
SaundĀ, 3, 42.1 iti muditamanāmayaṃ nirāpat kururaghupūrupuropamaṃ puraṃ tat /
SaundĀ, 8, 45.1 kuruhaihayavṛṣṇivaṃśajā bahumāyākavaco 'tha śambaraḥ /
SaundĀ, 9, 20.1 balaṃ kurūṇāṃ kva ca tattadābhavad yudhi jvalitvā tarasaujasā ca ye /
Agnipurāṇa
AgniPur, 13, 3.2 tataḥ purustasya vaṃśe bharato 'tha nṛpaḥ kuruḥ //
AgniPur, 13, 11.2 kurupāṇḍavayor vairaṃ daivayogād babhūva ha //
AgniPur, 13, 24.1 draupadīṃ hartukāmaṃ taṃ arjunaścājayat kurūn /
AgniPur, 14, 6.2 devāsurasaṃyuddhaṃ kurupāṇḍavasenayoḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 49.2 kuravo darbhakusumāḥ sugandhās te ca kurvate //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 240.2 naimiṣaṃ jagmatus tasmād gaṅgādvāraṃ tataḥ kurūn //
BKŚS, 22, 241.1 kurubhyaḥ puṣkaraṃ tatra gamayitvā ghanāgamam /
Harivaṃśa
HV, 1, 5.1 tatra janma kurūṇāṃ vai tvayoktaṃ lomaharṣaṇe /
HV, 5, 7.1 aham ījyaś ca yaṣṭā ca yajñaś ceti kurūdvaha /
HV, 6, 31.1 dogdhā rajatanābhas tu teṣām āsīt kurūdvaha /
HV, 8, 15.2 kurūn athottarān gatvā tṛṇāny eva cacāra sā //
HV, 8, 29.1 tāṃ śaptukāmo bhagavān nāśāya kurunandana /
HV, 9, 19.2 pratiṣṭhā dharmarājasya sudyumnasya kurūdvaha //
HV, 9, 35.2 sarvaśaḥ sarvagahanaṃ praviṣṭāḥ kurunandana //
HV, 10, 27.2 kṣatriyāṇāṃ kuruśreṣṭha pāradānāṃ ca dharmavit //
HV, 13, 75.1 tan nibodha kuruśreṣṭha yan mayāsīn niśāmitam /
HV, 15, 39.2 strīratnaṃ mama bhāryārthe prayaccha kurupuṃgava //
HV, 15, 54.2 tasmin kāle kuruśreṣṭha karma cārabdham uttamam //
HV, 21, 7.1 uttarān sa kurūn prāpya manorathaphaladrumān /
HV, 22, 8.1 kuroḥ pautrasya rājye tu rājñaḥ pārikṣitasya ha /
HV, 23, 107.1 ṛkṣāt saṃvaraṇo jajñe kuruḥ saṃvaraṇāt tathā /
HV, 23, 109.1 kuroś ca putrāś catvāraḥ sudhanvā sudhanus tathā /
HV, 24, 11.1 akrūreṇaugrasenyāṃ tu sugātryāṃ kurunandana /
HV, 25, 3.2 citrā subhadreti punar vikhyātā kurunandana //
HV, 26, 26.2 mātā jajñe 'tha vaidarbhyāṃ bhadravatyāṃ kurūdvaha //
HV, 28, 42.1 akrūreṇaugrasenyāṃ tu sugātryāṃ kurunandana /
HV, 29, 34.2 akrūraḥ pradadau dhīmān prītyarthaṃ kurunandana //
Kirātārjunīya
Kir, 1, 1.1 śriyaḥ kurūṇām adhipasya pālanīṃ prajāsu vṛttiṃ yam ayuṅkta veditum /
Kir, 1, 17.2 vitanvati kṣemam adevamātṛkāś cirāya tasmin kuravaś cakāsati //
Kir, 1, 35.1 vijitya yaḥ prājyam ayacchad uttarān kurūn akupyaṃ vasu vāsavopamaḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.13 asaṃjñāyām iti kim uttarāḥ kuravaḥ /
Kūrmapurāṇa
KūPur, 1, 35, 7.2 uttarān sa kurūn gatvā modate kālamakṣayam //
KūPur, 1, 35, 14.2 teṣāṃ sānnidhyamatraiva tīrthānāṃ kurunandana //
