Occurrences

Mahābhārata
Harivaṃśa
Matsyapurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 1, 43.1 rājānaṃ tu kuruśreṣṭhaṃ te haṃsamadhurasvarāḥ /
MBh, 3, 16, 16.1 udapānāḥ kuruśreṣṭha tathaivāpyambarīṣakāḥ /
MBh, 3, 24, 5.1 tataḥ kuruśreṣṭham upetya paurāḥ pradakṣiṇaṃ cakrur adīnasattvāḥ /
MBh, 4, 67, 10.2 upapannaṃ kuruśreṣṭhe kuntīputre dhanaṃjaye /
MBh, 5, 24, 1.2 yathārhase pāṇḍava tat tathaiva kurūn kuruśreṣṭha janaṃ ca pṛcchasi /
MBh, 6, BhaGī 10, 19.3 prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me //
MBh, 6, 115, 39.2 upadhānaṃ kuruśreṣṭha phalgunopanayasva me /
MBh, 8, 45, 65.2 draṣṭuṃ kuruśreṣṭham abhiprayātuṃ provāca vṛṣṇipravaraṃ tadānīm //
MBh, 8, 50, 5.2 prasādaya kuruśreṣṭham etad atra mataṃ mama //
MBh, 9, 30, 2.1 āsādya ca kuruśreṣṭha tadā dvaipāyanahradam /
MBh, 12, 59, 59.2 daśoktāni kuruśreṣṭha vyasanānyatra caiva ha //
MBh, 12, 128, 29.2 viśeṣataḥ kuruśreṣṭha prajāpālanam īpsatā //
MBh, 12, 200, 44.1 evam eṣa kuruśreṣṭha prādurbhāvo mahātmanaḥ /
MBh, 12, 341, 1.2 āsīt kila kuruśreṣṭha mahāpadme purottame /
MBh, 13, 65, 15.1 iti proktaṃ kuruśreṣṭha tiladānam anuttamam /
MBh, 13, 152, 13.2 praviveśa kuruśreṣṭha puraṃ vāraṇasāhvayam //
MBh, 14, 61, 13.1 tasmācchokaṃ kuruśreṣṭha jahi tvam arikarśana /
MBh, 14, 64, 11.2 prītimān sa kuruśreṣṭhaḥ khānayāmāsa taṃ nidhim //
MBh, 14, 72, 9.2 draṣṭukāmaṃ kuruśreṣṭhaṃ prayāsyantaṃ dhanaṃjayam //
MBh, 14, 84, 16.1 tau sametya kuruśreṣṭhaṃ vidhivat prītipūrvakam /
MBh, 14, 89, 9.1 ityuktaḥ sa kuruśreṣṭhastathyaṃ kṛṣṇena dhīmatā /
MBh, 14, 89, 13.1 so 'bhigamya kuruśreṣṭhaṃ namaskṛtya ca buddhimān /
MBh, 14, 91, 19.1 ityuktaḥ sa kuruśreṣṭhaḥ prītātmā bhrātṛbhiḥ saha /
MBh, 15, 11, 3.2 balāni ca kuruśreṣṭha bhavantyeṣāṃ yathecchakam //
MBh, 15, 12, 20.1 evaṃ tvayā kuruśreṣṭha vartitavyaṃ prajāhitam /
MBh, 15, 23, 21.1 nivartasva kuruśreṣṭha bhīmasenādibhiḥ saha /
MBh, 15, 47, 14.2 gaṅgādvāraṃ kuruśreṣṭho yatra dagdho 'bhavan nṛpaḥ //
Harivaṃśa
HV, 18, 12.2 saras tac ca kuruśreṣṭha vaibhrājam iti śabditam //
Matsyapurāṇa
MPur, 69, 48.1 gā vai dadyātkuruśreṣṭha sauvarṇamukhasaṃyutāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 4, 35.1 ātmānaṃ ca kuruśreṣṭha kṛṣṇena manasekṣitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 20.2 vṛddhā nārī kuruśreṣṭha dṛṣṭānyā ṛṣipuṃgavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 77.1 karoti ca kuruśreṣṭha na sa yāti yamālayam /
SkPur (Rkh), Revākhaṇḍa, 220, 29.1 anyathā hi kuruśreṣṭha devayonirasau vibhuḥ /