Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 2, 1.1 tataḥ kadācitkālena tadavāpa kulakramāt /
SaundĀ, 2, 8.1 kṛtaśāstraḥ kṛtāstro vā jāto vā vipule kule /
SaundĀ, 2, 10.1 praṇatānanujagrāha vijagrāha kuladviṣaḥ /
SaundĀ, 2, 29.1 kulaṃ rājarṣivṛttena yaśogandham avīvapat /
SaundĀ, 2, 34.1 svairevādīdapaccāpi bhūyo bhūyo guṇaiḥ kulam /
SaundĀ, 2, 48.2 upapattiṃ praṇidadhe kule tasya mahīpateḥ //
SaundĀ, 2, 57.2 nando nāma suto jajñe nityānandakaraḥ kule //
SaundĀ, 3, 30.2 kiṃ bata vipulaguṇaḥ kulajaḥ sadayaḥ sadā kimu munerupāsayā //
SaundĀ, 4, 4.2 bhūyo babhāse svakuloditena strīpadminī nandadivākareṇa //
SaundĀ, 4, 6.1 sā devatā nandanacāriṇīva kulasya nandījananaśca nandaḥ /
SaundĀ, 6, 42.2 ato viśiṣṭaṃ na hi duḥkhamasti kulodgatāyāḥ patidevatāyāḥ //
SaundĀ, 6, 48.1 syādatra nāsau kulasattvayogāt kāṣāyamādāya vihāsyatīti /
SaundĀ, 7, 41.2 kulapradīpaḥ pratipasya sūnuḥ śrīmattanuḥ śantanurasvatantraḥ //
SaundĀ, 8, 6.2 gatayo vividhā hi cetasāṃ bahuguhyāni mahākulāni ca //
SaundĀ, 8, 27.1 api ca prathitasya dhīmataḥ kulajasyārcitaliṅgadhāriṇaḥ /
SaundĀ, 8, 34.1 kulajāḥ kṛpaṇībhavanti yadyadayuktaṃ pracaranti sāhasam /
SaundĀ, 8, 37.1 na vapurvimṛśanti na śriyaṃ na matiṃ nāpi kulaṃ na vikramam /
SaundĀ, 8, 37.2 praharantyaviśeṣataḥ striyaḥ sarito grāhakulākulā iva //
SaundĀ, 8, 56.1 śrutavān matimān kulodgataḥ paramasya praśamasya bhājanam /
SaundĀ, 10, 11.2 chettuṃ vilagnaṃ na śaśāka bālaṃ kulodgatāṃ prītimivāryavṛttaḥ //
SaundĀ, 16, 76.1 vyapatrapante hi kulaprasūtā manaḥpracārairaśubhaiḥ pravṛttaiḥ /
SaundĀ, 18, 31.2 bhraṣṭasya dharmāt pitṛbhirnipātād aślāghanīyo hi kulāpadeśaḥ //