KūPur, 1, 38, 27.2 ramyo hiraṇvāṃśca kururbhadrāśvaḥ ketumālakaḥ //
KūPur, 1, 38, 32.1 yaduttaraṃ śṛṅgavato varṣaṃ tat kurave dadau /
KūPur, 1, 43, 12.2 uttarāḥ kuravaścaiva yathaite bharatāstathā //
KūPur, 1, 44, 33.1 bhadrā tathottaragirīnuttarāṃśca tathā kurūn /
KūPur, 1, 44, 35.1 bhāratāḥ ketumālāśca bhadrāśvāḥ kuravastathā /
KūPur, 1, 45, 5.2 jīvanti kuruvarṣe tu śyāmāṅgāḥ kṣīrabhojanāḥ //
KūPur, 1, 45, 39.1 tāsvime kurupāñcālā madhyadeśādayo janāḥ /
KūPur, 2, 34, 5.1 anyacca tīrthapravaraṃ kurūṇāṃ devavanditam /
Liṅgapurāṇa
LiPur, 1, 47, 5.2 kurustu saptamasteṣāṃ bhadrāśvastvaṣṭamaḥ smṛtaḥ //
LiPur, 1, 47, 9.2 yaduttaraṃ śṛṅgavarṣaṃ pitā tatkurave dadau //
LiPur, 1, 49, 10.1 hiraṇmayātparaṃ cāpi śṛṅgī caiva kuruḥ smṛtaḥ /
LiPur, 1, 52, 19.1 kuruvarṣe tu kuravaḥ svargalokāt paricyutāḥ /
LiPur, 1, 52, 19.1 kuruvarṣe tu kuravaḥ svargalokāt paricyutāḥ /
LiPur, 1, 52, 22.1 sahaiva maraṇaṃ teṣāṃ kurūṇāṃ svargavāsinām /
LiPur, 1, 52, 24.1 jaṃbūdvīpe tu tatrāpi kuruvarṣaṃ suśobhanam /
LiPur, 1, 89, 94.2 prayānti ca mahābhāgā bhāryābhiḥ kuravo yathā //
Matsyapurāṇa
MPur, 12, 18.1 haritāśvasya dikpūrvā viśrutā kurubhiḥ saha /
MPur, 34, 31.2 idaṃ varṣasahasrāttu rājyaṃ kurukulāgatam //
MPur, 35, 8.2 vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ //
MPur, 49, 44.1 ajamīḍhasya patnyastu tisraḥ kurukulodvahāḥ /
MPur, 50, 20.1 ṛkṣātsaṃvaraṇo jajñe kuruḥ saṃvaraṇataḥ /
MPur, 50, 23.1 kurostu dayitāḥ putrāḥ sudhanvā jahnureva ca /
MPur, 69, 11.1 kurubhirdevagandharvairabhitaḥ kaiṭabhārdanaḥ /
MPur, 83, 34.2 uttaraiḥ kurubhiryasmātsāvitreṇa vanena ca //
MPur, 105, 20.3 uttarānsa kurūnprāpya modate kālamakṣayam //
MPur, 106, 9.2 uttarānsa kurūngatvā modate kālamakṣayam /
MPur, 106, 23.2 teṣāṃ sāṃnidhyamatraiva tatastu kurunandana //
MPur, 113, 44.2 uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ //
MPur, 113, 69.2 kuravastatra tadvaryaṃ puṇyaṃ siddhaniṣevitam //
MPur, 114, 34.2 tāsvime kurupāñcālāḥ śālvāścaiva sajāṅgalāḥ //
MPur, 121, 70.1 hradāḥ kuruṣu vikhyātāḥ padmamīnakulākulāḥ /
Suśrutasaṃhitā
Su, Cik., 29, 17.1 kṣīrodaṃ śakrasadanamuttarāṃś ca kurūn api /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 1.7 yathendro devarāja uttarāḥ kuravaḥ svarge 'psarasa ityādi /
SKBh zu SāṃKār, 6.2, 1.7 yathendro devarāja uttarāḥ kuravaḥ svarge 'psarasa iti parokṣam āptavacanāt siddham /
Viṣṇupurāṇa
ViPur, 1, 13, 5.1 kuruḥ puruḥ śatadyumnas tapasvī satyavāñchuciḥ /
ViPur, 1, 13, 6.1 kuror ajanayat putrān ṣaḍ āgneyī mahāprabhān /
