Occurrences

Mahābhārata
Bhāratamañjarī

Mahābhārata
MBh, 1, 2, 43.2 tīrthayātrā tataḥ parva kururājasya dhīmataḥ //
MBh, 4, 3, 3.2 priyāśca satataṃ me 'śvāḥ kururāja yathā tava /
MBh, 4, 9, 11.2 āsīcca sa mayā tuṣṭaḥ kururājo yudhiṣṭhiraḥ //
MBh, 4, 63, 52.1 kṣattāraṃ kururājastu śanaiḥ karṇa upājapat /
MBh, 9, 60, 50.2 asya vākyasya nidhane kururājasya bhārata /
MBh, 9, 61, 7.1 śibiraṃ samanuprāpya kururājasya pāṇḍavāḥ /
MBh, 11, 26, 44.1 kārayitvā kriyāsteṣāṃ kururājo yudhiṣṭhiraḥ /
MBh, 13, 152, 2.1 rājan prakṛtim āpannaḥ kururājo yudhiṣṭhiraḥ /
MBh, 14, 15, 29.3 citā ratnair bahuvidhaiḥ kururājasya pāṇḍava //
MBh, 14, 59, 24.1 avadhīnmadrarājānaṃ kururājo yudhiṣṭhiraḥ /
MBh, 14, 70, 17.2 ityuktaḥ sa tu dharmātmā kururājo yudhiṣṭhiraḥ /
MBh, 14, 84, 13.2 āsasāda hayaḥ śrīmān kururājasya yajñiyaḥ //
MBh, 14, 91, 35.2 prasthāpayāmāsa vaśī kururājo yudhiṣṭhiraḥ //
MBh, 14, 93, 87.1 yajñaṃ tvaham imaṃ śrutvā kururājasya dhīmataḥ /
MBh, 15, 1, 16.1 vihārayātrāsu punaḥ kururājo yudhiṣṭhiraḥ /
MBh, 15, 30, 7.1 tato dvijair vṛtaḥ śrīmān kururājo yudhiṣṭhiraḥ /
MBh, 15, 32, 5.2 pracaṇḍaghoṇaḥ pṛthudīrghanetras tāmrāyatāsyaḥ kururāja eṣaḥ //
MBh, 15, 35, 18.1 yena yogabalājjātaḥ kururājo yudhiṣṭhiraḥ /
MBh, 18, 1, 19.1 nāradenaivam uktastu kururājo yudhiṣṭhiraḥ /
MBh, 18, 3, 2.2 tatrājagāma yatrāsau kururājo yudhiṣṭhiraḥ //
MBh, 18, 3, 41.1 tato yayau vṛto devaiḥ kururājo yudhiṣṭhiraḥ /
Bhāratamañjarī
BhāMañj, 5, 194.1 saṃjayaḥ kururājasya praviśyopāviśatpuraḥ /
BhāMañj, 5, 281.1 tāḥ senāḥ kururājasya matkopakavalīkṛtāḥ /
BhāMañj, 5, 663.1 ityuktaḥ kururājena hasañśāntanavo 'bravīt /
BhāMañj, 5, 666.2 apārāḥ pārtha manye 'haṃ kururājavarūthinīḥ /
BhāMañj, 6, 317.1 tato niśāyāmabhyetya kururājaḥ pitāmaham /
BhāMañj, 7, 309.1 ityukte kururājena bhāradvājo jagāda tam /
BhāMañj, 7, 341.1 preritā kururājena śubhrapakṣā kirīṭinam /
BhāMañj, 7, 428.1 tvadvidhaiḥ kururājasya saṃrambhaṃ mā kṛthā vṛthā /
BhāMañj, 14, 97.1 nirbandhātkururājasya rādheyamunivartinaḥ /