Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 1, 3.2 divyāgamarahasyāni kulakaulādikāni ca //
ĀK, 1, 2, 174.2 kulācāryā rasācāryāḥ pūrvācāryāḥ śivārcakāḥ //
ĀK, 1, 2, 239.1 tatkulaṃ pāvanaṃ bhūmiḥ puṇyā rājā jayānvitaḥ /
ĀK, 1, 3, 24.1 tato gurutrayaṃ devi kulavṛddhān gurūttamaḥ /
ĀK, 1, 3, 51.2 ācāryaṃ bhrātaraṃ mitraṃ tarpya cānyānkulodbhavān //
ĀK, 1, 15, 434.1 guḍo 'bhayā ca vijayā durnāmakulabhañjanī /
ĀK, 1, 19, 31.2 mattakekikulakrīḍānṛttavistīrṇapiñchakā //
ĀK, 1, 19, 39.1 sphuritoḍukulākīrṇā rātrayaśca manoharāḥ /
ĀK, 1, 19, 43.1 saptacchadarajoyogadṛptadantikulaṃ vanam /
ĀK, 1, 20, 17.1 mānaṃ lajjāṃ kulaṃ śīlaṃ kutsāṃ dambhaṃ ca vañcanām /
ĀK, 1, 20, 193.1 saphalaṃ jīvitaṃ tasya pūtaṃ tadubhayaṃ kulam /
ĀK, 1, 23, 303.1 divyauṣadhyaścatuḥ ṣaṣṭiḥ kulamadhye vyavasthitāḥ /
ĀK, 1, 23, 382.1 yuktaṃ lohakulenaiva jambīrarasasaṃyutam /
ĀK, 1, 23, 548.2 raṇe rājakule dyūte divye kāme jayo bhavet //
ĀK, 2, 9, 7.1 divyauṣadhyaścatuḥṣaṣṭiḥ kulamadhye vyavasthitāḥ /