ViPur, 2, 1, 16.2 ramyo hiraṇvān ṣaṣṭhas tu kurubhadrāśva eva ca /
ViPur, 2, 1, 21.1 yad uttaraṃ śṛṅgavato varṣaṃ tat kurave dadau /
ViPur, 2, 2, 14.2 uttarāḥ kuravaś caiva yathā vai bhārataṃ tathā //
ViPur, 2, 2, 36.1 bhadrā tathottaragirīn uttarāṃśca tathā kurūn /
ViPur, 2, 2, 38.1 bhāratāḥ ketumālāś ca bhadrāśvāḥ kuravastathā /
ViPur, 2, 2, 49.1 matsyarūpaśca govindaḥ kuruṣvāste janārdanaḥ /
ViPur, 2, 3, 15.1 tāsvime kurupāñcālā madhyadeśādayo janāḥ /
ViPur, 4, 19, 76.1 saṃvaraṇāt kuruḥ //
ViPur, 4, 19, 78.1 sudhanurjahnuparīkṣitpramukhāḥ kuroḥ putrāḥ babhūvuḥ //
ViPur, 4, 20, 52.1 abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe //
ViPur, 5, 35, 13.2 ājñāṃ kurukulotthānāṃ yādavaḥ kaḥ pradāsyati //
ViPur, 5, 35, 19.2 ityuktvā kuravaḥ sarve na muñcāmo hareḥ sutam /
ViPur, 5, 35, 30.1 athavā kauravādhānīṃ samastaiḥ kurubhiḥ saha /
ViPur, 5, 38, 80.2 tāḥ śaśāpa muniḥ kopamavāpya kurunandana //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 6.1 katham ālakṣitaḥ pauraiḥ samprāptaḥ kurujāṅgalān /
BhāgPur, 1, 8, 3.1 tatrāsīnaṃ kurupatiṃ dhṛtarāṣṭraṃ sahānujam /
BhāgPur, 1, 8, 14.2 svamāyayāvṛṇodgarbhaṃ vairāṭyāḥ kurutantave //
BhāgPur, 1, 10, 2.2 vaṃśaṃ kurorvaṃśadavāgninirhṛtaṃ saṃrohayitvā bhavabhāvano hariḥ /
BhāgPur, 1, 10, 16.1 prāsādaśikharārūḍhāḥ kurunāryo didṛkṣayā /
BhāgPur, 1, 11, 9.1 yarhyambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛddidṛkṣayā /
BhāgPur, 1, 14, 2.2 dadarśa ghorarūpāṇi nimittāni kurūdvahaḥ //
BhāgPur, 1, 15, 14.1 yadbāndhavaḥ kurubalābdhim anantapāram eko rathena tatare 'ham atīryasattvam /
BhāgPur, 1, 15, 18.1 narmāṇyudārarucirasmitaśobhitāni he pārtha he 'rjuna sakhe kurunandaneti /
BhāgPur, 1, 16, 12.1 bhadrāśvaṃ ketumālaṃ ca bhārataṃ cottarān kurūn /
BhāgPur, 2, 1, 34.1 īśasya keśān vidurambuvāhān vāsastu sandhyāṃ kuruvarya bhūmnaḥ /
BhāgPur, 2, 7, 35.1 ye vā mṛdhe samitiśālina āttacāpāḥ kāmbojamatsyakurusṛñjayakaikayādyāḥ /
BhāgPur, 3, 1, 7.1 yadā sabhāyāṃ kurudevadevyāḥ keśābhimarśaṃ sutakarma garhyam /
BhāgPur, 3, 1, 24.1 tatas tv ativrajya surāṣṭram ṛddhaṃ sauvīramatsyān kurujāṅgalāṃś ca /
BhāgPur, 3, 1, 27.1 kaccit kurūṇāṃ paramaḥ suhṛn no bhāmaḥ sa āste sukham aṅga śauriḥ /
BhāgPur, 3, 1, 43.2 vadhāt prapannārtijihīrṣayeśo 'py upaikṣatāghaṃ bhagavān kurūṇām //
BhāgPur, 3, 5, 1.2 dvāri dyunadyā ṛṣabhaḥ kurūṇāṃ maitreyam āsīnam agādhabodham /
BhāgPur, 3, 6, 30.1 mukhato 'vartata brahma puruṣasya kurūdvaha /
BhāgPur, 3, 7, 42.2 sa ittham āpṛṣṭapurāṇakalpaḥ kurupradhānena munipradhānaḥ /
BhāgPur, 3, 29, 6.3 ābabhāṣe kuruśreṣṭha prītas tāṃ karuṇārditaḥ //
BhāgPur, 4, 1, 58.2 bhāravyayāya ca bhuvaḥ kṛṣṇau yadukurūdvahau //
BhāgPur, 4, 8, 6.1 athātaḥ kīrtaye vaṃśaṃ puṇyakīrteḥ kurūdvaha /
BhāgPur, 4, 12, 52.1 idaṃ mayā te 'bhihitaṃ kurūdvaha dhruvasya vikhyātaviśuddhakarmaṇaḥ /
BhāgPur, 4, 17, 12.3 dīrghaṃ dadhyau kuruśreṣṭha nimittaṃ so 'nvapadyata //
BhāgPur, 4, 18, 27.2 dohavatsādibhedena kṣīrabhedaṃ kurūdvaha //
BhāgPur, 4, 24, 9.2 kriyākāṇḍeṣu niṣṇāto yogeṣu ca kurūdvaha //
BhāgPur, 8, 7, 2.1 ārebhire surā yattā amṛtārthe kurūdvaha /
BhāgPur, 10, 1, 6.1 drauṇyastravipluṣṭamidaṃ madaṅgaṃ santānabījaṃ kurupāṇḍavānām /
BhāgPur, 10, 2, 3.1 te pīḍitā niviviśuḥ kurupañcālakekayān /
BhāgPur, 10, 5, 19.2 nandaḥ kaṃsasya vārṣikyaṃ karaṃ dātuṃ kurūdvaha //
BhāgPur, 11, 2, 1.2 govindabhujaguptāyāṃ dvāravatyāṃ kurūdvaha /
BhāgPur, 11, 6, 39.2 evaṃ bhagavatādiṣṭā yādavāḥ kurunandana /
Bhāratamañjarī
BhāMañj, 1, 10.1 tebhyaḥ sahasravaṃśebhyaḥ kuruvaṃśādayo nṛpāḥ /
BhāMañj, 1, 20.2 tatrābhavanmahadyuddhaṃ kurupāṇḍavabhūbhṛtām /
BhāMañj, 1, 226.2 vaṃśaṃ kurūṇāṃ vipulaṃ pṛṣṭaśca munirabravīt //
BhāMañj, 1, 382.1 ājamīḍhaḥ saṃvaraṇaḥ kuruḥ saṃvaraṇātmajaḥ /
BhāMañj, 1, 496.1 antarhite bhagavati vyāse te kurunandanāḥ /
BhāMañj, 1, 573.2 cakre lasatkucaphalaḥ kurunandanasya viśrāmakelimakhilāṃ smarakalpavṛkṣaḥ //
BhāMañj, 1, 589.1 kurubhyaḥ pāṇḍuvṛttāntaṃ tatsutānāṃ ca saṃbhavam /
BhāMañj, 1, 611.1 sa kṛpaḥ pāṇḍuputrāṇāṃ kurūṇāṃ cābhavadguruḥ /
BhāMañj, 1, 662.2 kuravo 'pi susaṃrabdhāḥ śastraśikṣāmadarśayan //
BhāMañj, 1, 672.1 arjunaḥ pāṇḍudāyādaḥ kuruvaṃśavibhūṣaṇam /
BhāMañj, 1, 916.1 kuruvaṃśaśaśāṅkasya tava tāpatya vikramaḥ /
BhāMañj, 1, 948.1 yajvanastasya tanayastapatyāmabhavatkuruḥ /
BhāMañj, 1, 1152.1 tacchrutvā dhīmatastasya tuṣṭaḥ kurumahīpatiḥ /
BhāMañj, 1, 1184.2 kuravaḥ karṇa darpāndhāḥ sarvajño 'tra tvameva ca //
BhāMañj, 5, 16.1 ajātaśatrorgeheṣu nandantaḥ kurunandanāḥ /
BhāMañj, 5, 42.2 iti pāñcālarājena visṛṣṭaḥ sa kurūnyayau //
BhāMañj, 5, 87.1 kurupakṣāśritenāpi kāryaṃ saṃpādyatāṃ tvayā /
BhāMañj, 5, 88.1 tathetyatha pratiśrutya śalyaḥ prāyātkurūnprati /
BhāMañj, 5, 92.2 kururājasabhāṃ dhīro viveśa sa purohitaḥ //
BhāMañj, 5, 116.2 apyasmākaṃ sabhāryāṇāṃ smaranti kurupuṃgavāḥ //
BhāMañj, 5, 122.1 kṣamāvaravadhūhārāḥ kuravo gatakilbiṣāḥ /
BhāMañj, 5, 125.2 tadaiva kuravaḥ sarve na syurbhīmārjunakrudhā //
BhāMañj, 5, 133.2 kurūnprati yayau tūrṇamanujñāṃ prāpya saṃjayaḥ //
BhāMañj, 5, 186.2 yogīndradṛśye 'mṛtamāpnuvanti tasmānna mṛtyuḥ kurupuṃgavāsti //
BhāMañj, 5, 207.2 vidrutāḥ kuruvāhinyo yāsyantyeva sahasradhā //
BhāMañj, 5, 208.2 bhaviṣyanti kurustrīṇāṃ vyaktaṃ vaidhavyasākṣiṇaḥ //
BhāMañj, 5, 210.1 drakṣyanti me rathe dṛptaṃ kuravaḥ kapikuñjaram /
BhāMañj, 5, 250.1 evaṃ kurūṇāṃ bhedena vināśo 'yamupasthitaḥ /
BhāMañj, 5, 310.2 nagaraṃ kururājasya ratnākara ivāviśat //
BhāMañj, 5, 317.1 atha kurukulavṛddhāṃstūrṇamāmantrya kṛṣṇo viduraśibiramāpadbhaktimātraikatoṣaḥ /
BhāMañj, 5, 322.2 kuruvṛddhāḥ samuttasthurbhūpāścānye sahasraśaḥ //
BhāMañj, 5, 346.1 bharatasya kuroḥ pūrvaṃ jāto 'si nṛpa satkule /
BhāMañj, 5, 500.1 amānite gate kṛṣṇe kurupāṇḍavasaṃgare /
BhāMañj, 5, 525.1 atrāntare kurupatiḥ sahasrairbhūbhujāṃ vṛtaḥ /
BhāMañj, 5, 549.2 papraccha saṃjayaṃ ceṣṭāṃ kurupāṇḍavasenayoḥ //
BhāMañj, 6, 3.1 ekībhūteṣu sainyeṣu kurupāṇḍavasaṃgare /
BhāMañj, 6, 26.1 uttarāḥ kuravaḥ pītvā tāmeva gatamṛtyavaḥ /
BhāMañj, 6, 33.1 dadarśa kurusenāsu gurusaṃbandhibāndhavān /
BhāMañj, 6, 134.1 kurusenāgragānvīrānpūrvaṃ vinihatānmayā /
BhāMañj, 6, 184.2 abhyāyayau tava sutaḥ svakurūnnirasya dhāvanti tulyaguṇameva nṛṇāṃ manāṃsi //
BhāMañj, 6, 226.1 pārtho 'pi sāyakaiścakre samantātkuruvāhinīm /
BhāMañj, 6, 238.1 kuruvīraiḥ parivṛtaṃ vilokya sutamarjunaḥ /
BhāMañj, 6, 247.1 akampitau kuruvyūhe bhīmasenaghaṭotkacau /
BhāMañj, 6, 287.2 caṇḍavātavikīrṇeva cakampe kuruvāhinī //
BhāMañj, 6, 293.1 punaḥ prabhāte saṃrabdhā niryayuḥ kurupāṇḍavāḥ /
BhāMañj, 6, 305.2 prāpyānujāḥ kurupateścaturdaśa yayuḥ kṣayam //
BhāMañj, 6, 334.2 cakāra kurusenānāṃ saṃhāraṃ harisārathiḥ //
BhāMañj, 6, 336.1 punaḥ prabhāte saṃnaddhā niryayuḥ kurupāṇḍavāḥ /
BhāMañj, 6, 338.1 tābhyāṃ vidārite vyūhe kupitāḥ kurunandanāḥ /
BhāMañj, 6, 342.2 mohanāstre kurupatiṃ bhīmastūrṇamupādravat //
BhāMañj, 6, 371.1 irāvānatha vikrānto viveśa kuruvāhinīm /
BhāMañj, 6, 385.1 śaktiṃ ghaṭotkacenātha preritāṃ kurubhūbhuje /
BhāMañj, 6, 405.1 ityuktaḥ kururājena marmaṇīva samāhataḥ /
BhāMañj, 6, 408.2 abhimanyuḥ kurucamūragre vīro vyadārayat //
BhāMañj, 6, 416.2 dhanaṃjayaḥ kurucamūṃ śarajālairapūrayat //
BhāMañj, 6, 434.1 athārjunaśarāsārairākīrṇe kurukānane /
BhāMañj, 6, 461.1 tataḥ kurucamūvīrāḥ pāṇḍavānāṃ mahārathān /
BhāMañj, 6, 485.1 śaratalpe gataḥ sarvānkurūnbhītānasāntvayat /
BhāMañj, 6, 486.1 aśrupūrṇekṣaṇānūce saṃbhāvya kurupuṃgavaḥ /
BhāMañj, 6, 496.2 prayayau kuruputrāṇāṃ rathena ghananādinā //
BhāMañj, 6, 497.1 atha kuruvṛṣabhāṇām aṅgarājotsukānāṃ paraparibhavadīkṣābhagnamānādarāṇām /
BhāMañj, 7, 4.1 tato bhīṣme hate rājankuravo bhṛśaduḥkhitāḥ /
BhāMañj, 7, 27.2 bhīmasenaḥ samādāya kurusenāmadārayat //
BhāMañj, 7, 34.1 sa nihatyāstrajālena vīraḥ kuruvarūthinīm /
BhāMañj, 7, 35.2 yāte 'staṃ tigmakiraṇe cakrire kurupuṃgavāḥ //
BhāMañj, 7, 109.2 vijaye kurusenānāmāśābandhaḥ ślatho 'bhavat //
BhāMañj, 7, 115.2 na lebhe śaraṇaṃ trāsādvidrutā kuruvāhinī //
BhāMañj, 7, 119.2 ayodhayatkurucamūṃ nīlo māhiṣmatīpatiḥ //
BhāMañj, 7, 127.2 bhinnāṃ kurucamūṃ dṛṣṭvā karṇaḥ pārthamayodhayat //
BhāMañj, 7, 155.1 dṛṣṭvā praviṣṭaṃ taṃ sarve kuruvīrāḥ samādravan /
BhāMañj, 7, 160.2 bhagne tataḥ kurubale droṇakarṇakṛpāḥ punaḥ //
BhāMañj, 7, 221.1 tataḥ prahṛṣṭaiḥ kurubhirlabdhalakṣyaiḥ samantataḥ /
BhāMañj, 7, 227.2 praviṣṭo nidhanaṃ nītaḥ kurubhiḥ kūṭayodhibhiḥ //
BhāMañj, 7, 249.1 ukte śoṇahayeneti prahṛṣṭāḥ kurupuṃgavāḥ /
BhāMañj, 7, 250.2 rātrāvityarjunabhayātkuravastasthurutthitāḥ //
BhāMañj, 7, 268.2 raṇāṅgaṇaṃ mahotsāhā niryayuḥ kurupāṇḍavāḥ //
BhāMañj, 7, 285.2 praviṣṭe śaravarṣābhre cakampe kurukānanam //
BhāMañj, 7, 296.2 rājā sudakṣiṇo 'bhyāyātkāmbojaḥ kurudakṣiṇaḥ //
BhāMañj, 7, 314.2 prasthitasyārjunaṃ jetuṃ babandha kurubhūpateḥ //
BhāMañj, 7, 323.1 atrāntare śvetahayaḥ praviśankuruvāhinīm /
BhāMañj, 7, 424.2 carāmi padavīṃ jiṣṇordārayankuruvāhinīm //
BhāMañj, 7, 426.2 apūrayatkuruvanaṃ ratnadīptairivāhibhiḥ //
BhāMañj, 7, 450.2 ityuktaḥ kururājena babhāṣe kumbhasaṃbhavaḥ //
BhāMañj, 7, 458.1 tato bhagne kurubale nadantaṃ vāyunandanam /
BhāMañj, 7, 461.2 ādiṣṭaḥ kururājena durjayastamupādravat //
BhāMañj, 7, 469.2 rathena kurusenānāṃ dhṛtimunmūlayanniva //
BhāMañj, 7, 504.1 kṣapayantaṃ kurucamūṃ taṃ raṇe dīptavikramam /
BhāMañj, 7, 545.1 tato vighaṭite vyūhe kururājavarūthinī /
BhāMañj, 7, 561.1 aśrāntaṃ yudhyamānānāṃ kurupāṇḍavabhūbhujām /
BhāMañj, 7, 572.1 dārayantaṃ kurucamūṃ sātyakiṃ śaravarṣiṇam /
BhāMañj, 7, 601.1 droṇikarṇau prasādyātha kururāje raṇonmukhaḥ /
BhāMañj, 7, 621.2 kupito draupado roṣātkurusainyaṃ vyadārayat //
BhāMañj, 7, 650.2 visṛjankurusenāsu vaikartanamayodhayat //
BhāMañj, 7, 683.2 patannirbhinnahṛdayaḥ pipeṣa kuruvāhinīm //
BhāMañj, 7, 684.2 prahṛṣṭāḥ kuravaḥ karṇaṃ rāmopamamapūjayan //
BhāMañj, 7, 692.2 nirvibhāgaṃ yuyudhire krodhāndhāḥ kurupāṇḍavāḥ //
BhāMañj, 7, 694.1 nṛpairanugataḥ sarvaiḥ praviṣṭaḥ kuruvāhinīm /
BhāMañj, 7, 739.1 bhagnaṃ kurubalaṃ dṛṣṭvā śaṅkito droṇanandanaḥ /
BhāMañj, 7, 764.1 tataḥ kṣaṇātsamāvṛtte kururājabalārṇave /
BhāMañj, 7, 774.2 drauṇimabhyudyato hantuṃ paśyantu kurupāṇḍavāḥ //
BhāMañj, 7, 796.1 tato 'vahāre sainyānāṃ vihite kurupāṇḍavaiḥ /
BhāMañj, 7, 798.2 kurusenā mayā dṛṣṭā dahyamānā samantataḥ //
BhāMañj, 8, 4.2 manorathasudhāvarṣī so 'bhavatkurubhūpateḥ //
BhāMañj, 8, 11.1 atha pāṇḍyaḥ kurucamūṃ dārayañjagatībhujām /
BhāMañj, 8, 14.2 vāryamāṇāpi dudrāva kururājavarūthinī //
BhāMañj, 8, 22.2 na lebhire paritrāṇaṃ kuravaścārjunādibhiḥ //
BhāMañj, 8, 25.1 hataśeṣeṣu sainyeṣu śrānteṣu kurupāṇḍavāḥ /
BhāMañj, 8, 36.2 prasādya taṃ kurupatirvaktuṃ samupacakrame //
BhāMañj, 8, 50.2 jayaṃ hastagataṃ mene kururājaḥ sahānugaḥ //
BhāMañj, 8, 51.1 nadatsu kurusainyeṣu śaṅkhadundubhiniḥsvanaiḥ /
BhāMañj, 8, 95.2 paśya gāṇḍīvadhanvānaṃ bhindānaṃ kuruvāhinīm //
BhāMañj, 8, 113.2 āvartanartitevābhūtsahasā kuruvāhinī //
BhāMañj, 9, 8.1 sainyaśeṣamabhūdetatkururājasya saṃgare /
BhāMañj, 9, 23.2 sānugāstūrṇamājagmuḥ saṃrabdhāḥ kurupāṇḍavāḥ //
BhāMañj, 9, 38.1 etadantaṃ kurubalaṃ yuddhamevaṃvidhaṃ kutaḥ /
BhāMañj, 9, 70.2 so 'pyeka eva kururājasutaḥ padātiryāto dhigasthiravilāsavikāsi daivam //
BhāMañj, 10, 4.1 iti śrutvā kurupatiḥ praśaṃsaṃstatparākramam /
BhāMañj, 10, 24.1 atrāntare haladharaḥ kurupāṇḍavasaṃkṣaye /
BhāMañj, 10, 28.1 so 'bravītprastute yuddhe kurupāṇḍavabhūbhujām /
BhāMañj, 10, 64.2 ājuhāva vacoyuddhe pravṛtte kurunandanaḥ //
BhāMañj, 10, 74.2 sādhuvādāvalī mūrdhni sūnave kurubhūpateḥ //
BhāMañj, 10, 77.1 sa prayatnaḥ kurupatirbhīmasenādvilokyate /
BhāMañj, 10, 81.2 gadāṃ tāṃ kururājo 'pi vilaṅghya tamatāḍayat //
BhāMañj, 10, 88.1 bhīmo nikāragaṇanāṃ kurvankurupateḥ śiraḥ /
BhāMañj, 10, 102.1 tataḥ kṛṣṇamunau prāpte kuruveśma harirnṛpam /
BhāMañj, 14, 137.1 parikṣīṇe kurulaye yasmājjāto 'yamarbhakaḥ /
BhāMañj, 15, 26.2 kṛcchrādiva tathetyukto jaharṣa kurupuṃgavaḥ //
BhāMañj, 15, 52.1 rājarṣibhiḥ sahāsīnaṃ praṇamya kurupuṃgavam /
BhāMañj, 15, 55.1 adarśayatkurustrīṇāṃ vyāsaḥ svarganadījale /
BhāMañj, 15, 66.2 śuśoca sānujaḥ kuntīṃ sasutaṃ ca kurūdvaham //
BhāMañj, 18, 2.2 dadarśa śakrasaṃkāśaṃ kururājaṃ yudhiṣṭhiraḥ //
Garuḍapurāṇa
GarPur, 1, 54, 12.2 ramyo hiraṇmayākhyaśca kururbhadrāśva eva ca //
GarPur, 1, 55, 3.2 uttare ca kurorvarṣaḥ kalpavṛkṣasamāvṛtaḥ //
GarPur, 1, 55, 12.1 pāñcālāḥ kuravo matsyā yaudheyāḥ sapaṭaccarāḥ /
GarPur, 1, 94, 2.1 upanīya kuruḥ śiṣyaṃ mahāvyāhṛtipūrvakam /
GarPur, 1, 140, 25.1 ṛkṣātsaṃvaraṇo jajñe kuruḥ saṃvaraṇādabhūt /
GarPur, 1, 140, 25.2 sudhanuśca pīkṣicca jahnuścaiva kuroḥ sutāḥ //
GarPur, 1, 145, 3.1 tasyāyustatra vaṃśe 'bhūdyayātirbharataḥ kuruḥ /
GarPur, 1, 145, 10.1 kurupāṇḍavayorvairaṃ daivayogād babhūva ha /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 316.2 caturvarṇaṃ caredbhaikṣyamalābhe kurunandana //
Rasaratnākara
RRĀ, Ras.kh., 4, 40.1 oṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ gaṃ iti gandhakalohayorbhakṣaṇamantraḥ /
Tantrāloka
TĀ, 8, 72.1 merorudak śṛṅgavānyastadbahiḥ kuruvarṣakam /
TĀ, 8, 73.1 kuruvarṣasyottare 'tha vāyavye 'bdhau kramāccharāḥ /
TĀ, 8, 79.1 ilāvṛtaṃ ketubhadraṃ kuruhairaṇyaramyakam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.4 kurūṇām anvaye jāto rājā paramadhārmikaḥ /
GokPurS, 1, 17.3 śrūyatāṃ kuruśārdūla sahaibhir munipuṅgavaiḥ //
GokPurS, 3, 37.2 tasminn evaṃvidhe rājñi daivayogāt kurūdvaha //
GokPurS, 4, 65.2 pitṛbhiḥ sahitaḥ sarvaiḥ svargaṃ yātaḥ kurūttama //
GokPurS, 10, 15.1 satyalokaṃ yayau brahmā yathākāmaṃ kurūdvaha /
GokPurS, 11, 39.3 diśaś cāpi tapas taptvā siddhās tatra kurūdvaha //
GokPurS, 12, 5.1 sarvadevātmakaṃ matvā gokarṇaṃ te kurūdvaha /
GokPurS, 12, 34.1 phālgunarkṣe kṛtaghnās tāṃ na paśyanti kurūdvaha /
GokPurS, 12, 58.1 śilāṃ gṛhītvā tatra sthāṃ ye yajanti kurūdvaha /
GokPurS, 12, 82.1 tābhyāṃ datvā kuruśreṣṭha divyaṃ dehaṃ vibhāsvaram /
GokPurS, 12, 91.1 gokarṇaṃ kṣetram āsādya patnyā saha kurūdvaha /
Haṃsadūta
Haṃsadūta, 1, 50.2 purastād ābhīrīgaṇabhayadanāmā sa kaṭhino maṇistambhālambī kurukulakathāṃ saṃkalayitā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 4.2 tasminnekārṇave ghore sthito 'haṃ kurunaṃdana //
SkPur (Rkh), Revākhaṇḍa, 60, 2.2 yasya tīrthasya cānyāni tīrthāni kurunandana //
SkPur (Rkh), Revākhaṇḍa, 96, 1.3 ṛṣikoṭiḥ samāyātā yatra vai kurunandana //
SkPur (Rkh), Revākhaṇḍa, 137, 5.2 ramante 'dyāpi lokeṣu svecchayā kurunandana //
SkPur (Rkh), Revākhaṇḍa, 146, 51.1 saṃnihatyāṃ kurukṣetre prabhāse kurunandana /
SkPur (Rkh), Revākhaṇḍa, 149, 8.1 māsi māsi nirāhāro dvādaśyāṃ kurunandana /
SkPur (Rkh), Revākhaṇḍa, 195, 18.2 vipradāmpatyam abhyarcya vidhivatkurunandana //
SkPur (Rkh), Revākhaṇḍa, 195, 24.1 tariṣyati bhavāmbhodhiṃ sa naraḥ kurunandana /
SkPur (Rkh), Revākhaṇḍa, 198, 9.2 te tasyāvasathe loptraṃ nyadadhuḥ kurunandana //
SkPur (Rkh), Revākhaṇḍa, 218, 38.1 pūrvataḥ paścimāmāśāṃ dakṣiṇottarataḥ kurūn /
Sātvatatantra
SātT, 2, 47.2 yal lāṅgalāgrakalanāt kururājadhānī dhāneva dhāmasahitā calitātibhītā //
Uḍḍāmareśvaratantra
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 16, 11.2 na kṣatrasya dhṛtināyaṣṭa imam eva prati samaram kuravaḥ kurukṣetrāccyoṣyanta iti //